Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। तीभ्यभीमप्रमुखाः परेऽपि च ॥ ३९ ॥ श्रीदेवेन्द्रमुनीन्द्रोर्विद्यानन्दादयोऽभवन् शिष्याः । लघुशाखायां तु गुरोविजयेन्दोश्च त्रयःपट्टे ॥४०॥
श्रीवज्रसेनसूरिः पद्मेन्दुः क्षेमकीर्तिसूरिश्च ।। रदविश्वमिते१३३२ वर्षे विक्रमतःकल्पटीकाकृत् ॥४१॥
अथहेमकलशसूरिस्तत्पदमौलिगुरुयशोभद्रः। रत्नाकरस्ततोऽपि च शिष्यो रत्नप्रभश्चाऽस्य ॥४२॥ मुनिशेखरस्तदीयः शिष्यः श्रीधर्मदेवसूरिरपि । श्रीज्ञानचन्द्रसूरिः सूरिःश्रीअभयसिंहश्च ॥४३॥ अथहेमचन्द्रसूरिर्जयतिलकाः सूरयस्ततो विदिताः। जिनतिलकसूरयोऽपि च सूरिमाणिक्यनामा च ४४ कालानुभाववशतःशाखापार्थक्यचेतसाह्यधुना। सर्वे ते गुणवन्तो ददतां भद्राणि मुनिपतयः॥४५॥ अथ वृद्धगुरोः शाखा प्रस्तुता स्तूयतेऽग्रतः । विनयातिक्रमो नास्ति यस्यां काले कलावपि ॥४६॥
देवेन्द्रसूरिः सगुरुर्गुणोत्तरो बभूव संवेगरमानिकेतनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122