________________
गुर्वावली। पलाय्य तद्गच्छत मर्षयाम्यहं
सरङ्ककाणामपराधमेककम् । भ्रूक्षेपमात्रादपि कम्पितामरो
ऽन्यथा पतङ्गिष्यथ मे रुषानले ।। २७ ॥ जगुर्मुनीन्द्राः प्रभवन्ति दुर्मते
सर्वज्ञपुत्रेषु न ते विभीषिकाः । मृगेषु सिंहस्य यथा हि विक्रमः स्फुरत्तथा नो शरभाकेष्वपि ॥ २८ ॥ न योगिराजन्यकुदर्शनिवजैः ___ समानतां बिभ्रति सूनवोऽर्हतः। करैरपि ध्वान्तरिपोर्विलुप्यते
न लारकाणामुदितैः किमु प्रभा ॥ २९॥ प्रभुः किमयापि न नः श्रुतोजयी ___ गुरुभवहर्पतमोदिवाकरः । यमेव विद्या निखिलाः समं श्रिताः __ सरित्पतिं सिन्धुगणा इवाधुना ॥ ३० ॥ गतं गजेन्द्रस्य यथा न जम्बुकै
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com