SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ गुर्वावली। स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः। आकर्षोच्चाटवश्यादिभिरपिस तदा शक्तिभिः कोपि योगी, कंप्रीकुर्यात्रिलोकी गिरिमपि चलयेच्छोषयेद्वारिधिं वा ॥ १९ ॥ निषिद्धसाधुस्थितिकोज्जयिन्यां ___ श्वमूषकौत्वादिविकुर्वणाद्यैः । तं भापयन्तं स्वमुनीन् निबध्य __प्रपीड्य मन्त्रैरमुचत् स नम्रम् ॥ २० ॥ ॥ युग्मम् । संक्षेपोऽयम् । व्यासावदातस्त्वेवम् ॥ बल्गद्वेतालमालाविदलनकुशलः सिद्धझोण्टीङ्गवृन्दस्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ। योगीकोप्युञ्जयिन्यांनृपसचिवमुखैःपूजितः सर्वलोकैनाशिष्यैः परीतोदधदणिमवशित्वे शताद्याश्च शक्तीः ॥ २१ ॥ वर्णादि शिरसा भिनद्मि निखिलानाकर्षयामि ग्रहान् फूत्कृत्यादिवमुत्क्षिपामि च गिरीन् संशोषयाण्यम्बुधीन् त्रैलोक्यं स्ववशीकरोमि विदधे स्वर्भूर्भुवाव्यत्ययं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy