Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 116
________________ भुवन चरित्र // 114 // MERMANEERINE - मनि मयेदानीं शरणमवातमिदं युष्मच्चरणयुगलं. ततः सफलीकुर्वतु भगवंतो मम कथमप्यधुनाप्येत- / / |न्मनष्यजन्मशेषमिति. ततः केवलिनाभिहितं हे महाराज! कियदेतदत्र जन्मनि त्वया हारितं! प्राक्तनं न किं किमपि न हारितं? यत्कथ्यमानमपि भयजनकं सकलभुवनाश्चर्यकारि च. ततो बलिनरेंद्रेणोक्तं स्वा| मिस्तदिदमेव तावत् श्रोतुमिच्छामि, तत्प्रसादं विधाय निवेदयंतु भगवंतः. केवलिना प्रोक्तं महाराज! सर्वायुषाप्येतत्कथयितुं न शक्यते, केवलं यदि भवतां कुतूहलं, तर्हि समाकर्णय संक्षिप्य किंचित्कथ्यते --इतोऽनंतकालात्परतो भवान् किल चारित्रधर्मसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्म. परिणामेनासंव्यवहारनिगोदपुरान्निःकाश्य समानीतो व्यवहारनिगोदेषु. ततो विज्ञातैतव्यतिकरैमोहादिभिः प्रकुपिते तस्तेष्वेव त्वमनंतकालं. ततः पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपंचेंद्रियतिर्यक्षु नरकेष्वना मनुष्येषु च नीतस्त्वं कर्मपरिणामेन, पुनः पुनरंतरा प्रकुपितैमोहादिभिर्व्यावर्त्य नोतोऽसि पश्चान्मुर निगोदादिषु. एवं तावद्यावामितोऽसि अतिदुःखितस्तैरनंतानंतपुद्गलपरावर्तान्, ततश्चार्यक्षेत्रेऽपि लब्धं | मनुष्यत्वमनंतवारान्, किंतु हारितं क्वचित् कुजातिभावेन क्वापि कुलदोषेण, क्वचिज्जात्यंधबधिरखंज| त्वादिवैरूप्येण, क्वापि कुष्टादिरोगः, क्वचिदल्पायुष्कत्वेन. एवमनंतवारान् धर्मनामाप्यज्ञात्वा भ्रांतस्तथैव च // 114 // RODODCOMDMRETED Ear

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126