________________
शाली। नित्यं त्रिजिनपूजनं गुरुनतिः सामिकाभ्यर्चनं दीनायुद्धरणं सुशास्त्रपठनं पर्वखथो पौषधः । कृत्यानीति गुरूपदेशवशगः स हिः प्रतिक्रान्तिकृत् भूपालार्पितमालवावनमहाचिन्तोप्यहो निर्ममे ॥११॥ अनुत्तरोदारसमग्रसद्गुणः
स षड्विधावश्यकतत्परः सदा । नृरत्नमर्हद्गुरुभक्तिमाग्मत
प्रभावकोऽलङ्करणं भुवोऽभवन् ॥ १२ ॥ प्रबोधकोऽथास्य गुरुः सचाऽन्यदा
दुष्टाङ्गनाभिटकान् सकार्मणान् । विहारितान् साधुजनैरतत्यजन्
प्रगे शिलाखण्डमयाश्च तेऽभवन् ॥ १३॥ ततोऽभिमन्न्यापितपट्टकासना___ स्ताः स्तम्भयित्वा दययाऽमुचनताः। तथैव विद्यापुरकेशगुल्मकृत्
स्त्रियोऽथ संघार्थनया मुमोच सः ॥१४॥ क्वचित पुरे द्वानिधि शाकिनीभिया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com