Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
४ श्रीमुनिमुन्दरसूरिविरचिता नेमीरत्नपुरे ६४ जितोर्बुक पुरे६५ मल्लिश्च कोरण्टक/ पार्थो ढोरसमद्रनीवृति ६७ सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुतः६८ शान्तिश्च शत्रुञ्जये ६९ ॥ ९९ ॥ श्रीतारापुर ७७ वर्द्धमानपुरयोः ७१ श्रीनाभिभूसुव्रतौ नाभेयोवटपद्र ७२ गोगपुरयो७३श्चन्द्रप्रभः पिच्छने७४। भोङ्कारेऽद्भुततोरणं७५जिनगृहं मान्धातरि त्रिक्षणं ७६ नेमिर्विकननाम्नि ७७ चेलकपुरे श्रीनाभिभू७८. भूतये १५ ॥ १० ॥ इत्थं पृथ्वीधरेण प्रतिगिरिनगरग्रामसीमं जिनानामुच्चैश्चैत्येषु विष्वग् हिमागिरिशिखरैः स्पर्द्धमानेषु यानि।। बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताऽकारि
तानि १६ ॥१॥ इति पृथ्वीघरसाधुकारितचैत्यस्तोत्रं १६ काव्यम् ॥
पूज्यश्रीसोमतिलकसरिकृतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122