Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 45
________________ श्रीमुनिसुन्दरसरिविरचिता क्षेत्रान्तरं स्वर्गमिषाच्छिवं च संघस्य देवेन्द्रगुरुस्तनोतु ॥६॥ तादृग् गुणस्य स गुरोः खर्गतिमवगत्य सत्यभत्त्याऽस्मिन् । सङ्घाधिपभीमोऽन्नं वर्षाणि द्वादशात्याक्षीत् ॥ ६८ ॥ तत्पट्टे ऽथो स प्रसिद्धप्रभावः श्रीमान् विद्यानन्दसूरिः४७श्रिये स्तात् । नव्योद्भिन्नं यं द्विषं वीक्ष्य मोह श्छन्नश्छन्नः क्वापि भीतश्वचार ॥ ६९ ॥ विद्यानार्यो हृदयभवने ऽस्यास्तसंख्याः समन्तादालिङ्ग्यताः कथमपि गुणास्तद्वराश्वाप्यवास्सुः । तत्सम्भूतास्त्वतिबहुतया सद्यशोऽपत्यसङ्घास्वैधेऽप्यस्मिन् जगति न ममुः स्थानयोगाद्विवृद्धिः।०॥ विद्यानन्दाभिधं तेन कृतं व्याकरणं नवम्। . भाति सर्वोत्तमं स्वल्पसूत्रं बहुर्थसंग्रहम् ॥७१॥ वेलेवोल्लासिनी तगीविद्यापारसागरे। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122