Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 25
________________ १६ श्रीमुनिसुन्दरसूरिविरचिता शिष्यस्तत्र बभूव सद्गुणानिधिः श्रीसर्वदेवप्रभोः' सूरिश्रीरिति भूपदत्तविरुदः श्रीदेवसूरिः३८प्रभुः । जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवो३९गुरुस्तस्मादिग्दिरदोपमाः समभवन्नष्टौ च सूरीश्वराः६१॥ आयो यशोभद्रगुरुर्वितन्द्रः४० सूरिद्धितीयः किल नेमिचन्द्रः४०। ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१ वशेमुषीतर्जितनाकिसूरिः ॥ ६२ ॥ उक्तं च “गुरुबन्धुविनयचन्द्राध्यापक __ शिष्यं सनेमिचन्द्रगुरुः। यं गणनाथमकार्षीत् स जयति मुनिचन्द्रसूरिगुरु रिति ॥३॥ यशोभद्रं च संप्राप्तो यशोभद्रगणाधिपः । चिन्तामणिमिव प्राप्य यं शिष्यं भुवनोत्तमम्॥६॥ श्रीविनयचन्द्रवाचकविन्ध्यगिरेस्ते जयन्तु किल पादाः। भरगजकलमलीलां श्रीमुनिचन्द्रो दनौ येषु ॥६५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122