________________
गुर्वावली। स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः। आकर्षोच्चाटवश्यादिभिरपिस तदा शक्तिभिः कोपि योगी, कंप्रीकुर्यात्रिलोकी गिरिमपि चलयेच्छोषयेद्वारिधिं वा ॥ १९ ॥
निषिद्धसाधुस्थितिकोज्जयिन्यां ___ श्वमूषकौत्वादिविकुर्वणाद्यैः । तं भापयन्तं स्वमुनीन् निबध्य __प्रपीड्य मन्त्रैरमुचत् स नम्रम् ॥ २० ॥ ॥ युग्मम् । संक्षेपोऽयम् । व्यासावदातस्त्वेवम् ॥ बल्गद्वेतालमालाविदलनकुशलः सिद्धझोण्टीङ्गवृन्दस्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ। योगीकोप्युञ्जयिन्यांनृपसचिवमुखैःपूजितः सर्वलोकैनाशिष्यैः परीतोदधदणिमवशित्वे शताद्याश्च शक्तीः ॥ २१ ॥ वर्णादि शिरसा भिनद्मि निखिलानाकर्षयामि ग्रहान् फूत्कृत्यादिवमुत्क्षिपामि च गिरीन् संशोषयाण्यम्बुधीन् त्रैलोक्यं स्ववशीकरोमि विदधे स्वर्भूर्भुवाव्यत्ययं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com