________________
श्रीमुनि सुन्दरसूरिविरचिता
श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने १४स जीरापुरे १५ । श्रीपार्श्वो जलपद्र १६ दाहडपुरस्थानद्वये १७ संपदम् देयाद्वीरजिनश्च हंसलपुरे १८ मान्धातृमूलेऽजितः १९५९३ आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१ तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३ नेमिस्तु सिंहानके २४ श्रीवामेयजिनः सलक्षणपुरे २५ पार्श्वस्तथैन्द्रीपुरे २६।९४। शान्त्यै शान्तिजिनोस्तु ताहृणपुरे २७रो हस्तनाद्येपुरे २८ श्रीपार्श्वः करहेटके२९ नलपुरे३ • दुर्गों च नेमीश्वरः ३१ | श्रीवीरोऽथ विहारके३२स च पुनः श्रीलम्बकर्णीपुरे ३३ खण्डोहे किल कुन्थुनाथ ३४ऋषभःश्रीचित्रकूटाचले ३५ ॥ ९५ ॥
४२
आद्यः पर्णविहारनामनि पुरे ३६ पार्श्वश्च चन्द्रानके ३७ बङ्कयामादिजिनो३८थ नीलकपुरे
जीयात् द्वितीयो जिनः ३९ ।
आयो नागपुरे ४०ऽथ मध्यकपुरे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com