Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 122
________________ सुनन नलिन / / 120 // निज निज निजि MRREE गतः क्षीणमोहगुणस्थानके सिद्धिसोधस्य द्वादशे सोपाने, तत्र मतिश्रुतावधिमनःपर्यायकेवलावरणपंच चरित्रं रूपो निहतो ज्ञानावरणसामंतः, तथा दानलाभभोगोपभोगवीर्यातरायरूपः पंचप्रकारांतरायः, तथा निद्राप्रचलाचक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणा निहता षड्भेदा दर्शनावरणस्य. तदेवं घातिकर्मचतुष्टंय| लक्षणे महानायकचतुष्टये पतिते जातमनायकमकिंचित्करं च प्रायो रिपुसैन्यं, ज्ञानदर्शनावरणाभ्यां | चावृत्य धृतपूर्वे प्रकटीभृते बलिराजर्षिमहासूरेः सकलपदार्थसार्थावभासके केवलज्ञानकेवलदर्शने. ततः / | समारूढोऽसौ सयोगिकेवलिगुणस्थाननाम्नि त्रयोदशसोपाने. ततः प्राप्ताः सर्वेऽपि चारित्रधर्मादयः परमो | त्कर्ष, न मात्यंगेषु कोऽपि तत्सैन्ये. बलिकेवलिनापि ततःप्रभृति सविशेषाणि मोहादिमर्माणि प्रकाश्य | | बहुतरेषु देशेषु मोचितास्तद्विडंबनाभ्यः प्रचुरलोकाः. सांप्रतमत्र युष्मत्प्रभृतिलोकानां तद्विमोचनार्थमा| यातः स च मोहारिबलिकेवली दुःखमोचितपरितुष्टैः कृतापरभुवनभानुनामाहमेवास्मीति. तदेतदाकर्ण्य हर्षभरतो रोमांचितशरीरश्चंद्रमौलिभूपालः समुत्थाय तच्चरणयोर्विलग्य च प्रोक्तवान्. भगवन् ! साधूपकृता व वयं निजागमनेन. विशेषतस्त्वनेनागमसर्वस्वरूपावबोधदेन निजचरितकथनेन. ततः केवलिना प्रोक्तं महाराज! निजचरितं स्वयमेव कथयितुं न युक्तं, तत्कथने हि स्वगुणोत्की-|१२० / / DDDDDDDDDDDal

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126