________________
गुर्वावली।
१ पालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः। स्मारं स्मारमुदारसंमदसुधासिन्धूर्मिषून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्रावृट् भवाम्भोमुचा॥८९॥ सम्यङ्न्यायसमर्जितोजितधनैः सुस्थानसंस्थापितैयेये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये। प्रासादानयनप्रसादजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया९.।
पञ्चभिः कुलकम् । श्रीमविक्रमतस्त्रयोदशशतेष्वब्देष्वतीतेष्वथो विंशत्याभ्यधिकेषु मण्डपगिरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनःशिवाङ्गजजिनः श्रीउज्जयन्तायिते निम्बस्थूरनगेऽरथ तत्तलभुवि श्रीपार्श्वनाथः३श्रिये९१ जीयादुज्जयिनीपुरे फणिशिराः श्रीविक्रमाख्ये पुरे श्रीमान्नेमिजिनो जिनौ मुकुटिकापुर्या च पार्थादिमौल मल्लिः शल्यहरोस्तु विन्धनपुरे ८ पार्श्वस्तथाऽशापुरे ९ नाभेयोवतघोषकीपुरवरे१०शान्तिर्जिनोऽर्यापुरे१११९२ श्रीधारानगरेऽथ वर्द्धनपुरेऽश्रीनेमिनाथः पृथक्१२,१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com