Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 120
________________ भुवन / / 118 OM DEEEEEEMEMEEMBER / यश्चायं रिपुक्षये-प्रतिपद्यस्व शेशसंत्यागेन चारित्रधर्ममेव शरणं, मात्याक्षीः क्षणमपि सर्वविरतिसंग, || चरित्र | अतिसंनिहितांश्च कुरु सद्बोधसम्यग्दर्शनसदागमान्, शेषमपि प्रशममार्दवार्जवसंतोषतपःसंयमसत्यशौचा|किंचन्यब्रह्मचर्यशीलांगादिबलमुत्कर्षय ? ततः सद्बोधसदागमोपदिष्टविधिना गाढमवलंबितसत्वो यथोक्ताव नंतसैन्यसहितस्तैमोहादिशत्रुभिः सह कुर्यास्त्वमहर्निशं महासमरं, ततश्चारित्रधर्मसैनिका भवतः सहाया / / भविष्यति, स्वमपि तेषां सहायो भृत्वा सर्वथैव मोहारिबलक्षयं कृत्वा भविष्यसि निर्वृत्तिपुरिपरमेश्वर / इति. तदेतत्केवलिवचनमाकर्ण्य हृष्टेन दुर्घटाः खल्वीदृश्यः सामग्यूः पुनरपीति परिभाव्य ज्ञाततत्वेनैव बलिनरेंद्रेण पट्टमहादेवीरतिसुंदरीसंभवस्य नयसाराभिधस्य ज्येष्टपुत्रस्य कृता स्वपदे स्थापननिरूपणा. स्वयं न तु जिनायतनपूजामहादानामारीसमुद्घोषणनिरूपणादिमहोत्सर्पणापूर्विकां नृपतिमांडलिकमंत्रिसामंतपो राणां पंचभिः शतैः कतिपयांतःपुरीकाभिश्च सह केवलिसमीपे विधिवजग्राह दीक्षा, अनुष्ठितवांश्च सर्वाःमेव गुरुप्रदत्तशिक्षां. सद्बोधपुण्योदयप्रभावाच्च स्वल्पैरेव दिवसैरधीतानि तेन द्वादशाप्यंगानि. जातश्चाने कातिशयसंपन्नः, ततः समयं विज्ञाय कुवलयचंद्रकेवलिना निजपदे व्यवस्थापितोऽसो. समर्पितश्च सों ऽपि तस्य गच्छः, स्वयं तु शैलेशीकरणभवोपग्राहिकर्मनिर्जरणक्रमेण गतो निर्वृत्तिनगीं. बलिराजर्षिसू. " 118 // Saateia MainaliaWEREE HERa Dhoo

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126