Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं // 14 // DEEM ED निजि जन MDM मेन विकलेंद्रियेषु. ज्ञात्वा चैतत्पृष्टतः समागतैमोहादिभिर्बध्ध्वासो स्खलितस्तत्राप्यसंख्येयानि वर्षसह| स्राणि. ततः प्रकुपितोहादिभिः पुनरसौ नीत्वा क्षिप्तः पूर्वोक्तनिगोदायेकेंद्रियेषु, निरुध्य च तत्र विधृत तोऽसौ तथैवासंख्येयपुद्गलपरावर्तान् यावत्. पुनरागतः कदाचिद्विकलेन्द्रियेषु सोऽसंख्येयकालं यावध्धत्वा / तत्र तैः कदर्थितः. एवं विकलेंद्रियेषु गतागतं कुर्वाणोऽसावनंतान् पुद्गलपरावर्तान् यावत्तैः कदर्थितः / कदाचित्कस्मिंश्चिदंतरे कथमपि नीतोऽसौ कर्मपरिणामेन संमूर्छिमपंचेंद्रियेषु. तत्रापि धावित्वा प्राप्तैमोन हादिभिरष्टसु भवेषु पूर्वकोटिपृथक्त्वं यावन्निरुध्यमानः कथचित्पुरतश्चारित्रधर्मसैन्यमस्य समासन्नीभविष्यतीति भीतैः पुनरपि स क्षिप्तः पूर्वाभिहितैकेंद्रियेषु, ततस्तथैव तेषु विकलेंद्रियेषु संमृर्छिमपंचेंद्रियेषु / च. तत्र गतागतं कुर्वाणो निरुद्धोऽसावनंतान् पुद्गलपरावर्तान्. ततोऽन्यदा कथमप्यानीतोऽसौ कर्मभृपेन / | गर्भजपंचेंद्रियतिर्यक्षु. तत्रापि त्वरितमागतैमोहादिभिरष्टसु भवेषु पूर्वकोटीपृथक्त्वं यावद्विधृत्य प्रबलोज्ज्वलितकोपैः पुनीत एकेंद्रियादितस्तिर्यपंचेंद्रियपर्यंतेषु, निरुद्धश्च तथैवानंतान् पुद्गलपरावर्तान्. - अन्यदा पंचेंद्रियतिर्यक्षु मत्स्यादिभवमागतममुं वोक्ष्य चिंतितं मोहादिभिः, अहो ! न स्थास्यत्येष कर्मपरिणामोऽमुमग्रतोऽग्रतश्च संचारयन्, दर्शयिष्यति च कदाचिद्रिपुपक्षमपीति तैः प्रकुपितैः प्रवर्ति- ADM 14 //

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126