Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 54
________________ गुर्वावली। नमोगङ्गा रङ्गद्ध्वजसितपतत्रालिकलितां सवच्चन्द्राश्माद्भिः स्फटिककलशेन्दुं च विशदः । शिरःकोटौ बिभ्रन्मरकतमणीनीलितगलः श्रयेत्तस्य ज्योत्स्ना हरविलसितं चैत्यनिकरः॥२॥ किं वर्ण्यतेऽसौ मुहुरेकविंशते___ळयाद्धटीनां कनकस्य यो मुदा । अचीकर?ममयादिमप्रभोः शत्रुञ्जये सद्म सुमेरुशृङ्गवत् ॥ ३ ॥ उदारमाख्यां त्वऽथवा ऽमितंपचं __ तदङ्गजं झण्झणदेवमुत्तमाः। शत्रुञ्जये रैवतकेऽप्यहो ददौ सुवर्णरूप्यध्वजमेकमेव यः ॥ ४॥ केचिदाहुः सुवर्णस्य सषट्पञ्चाशतं घटीः । व्ययिला लीलयाऽपीन्द्रमालां परिदधौ मुदा ॥५॥ दिशांये कूर्मवराहशेषाः पृथ्वीं दधाना बहुकष्टभाजः। वस्याश्चतुझं दिशि धारकंतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122