________________
१६ श्रीमुनिसुन्दरसूरिविरचिता शिष्यस्तत्र बभूव सद्गुणानिधिः श्रीसर्वदेवप्रभोः' सूरिश्रीरिति भूपदत्तविरुदः श्रीदेवसूरिः३८प्रभुः । जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवो३९गुरुस्तस्मादिग्दिरदोपमाः समभवन्नष्टौ च सूरीश्वराः६१॥ आयो यशोभद्रगुरुर्वितन्द्रः४०
सूरिद्धितीयः किल नेमिचन्द्रः४०। ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१
वशेमुषीतर्जितनाकिसूरिः ॥ ६२ ॥ उक्तं च
“गुरुबन्धुविनयचन्द्राध्यापक __ शिष्यं सनेमिचन्द्रगुरुः। यं गणनाथमकार्षीत्
स जयति मुनिचन्द्रसूरिगुरु रिति ॥३॥ यशोभद्रं च संप्राप्तो यशोभद्रगणाधिपः । चिन्तामणिमिव प्राप्य यं शिष्यं भुवनोत्तमम्॥६॥ श्रीविनयचन्द्रवाचकविन्ध्यगिरेस्ते जयन्तु किल पादाः। भरगजकलमलीलां श्रीमुनिचन्द्रो दनौ येषु ॥६५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com