SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५८ श्रीमुनिमुन्दरमरिविरचिता इति स्तुवन्तो ऽपि जना यथागतं गता व्यहार्षीद् गुरुरप्यथाऽन्यतः ॥५१॥ दष्टोऽन्यदाऽथ स गुरुः फणिना विषेण ___ मूर्छन्नुपायविधुरं निशि सङ्घमूचे । प्रातः समेष्यति लता विषहृत् प्रतोल्यां ___घुमौलिकाष्ठभरबन्धनकृहिशुद्धा॥५२॥ देयास्त दंशवदने मम तां प्रघृष्ये येवं च तेन विहिते पटिमानमाप्तः । संत्यक्तसर्वविकृतिर्भगवांस्तदादि चक्रे जिनप्रवचनोन्नतिमुग्रतेजाः॥५३॥ तत्कीर्त्या धवलाद्वयेऽपि भुवने त्रैधे कृते शङ्करे दुर्लक्षे विहिते हिमाद्रितनयाचेतस्तदाऽतूतुषत् । नोगाङ्गं सलिलं विधुर्न न वृषो नैवापि चक्षुःश्रवः खामी किन्तु गरोविनीलितगलाङ्काविर्भवहर्तृक:५४॥ चित्राणि सिद्धान्तपथानुगानि __ स्तोत्राणि सङ्घाचरणं च शास्त्रम् । इत्याद्यनाकृतिरस्य कस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy