Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 43
________________ ॥ श्रीमुनिमुन्दरमरिविरचिता रिव स्वबन्धून् रमणी वृतां च ॥१५॥ विद्यानन्दाभिधः पाणिखविश्वान्दे१३०२स दीक्षितः। क्रमाद्विद्याम्बुधिर्जज्ञे गणिसंपत्पदं मुनिः ॥ ५६ ॥ भीमसिंहोऽनुजोप्यस्य गुरुणा तेन बोधितः। दीक्षितो धर्मकीाह्वो मुनिरासीद्गुणोदधिः ॥५॥ धरासारतरे तुङ्गचङ्गचैत्यालिशालिनि । प्रह्लादनपुरेऽथागात्स गुरुर्विहरन क्रमाव॥५०॥ श्रीकरीयुतसुखासनयानाः कुर्वते चतुरशीतिमितेभ्याः। तत्र तद्गणपतेरुपदेशाद्धर्मकर्म विविधं जनताश्च॥५९॥ प्रह्लादनविहारे तु सौवर्णकापिशीर्षके । तदा मूढकमानाश्चाक्षताःप्रत्यहमागमन्॥६०॥ प्रतिगोणि तु देवस्य दायं पूगीफलं जनाः। ददतो ददिरे प्रायो मणान्यहनि षोडश॥६॥ भोगं पाञ्चशतीसंख्यवीसलप्रियिकं तथा । प्रत्यहं ससृजुः श्राद्धाः पूजामित्यपरामपि ॥ ६२॥ अथान्यदा प्रौढविचित्रपुण्य प्रवीणसप्रथितार्थनाभिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122