Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 44
________________ रावली। गणाधिनेताऽभिमतं स विद्यानन्दं मुनीन्द्रं गुणलक्ष्मिपात्रम् ॥ ६३ ॥ श्राधैर्महेन्द्ररिव निर्मितोत्सवैः प्रमोदि विश्वं स्वपदे न्यवीविशत् । प्रह्लादनोर्वीपतिचैत्यमण्डपे त्रिदन्तभूमीमितवत्सरे१३२३नृपात् ॥६॥ केचित् १३०४ पाहुः तया च घेदाऽभ्रवह्निलितिवत्सरे १३०४ नृपादिति पाठः विशेषनिर्णयं तु विशेषज्ञा विदन्ति । गुरोविनेयस्य च तैर्गुणैस्तदा ___ सुरैः प्रहृष्टैमहिमा व्यधीयत् । यतकुङ्कुमाम्भः स ववर्ष मण्डप स्तदाचिलीनं वसनेषु कोविदः ॥ ६५ ॥ अम्बा पात्रावतीर्णावक् महिमानं सुरैः कृतम्। तजनेभ्यस्तदा प्रीता गुणैस्तद्गुरुशिष्ययोः ॥६६॥ विन्यस्य तं शासनभासनेन्दु मिव प्रबोधाय गतः स मास्वान् । . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122