________________
गुर्वावली। नमोगङ्गा रङ्गद्ध्वजसितपतत्रालिकलितां सवच्चन्द्राश्माद्भिः स्फटिककलशेन्दुं च विशदः । शिरःकोटौ बिभ्रन्मरकतमणीनीलितगलः श्रयेत्तस्य ज्योत्स्ना हरविलसितं चैत्यनिकरः॥२॥
किं वर्ण्यतेऽसौ मुहुरेकविंशते___ळयाद्धटीनां कनकस्य यो मुदा । अचीकर?ममयादिमप्रभोः
शत्रुञ्जये सद्म सुमेरुशृङ्गवत् ॥ ३ ॥ उदारमाख्यां त्वऽथवा ऽमितंपचं __ तदङ्गजं झण्झणदेवमुत्तमाः। शत्रुञ्जये रैवतकेऽप्यहो ददौ
सुवर्णरूप्यध्वजमेकमेव यः ॥ ४॥ केचिदाहुः सुवर्णस्य सषट्पञ्चाशतं घटीः । व्ययिला लीलयाऽपीन्द्रमालां परिदधौ मुदा ॥५॥ दिशांये कूर्मवराहशेषाः
पृथ्वीं दधाना बहुकष्टभाजः। वस्याश्चतुझं दिशि धारकंतं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com