Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 33
________________ २४ श्रीमुनिसुन्दरमरिविरचिता दोषा न तस्मिन् गणनायकेऽवति । न वादिनो वा तमिहोपदुद्रुवुः सुरक्षक क्षेत्रभिवाण्डजव्रजाः । ९९ । कलिहिषा भग्नपदस्थितिस्त्रसन् परासुतासन्नदशोऽपि तं गणम् । दुर्ग नु लब्धा ऽस्य विभोः समाश्रया चरित्रधर्मः पुनरुजिजीव सः ॥ १० ॥ श्रीदेवेन्द्रमुनीन्द्रो गच्छे विजयेन्दुनामकश्चापि। श्रीदेवभद्रवाचकमुख्या भूषाकृतस्तस्य ॥१॥ चारित्रोद्धरणसखे ऽभ्यधिकं श्रीदेवभद्रगणिराजे । बहुमानं वहमानो गुरुवद्गणनां चकारैषः ॥ २ ॥ देवभद्रगणीन्द्रोऽपि संविमः सपरिच्छदः । गणेन्द्रं श्रीजगच्चन्द्रमेव भेजे गुरुं मुदा ॥ ३॥ जात्यज्ञानतपस्तेजा हीरवत्सगुरुष्वऽभात् । तेन हीरजगञ्चन्द्रसूरिरित्यभवत् श्रुतः ॥४॥ ॥विशेषश्चैवं श्रूयते॥ देव्या गिरो भक्नगं स्वधियाऽधिगम्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122