Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 39
________________ ३. श्रीमुनिसुन्दरसूरिविरचिता पुस्तकशालादियुतं तं मुक्त्वा ऽस्थात्पृथग्वसतौ॥३४॥ । युग्मम् । देवेन्द्रसूरिसुगुरोः ख्याताः शिष्यास्तु वृद्धशाखायाः। संविमत्वाच्च गुरुर्विज्ञैरर्च्यः स एवासीत् ॥३५॥ विजयेन्दुविनेयाश्च ख्याता मुग्धेषु वृद्धशालायाः। विज्ञाः पुनर्जगुस्तान् लघुगुरुशालाभवान् युक्तम्३६ संग्रामसौवर्णिकपूर्वजस्तदा पार्थक्यमालोक्य गुरुद्वयस्य तत्। श्रयामि के नन्विति संशयाकुलः सदैवतं बिम्बमुपास्थिताऽर्हतः ॥ ३७ ॥ देवेन्द्रसूरिभरतोत्तमोगुरु टुंगोत्तमाभो भविता महान्वयः । तमेव सेवस्व यदीहसे शिवं __तमादिदेशेति च देवता निशि ॥ ३८ ॥ दत्तशुद्धवसतिस्ततोऽभज तं गुरुं स बहुनैगमान्वितः। दापितस्वजनसंयमो मुदे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122