________________
रावली। गणाधिनेताऽभिमतं स विद्यानन्दं
मुनीन्द्रं गुणलक्ष्मिपात्रम् ॥ ६३ ॥ श्राधैर्महेन्द्ररिव निर्मितोत्सवैः
प्रमोदि विश्वं स्वपदे न्यवीविशत् । प्रह्लादनोर्वीपतिचैत्यमण्डपे
त्रिदन्तभूमीमितवत्सरे१३२३नृपात् ॥६॥ केचित् १३०४ पाहुः तया च घेदाऽभ्रवह्निलितिवत्सरे १३०४ नृपादिति पाठः
विशेषनिर्णयं तु विशेषज्ञा विदन्ति । गुरोविनेयस्य च तैर्गुणैस्तदा ___ सुरैः प्रहृष्टैमहिमा व्यधीयत् । यतकुङ्कुमाम्भः स ववर्ष मण्डप
स्तदाचिलीनं वसनेषु कोविदः ॥ ६५ ॥ अम्बा पात्रावतीर्णावक् महिमानं सुरैः कृतम्। तजनेभ्यस्तदा प्रीता गुणैस्तद्गुरुशिष्ययोः ॥६६॥ विन्यस्य तं शासनभासनेन्दु
मिव प्रबोधाय गतः स मास्वान् । .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com