________________
श्रीमुनिसुन्दरसरिविरचिता क्षेत्रान्तरं स्वर्गमिषाच्छिवं च
संघस्य देवेन्द्रगुरुस्तनोतु ॥६॥ तादृग् गुणस्य स गुरोः
खर्गतिमवगत्य सत्यभत्त्याऽस्मिन् । सङ्घाधिपभीमोऽन्नं
वर्षाणि द्वादशात्याक्षीत् ॥ ६८ ॥ तत्पट्टे ऽथो स प्रसिद्धप्रभावः
श्रीमान् विद्यानन्दसूरिः४७श्रिये स्तात् । नव्योद्भिन्नं यं द्विषं वीक्ष्य मोह
श्छन्नश्छन्नः क्वापि भीतश्वचार ॥ ६९ ॥ विद्यानार्यो हृदयभवने ऽस्यास्तसंख्याः समन्तादालिङ्ग्यताः कथमपि गुणास्तद्वराश्वाप्यवास्सुः । तत्सम्भूतास्त्वतिबहुतया सद्यशोऽपत्यसङ्घास्वैधेऽप्यस्मिन् जगति न ममुः स्थानयोगाद्विवृद्धिः।०॥ विद्यानन्दाभिधं तेन कृतं व्याकरणं नवम्। . भाति सर्वोत्तमं स्वल्पसूत्रं बहुर्थसंग्रहम् ॥७१॥ वेलेवोल्लासिनी तगीविद्यापारसागरे।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com