Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं 00 / II भल्लीप्रक्षेपेण, स्फोटयति लोभशिरः संतुष्टियष्ट्यभिघातेन, गाढमवलंब्य सत्त्वं देहनिःसारत्वचिंतनादिः / / न शस्त्रैर्लीलयैव पराजयते परीषहान्. एवं सर्वत्रास्खलितप्रतापेन मोहबलं निघ्नतानेन गमितश्चिरकाल. - ततः क्षीणरीणप्रणष्टप्रायेषु शत्रुषु परितोषेणातिप्रसरति सम्यग्दर्शने, अतिहर्षेण वर्धिते सदागमे, सम्यगारा-- | धिते क्रियाकलापे, प्रबोध्य मोहविडंबनाभ्यो मोचितेषु बहुषु भव्यसत्वेषु. दीक्षितेषु प्रचुरशिष्येषु, अति| पुष्टीमानीते पुण्योदये, आसन्ने च विज्ञाते पर्यंतसमये कृता द्रव्यतो भावतश्च सिंहरथसाधुना संलेखना. | ततो गीतार्थतपोधनैः सह गतो बहिः पर्वतनितंबे, प्रत्युपेक्षितं तत्र विपुलशिलातलं. संस्तृतस्तत्र दर्भमयः | संस्तारकः, तत्र पर्यंतनिषण्णः शिरोविन्यस्तकरकुद्मलो वंदते शकस्तवेन समस्ततोर्थान् , ततो वर्तमान| तीर्थाधिपं, ततोऽपि निजगुरून्. तदंतिके च पूर्वं प्रत्याख्यातान्यपि प्रत्याख्यात्यष्टादशपापस्थानानि, निय| मयति चतुर्विधमाहारं, परिहरति शरीरमात्रेऽपि प्रतिबंध. एवमालोचितप्रतिक्रांतप्रत्याख्यातसर्वाहारो देवमानुषतिर्यगुपसर्गानधिसहमानो मासं पादपोपगमनेन स्थित्वा चरमोच्छ्वासावधिपरिपालितनिष्कलंक व श्रामण्यः समाधि प्राप्तः कालं कृत्वा समुत्पन्नो महाशुक्रकल्पे सप्तदशसागरोपमायुरिंद्रसामानिको महद्धिको देवः, तत्रापि तीर्थंकरादीनां समवसरणविरचननंदीश्वराद्यष्टाह्निकादिनातिशयेन पुण्योदयं परिपोष्य IT IS HOMEMEEM HOMEHEIRE aaaaaaaaaaaaaaaaaaaaaee //

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126