Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 32
________________ गुर्वावली। २३ समानपदयोगेऽपि तत्प्रभा नापुरन्यके । मेषयाने समानेऽपि भावानुच्चोऽमितोऽन्यथा ॥९॥ यावज्जीवितमाचामाम्लतपोभिग्रही व्यधात्तानि। द्वादशवर्षाण्यङ्गेऽप्यममोऽसौ श्लाघ्यधार्भगवान्।९५। तदादिबाणद्विपभानुवर्षे १२८५ श्रीविक्रमात्प्राप तदीयगच्छः । वृहद्गणाहोऽपि तपेतिनाम श्रीवस्तुपालादिभिरय॑मानः ॥ ९६ ॥ वीराच्छरेष्वश्वधरामितेऽब्दे १७५५ श्रीचन्द्रगच्छस्य ततो बभूव । तादृक्तपस्कर्मत एव तस्य गुरोस्तपानाम जगत्प्रसिद्धम् ॥ ९७ ।। श्रीचन्द्रगच्छोऽथ वृहद्गणश्च __ तपागणश्चेत्यधुना स वाच्यः। चान्द्रं कुलं कोटिकनाम्नि गच्छे वाज्री च शाखेति पुरा प्रसिद्धिः ॥९॥ गणं प्रमादो न न जाड्यमेषणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122