Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
शाली। नित्यं त्रिजिनपूजनं गुरुनतिः सामिकाभ्यर्चनं दीनायुद्धरणं सुशास्त्रपठनं पर्वखथो पौषधः । कृत्यानीति गुरूपदेशवशगः स हिः प्रतिक्रान्तिकृत् भूपालार्पितमालवावनमहाचिन्तोप्यहो निर्ममे ॥११॥ अनुत्तरोदारसमग्रसद्गुणः
स षड्विधावश्यकतत्परः सदा । नृरत्नमर्हद्गुरुभक्तिमाग्मत
प्रभावकोऽलङ्करणं भुवोऽभवन् ॥ १२ ॥ प्रबोधकोऽथास्य गुरुः सचाऽन्यदा
दुष्टाङ्गनाभिटकान् सकार्मणान् । विहारितान् साधुजनैरतत्यजन्
प्रगे शिलाखण्डमयाश्च तेऽभवन् ॥ १३॥ ततोऽभिमन्न्यापितपट्टकासना___ स्ताः स्तम्भयित्वा दययाऽमुचनताः। तथैव विद्यापुरकेशगुल्मकृत्
स्त्रियोऽथ संघार्थनया मुमोच सः ॥१४॥ क्वचित पुरे द्वानिधि शाकिनीभिया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122