Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 50
________________ गुर्वावली। १ पालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः। स्मारं स्मारमुदारसंमदसुधासिन्धूर्मिषून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्रावृट् भवाम्भोमुचा॥८९॥ सम्यङ्न्यायसमर्जितोजितधनैः सुस्थानसंस्थापितैयेये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये। प्रासादानयनप्रसादजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया९.। पञ्चभिः कुलकम् । श्रीमविक्रमतस्त्रयोदशशतेष्वब्देष्वतीतेष्वथो विंशत्याभ्यधिकेषु मण्डपगिरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनःशिवाङ्गजजिनः श्रीउज्जयन्तायिते निम्बस्थूरनगेऽरथ तत्तलभुवि श्रीपार्श्वनाथः३श्रिये९१ जीयादुज्जयिनीपुरे फणिशिराः श्रीविक्रमाख्ये पुरे श्रीमान्नेमिजिनो जिनौ मुकुटिकापुर्या च पार्थादिमौल मल्लिः शल्यहरोस्तु विन्धनपुरे ८ पार्श्वस्तथाऽशापुरे ९ नाभेयोवतघोषकीपुरवरे१०शान्तिर्जिनोऽर्यापुरे१११९२ श्रीधारानगरेऽथ वर्द्धनपुरेऽश्रीनेमिनाथः पृथक्१२,१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122