Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 57
________________ ४८ श्रीमुनिसुन्दरसूरिविरा चेता ऽभिमन्त्र्य दीयेत ततोऽस्मृतेऽन्यदा । गुरुस्तदुत्पाटितपट्टिवीक्षणे संस्तभ्य वाचा वशिता मुमोच ताः ॥१५॥ श्रीशारदालब्धवरोनिशैकया ऽष्टभिः स कृत्वा यमकैरलङ्कृताः । स्तुतीर्जिनानां ज्ञमदज्वरौषधी रबूबुधद्गुर्जरराजमन्त्रिणम् ॥ १६ ॥ सोमेशपत्तनगतः स्मरणानुभावात्सोऽध्यक्षतागमितजीर्णकपर्द्दिराजम् । मिथ्यात्वलो भवगमी चिरमेष माभू खं प्रबोध्य विदधे श्रितजैनबिम्बम् ॥ १७ ॥ शिष्यार्थनाविहितमन्त्रनुतिप्रभावा द्रत्नाकरोप्यकृत मण्युपदां तरङ्गैः । स्थानेऽस्य तत्तदतिथेः पुरुषोत्तमस्य गम्भीरताभिभवनाल्लुठतः पदाग्रे ॥ १८ ॥ । अथच । बल्गद्वेतालमालाविदलनकुशलः सिद्धझोटीङ्गवृन्द www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122