________________
गुर्वावली ।
श्रीस्तम्भतीर्थकुमरप्रासादे सर्ववेदनिर्णेतुः ।
२७
व्याख्याने ऽस्याऽष्टादश
शतानि मुखपोतिका आसन् ॥ १४ ॥ वाचकपदं द्विधापि च दधति सुघोषाढ्यहेमकलशगणैौ । सभ्येषु वस्तुपालादिषु नौवित्तद्विजादिषु च ॥१५॥ षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमहिमभारं तदाऽभजन् कंचनाऽमेयम्॥१६॥॥ सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥ १७॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥ १८ ॥ पञ्चाशिकासिद्धविचारवाच्या
भाष्याणि वृत्तं च सुदर्शनायाः ।
उपासकानां दिनकृत्यसूत्र
वृत्तीच टीकाऽपि च धर्मरत्ने ॥ १९ ॥
देवेन्द्राङ्का श्राद्धयामोद्यभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com