Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 37
________________ २८ श्रीमुनिसुन्दरसूरिविरचिता ग्रन्थाद्याऽन्याप्यस्त्यनेकाऽ स्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्क्तया स्वारोहं तन्मुक्तिसौधं व्यधात्सः ॥ २० ॥ । युग्मम् । योऽभूत्तदीयोऽथ लघुः सतीर्थ्य स्तदाग्रहादाप्तपदप्रतिष्ठः। सूरिः सुविद्वान् विजयेन्दुनामा प्रावर्त्तयत्सोऽथ पृथक् स्वशाखाम् ॥२१॥ इति चेह तत्सम्बन्धः श्रूयते तथाहिपुरा विजयचन्द्रोऽभूद्वस्तुपालस्य मन्त्रिणः । सचिवो लेख्यके दये क्षिप्तः कारागृहेऽन्यदा॥२२॥ देवभद्रगणीनां स द्विधा शिक्षाकृतेर्पितः। नाम्ना विजयचन्द्रोऽभूत् प्राक् तदाप्याप्तशास्त्रवित्,२३ श्रीजगच्चन्द्रगच्छशैः शिष्यवात्सल्यशालिभिः । न्यस्तः सूरिपदे देवभद्रगण्युपरोधतः ॥२४॥ साहाय्यायापि देवेन्द्रः सूरीन्द्राणां गणावने । अहंयुत्वानिषिद्धोऽपि वस्तुपालेन मन्त्रिणा॥२५॥ * देवभद्रगणीन्द्रः स बोधितो मन्त्रिराजतः ॥ विमोच्य श्रीजगच्चन्द्रसूरिपार्थेऽग्रहीद्ववामित्यपि पाठः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122