Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 51
________________ श्रीमुनि सुन्दरसूरिविरचिता श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने १४स जीरापुरे १५ । श्रीपार्श्वो जलपद्र १६ दाहडपुरस्थानद्वये १७ संपदम् देयाद्वीरजिनश्च हंसलपुरे १८ मान्धातृमूलेऽजितः १९५९३ आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१ तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३ नेमिस्तु सिंहानके २४ श्रीवामेयजिनः सलक्षणपुरे २५ पार्श्वस्तथैन्द्रीपुरे २६।९४। शान्त्यै शान्तिजिनोस्तु ताहृणपुरे २७रो हस्तनाद्येपुरे २८ श्रीपार्श्वः करहेटके२९ नलपुरे३ • दुर्गों च नेमीश्वरः ३१ | श्रीवीरोऽथ विहारके३२स च पुनः श्रीलम्बकर्णीपुरे ३३ खण्डोहे किल कुन्थुनाथ ३४ऋषभःश्रीचित्रकूटाचले ३५ ॥ ९५ ॥ ४२ आद्यः पर्णविहारनामनि पुरे ३६ पार्श्वश्च चन्द्रानके ३७ बङ्कयामादिजिनो३८थ नीलकपुरे जीयात् द्वितीयो जिनः ३९ । आयो नागपुरे ४०ऽथ मध्यकपुरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122