________________
॥ श्रीमुनिमुन्दरमरिविरचिता
रिव स्वबन्धून् रमणी वृतां च ॥१५॥ विद्यानन्दाभिधः पाणिखविश्वान्दे१३०२स दीक्षितः। क्रमाद्विद्याम्बुधिर्जज्ञे गणिसंपत्पदं मुनिः ॥ ५६ ॥ भीमसिंहोऽनुजोप्यस्य गुरुणा तेन बोधितः। दीक्षितो धर्मकीाह्वो मुनिरासीद्गुणोदधिः ॥५॥
धरासारतरे तुङ्गचङ्गचैत्यालिशालिनि ।
प्रह्लादनपुरेऽथागात्स गुरुर्विहरन क्रमाव॥५०॥ श्रीकरीयुतसुखासनयानाः कुर्वते चतुरशीतिमितेभ्याः। तत्र तद्गणपतेरुपदेशाद्धर्मकर्म विविधं जनताश्च॥५९॥
प्रह्लादनविहारे तु सौवर्णकापिशीर्षके । तदा मूढकमानाश्चाक्षताःप्रत्यहमागमन्॥६०॥ प्रतिगोणि तु देवस्य दायं पूगीफलं जनाः।
ददतो ददिरे प्रायो मणान्यहनि षोडश॥६॥ भोगं पाञ्चशतीसंख्यवीसलप्रियिकं तथा । प्रत्यहं ससृजुः श्राद्धाः पूजामित्यपरामपि ॥ ६२॥ अथान्यदा प्रौढविचित्रपुण्य
प्रवीणसप्रथितार्थनाभिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com