Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 67
________________ ५८ श्रीमुनिमुन्दरमरिविरचिता इति स्तुवन्तो ऽपि जना यथागतं गता व्यहार्षीद् गुरुरप्यथाऽन्यतः ॥५१॥ दष्टोऽन्यदाऽथ स गुरुः फणिना विषेण ___ मूर्छन्नुपायविधुरं निशि सङ्घमूचे । प्रातः समेष्यति लता विषहृत् प्रतोल्यां ___घुमौलिकाष्ठभरबन्धनकृहिशुद्धा॥५२॥ देयास्त दंशवदने मम तां प्रघृष्ये येवं च तेन विहिते पटिमानमाप्तः । संत्यक्तसर्वविकृतिर्भगवांस्तदादि चक्रे जिनप्रवचनोन्नतिमुग्रतेजाः॥५३॥ तत्कीर्त्या धवलाद्वयेऽपि भुवने त्रैधे कृते शङ्करे दुर्लक्षे विहिते हिमाद्रितनयाचेतस्तदाऽतूतुषत् । नोगाङ्गं सलिलं विधुर्न न वृषो नैवापि चक्षुःश्रवः खामी किन्तु गरोविनीलितगलाङ्काविर्भवहर्तृक:५४॥ चित्राणि सिद्धान्तपथानुगानि __ स्तोत्राणि सङ्घाचरणं च शास्त्रम् । इत्याद्यनाकृतिरस्य कस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122