________________
२४ श्रीमुनिसुन्दरमरिविरचिता
दोषा न तस्मिन् गणनायकेऽवति । न वादिनो वा तमिहोपदुद्रुवुः
सुरक्षक क्षेत्रभिवाण्डजव्रजाः । ९९ । कलिहिषा भग्नपदस्थितिस्त्रसन्
परासुतासन्नदशोऽपि तं गणम् । दुर्ग नु लब्धा ऽस्य विभोः समाश्रया
चरित्रधर्मः पुनरुजिजीव सः ॥ १० ॥ श्रीदेवेन्द्रमुनीन्द्रो गच्छे विजयेन्दुनामकश्चापि। श्रीदेवभद्रवाचकमुख्या भूषाकृतस्तस्य ॥१॥ चारित्रोद्धरणसखे ऽभ्यधिकं श्रीदेवभद्रगणिराजे । बहुमानं वहमानो गुरुवद्गणनां चकारैषः ॥ २ ॥ देवभद्रगणीन्द्रोऽपि संविमः सपरिच्छदः । गणेन्द्रं श्रीजगच्चन्द्रमेव भेजे गुरुं मुदा ॥ ३॥ जात्यज्ञानतपस्तेजा हीरवत्सगुरुष्वऽभात् । तेन हीरजगञ्चन्द्रसूरिरित्यभवत् श्रुतः ॥४॥
॥विशेषश्चैवं श्रूयते॥ देव्या गिरो भक्नगं स्वधियाऽधिगम्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com