________________
४ श्रीमुनिमुन्दरसूरिविरचिता नेमीरत्नपुरे ६४ जितोर्बुक पुरे६५ मल्लिश्च कोरण्टक/ पार्थो ढोरसमद्रनीवृति ६७ सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुतः६८ शान्तिश्च शत्रुञ्जये ६९ ॥ ९९ ॥ श्रीतारापुर ७७ वर्द्धमानपुरयोः ७१ श्रीनाभिभूसुव्रतौ नाभेयोवटपद्र ७२ गोगपुरयो७३श्चन्द्रप्रभः पिच्छने७४। भोङ्कारेऽद्भुततोरणं७५जिनगृहं मान्धातरि त्रिक्षणं ७६ नेमिर्विकननाम्नि ७७ चेलकपुरे श्रीनाभिभू७८. भूतये १५ ॥ १० ॥ इत्थं पृथ्वीधरेण प्रतिगिरिनगरग्रामसीमं जिनानामुच्चैश्चैत्येषु विष्वग् हिमागिरिशिखरैः स्पर्द्धमानेषु यानि।। बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताऽकारि
तानि १६ ॥१॥ इति पृथ्वीघरसाधुकारितचैत्यस्तोत्रं १६ काव्यम् ॥
पूज्यश्रीसोमतिलकसरिकृतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com