Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 14
________________ AAAAAKKRRRRRRERAKXXXAAAAAAAAAAAAAAAKKAREXXXXXXXXXXXXXXXXXXXXXXXXXXXX धर्मपरीक्षा occcccccwOOOOOOOOOOOOOOOOOOOOOOOOOOOOODog विषय | ४९ / व्यवहारिणामुत्कृष्टः संसार आवलिकाऽसंख्येयभागपुद्गलपरावर्तप्रमाण एवेति पूर्वपक्षः कायस्थितिस्तोत्रपाठः ५१ | वनस्पतिकालस्य उत्कृष्टस्य निरूपणम् व्यवहारिणामपि अनन्तपुद्गलपरावर्त्तसंसारसम्भव इति समाधानम् | व्यवहारिणां नानन्तपुद्गलपरावर्त्तसंसारसम्भव इति पुनरपि पूर्वपक्षः | भुवनभानुकेवलिचरित्रादिग्रन्थेन व्यवहारिणामनन्तपुद्गलपरावर्त्तसंसारसिद्धिः | व्यवहारिणां अनन्तपुद्गलपरावर्तसम्भवे योगबिन्दुपाठः व्यवहारिणां आवलिकाऽसंख्येयभागप्रमाणपुद्गलपरावर्तानन्तरमवश्यं सिद्धिरुक्तेतिप्रज्ञापनावृत्तौ पूर्वपक्षः वनस्पतीनां निर्लेपनापत्तिः, अर्थात् सर्वथाऽभावभवनापत्तिरिति प्रज्ञापनावृत्तौ पूर्वपक्षः ५८ | सर्वेषां भव्यानां सिद्धिगमनापत्तिरिति प्रज्ञापनावृत्तौ पूर्वपक्षः ५९ प्रज्ञापनावृत्तिगतं पूर्वपक्षं प्रति समाधानदानं प्रज्ञापनावृत्तावेव | प्रज्ञापनावृत्तिगतं मलयगिरिसूरिप्रतिपादितं समाधानं सम्पूर्णम् अभव्यानामव्यवहारित्वेऽसंख्येयपुद्गलपरावर्तानन्तरं तेषां सिद्धिगमनस्याव्यवहारित्वस्य वा प्रसंग इति मूलपूर्वपक्षः | बादरनिगोदजीवा अपि अव्यवहारराशौ स्वीकर्त्तव्या इति मूलपूर्वपक्षः | बादरनिगोदजीवानां व्यवहारित्वे तु सिद्धानां बादरनिगोदजीवेभ्योऽनन्त गुणत्वापत्तिः इति मूलपूर्वपक्षः | अल्पबहुत्वप्रतिपादकः प्रज्ञापनापाठः | बादरनिगोदजीवानां अव्यवहारित्वसाधनार्थं अनुमानद्वयं पूर्वपक्षण प्रतिपादितम् | व्यवहारिणो जीवाः सिद्ध्यन्त्येवेति अनुमानं पूर्वपक्षण प्रतिपादितम् | बादरनिगोदजीवानां योगशास्त्रवृत्तिपाठाद् व्यवहारित्वमेवेति पूर्वपक्षं प्रति प्रश्नः | पाठान्तरग्रहणेन बादरनिगोदजीवानां अव्यवहारित्वमिति पूर्वपक्षः | प्रज्ञापनावृत्त्यनुसारेण सूक्ष्मपृथ्व्यादीनामव्यवहारित्वं स्फुटमेवेति पूर्वपक्षः | अव्यवहारिणो जीवाः सूक्ष्मपृथ्व्यादिषु निगोदेषु च सर्वकालं गत्यागतीः | कुर्वन्तीति पूर्वपक्षः 我莫寒寒寒寒寒寒寒寒寒艰要买买买买买买买买买买买买买买买买英英英英英英英双双寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒规赛赛赛莱瑟寒寒寒寒寒寒寒寒寒 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૧૩

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 178