Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600428/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ cessetecGEE-054664GERCELEGR E Esss म // श्रीजिमाय नमः // 990009399apaapaapaanaaasaa99990Saaaaaaaavs 9950399900 PCOCOCK [ गयबद्ध ] TA // श्री भुवनभानुकेवलिचरित्रम् // (कर्ता-श्रीइंद्रहसगणी) ... W 2003050000000000000E 350000 4200909535999909alccesses 550asces -: छापी प्रसिद्ध करनार :विठलजी हीरालाल हंसराज (जामनगरवाळा) विक्रम सं. 1993 किं. रु. 200 जामनगरे सूर्योदयमुद्रपालये मुद्रितम O ROSES080paraces वीर सं. 2463 सने 1937 Genderccreescese96001 PRESENEFEERE-EM0Lber Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ // श्री जिनाय नमः // - भुवन 1 // // अथश्री भुवनभानुकेवलिचरित्रं प्रारभ्यते // [ कर्ता-श्री इंद्रहंसगणी.] छापी मसिद्ध करनार-विठलजी हीरालाल हंसराज-(जामनगरवाला) Malai MEDGEMEEDOMणिBिE अस्तीह जंबूद्वीपे मेरोः पश्चिमायां दिशि गंधिलावती नामा विजयः, तत्र च निवासः सर्वसंपदा, a निलयो निःशेषविलासानां, गृहं समस्तसह्यवहाराणां. अनास्यदमशेषपापव्यापाराणां, धाम धर्मकर्मणां, B | वलयितं प्रांशुप्राकारेण दुर्गकृतमतिगंभीरपरिखया. समग्राश्चर्यनिकेतनमतिविस्तीर्णमवनिवनिताशिरस्तिलकभृतं विजयपुरं नाम नगरं. तत्र चाराध्यः पार्थिवसहस्राणां, प्रथमः सत्ववतां, अग्रेसरो विक्रमिणां, ISI पात्रं समग्रसंपदां, जलधिर्बुद्धिसरितां, विहितबहुविस्मयो महामंत्रिणां, कमनीयताहितकामविभ्रमः Page #4 -------------------------------------------------------------------------- ________________ भुवन // 2 // | कामिनीनां, महाकरिकुंभस्थलदलनकठिनकराकृष्टरिपुरमानवरतकृतकेलिः, प्रबलपरवलाचलनिचयनिर्दः / / लनदंभोलिश्चंद्रमौलिमहानरेंद्रः. तस्य समस्तदिग्वलयविस्तारिकीर्त्तिकामिनीकमनीयप्रियानुसतुः, दंडमात्र- प्रसाधितानेकभृभर्तुः सकलभूपालाभिलषणीयवराज्ञैश्वर्यप्राज्यं विपुलराज्यं परिपालयतः, कदाचित्सुभट- कोटिनिरंतरास्थानसभालंकारिमहारत्नविष्टरोपर्युपविष्टस्य, पूर्वदिग्वधूवदनकमलमुद्योतितं, झटित्येव समु. | दतानेकरविमंडलातिशायिना प्रवरतेजःपुंजेन, समाश्वासितमशेषमप्यास्थानमकस्मात्समंततः शनैः प्रवृ| त्तसुरभिशिशिरपवनपटलेन, उत्कर्णितं समग्रमपि नगरमतर्कितातुच्छोच्छलितकलकंठकिन्नरगणैर्गीयमानमधुरगेयध्वनोभिः क्षणात्समागतमवलोकनीयतां गगनमंडलममरसुंदरीचरणरणन्नुपूररवोन्मिश्रमणिघर्घरीझात्कारैः, व्याप्तमपरिशेषमपि दिक्चक्रमतिरभसपरिपठत्सुरबंदिवृंदकोलाहलेन, बधिरितमाश्वेव , व भबलयमास्फालितातितुमुलसुरदुंदुभिरवेण. ततो राजा सहसैव किंचिदासनादुत्स्थाप्य निःशेषभूपालमं. वडलीमंडितास्थानजनसहित एव सविस्मयभरं सोत्कर्ष सोत्कंठं च किंचिद्भालतलावाङ्मुखविनिवेशितवा मैककरतलः, कमलदलपटलकोमलमसूरकोपरि दक्षिणभुजकरतलावष्टंभो निश्चलीकृत्य दत्तकर्णयुगलोन विस्फारिताचललोचनश्च अहो किमेतदिति यावच्चिरमवलोकयति तावल्ललाटपट्टतटघटितघनश्रीखंड- // 2 // SODELEDDDDED जिन जिन जिन MDO Page #5 -------------------------------------------------------------------------- ________________ भुवन वरि // 3 // 回回回回回回回回回回回回回回回回回回回回回回回 जतिलका करकलितस्फुरत्कनकदंडा पीनपयोधरावल्लुठन्निर्मलामलकस्थूलमुक्ताफलहारहारिणी प्रतिहारी || प्रविश्य प्रणम्य च सहर्ष भूपंप्रति विज्ञपयति, हे स्वामिन् समागतोऽस्ति प्रतिहारभूमौ देवनियुक्तः नि | पूर्वदिगुद्यानपालकः, अतस्तस्य कः समादेशः ? राज्ञोक्तं भो प्रतिहारि तं सत्वरमत्र प्रवेशय? तयापि | तथैव कृते स उद्यानपालकस्तत्रागत्य विनयेन भूपं प्रणम्य शिरोन्यस्तकरकुद्मलः सहर्षमवादीत्. अभि- नंद्यसे देव प्रचुरसुरखचरनरनिवहानुगतस्य पवित्रीकृतपूर्वदिगुद्यानभूभागस्य सुगृहीतनामधेयस्य भुवन- भानुनाम्नः केवलिनः समागमनेन. ततः समाकर्णिततद्वचनो भूपालः सिक्त इव पीयूषवर्षेण, विलिस न इवाकस्मात्सरसमलयजरसेन, समालिंगित इवानरक्तत्रिभवनश्रिया, अवगाढ इव रतिसागरे, क्षणम. जन्मिलीतलोचनो वचोऽगोचरं किमप्यनुभूय सुखं ददौ तस्मै पारितोषिकभूरिदानं. ततोऽसौ भ्रूक्षेपमात्र प्रगुणीकृतसमग्रसामग्रीकश्च समारूढः केलासशैलानुकारिमहाकरिवरस्कंध, प्रतिहतसूरप्रतापः सुरासुरमथ्यमानक्षीरनीरधिडिंडीरपिंडपांडुरमहापुंडरीकेण, वीज्यमानमूर्तिः शरच्चंद्रचारुचामरनिचयेन, वेष्टितः | करिघटाभिः, परिकरितस्तुरंगसमुहैः, परिवारितो रत्ननिर्मितरथनिकरैः, शोभितः सुभटकोटिभिः प्राप्तः | क्रमेण पूर्वदिगुद्यानं, आगतश्च भगवतः केवलिनो लोचनगोचरं, दूरादवतीर्णः करिवरात. ततोऽतिहृष्टः / // 3 // ELED DIEODODDDDDDDDDDDIE DI Page #6 -------------------------------------------------------------------------- ________________ रिम भुवन DEEPREMEDIEनाव Daila MEHETTEER परित्यज्य पुंडरीकं, विमुच्य मस्तकान्मुकुटं, संत्यज्य तांबूलं, अपहाय हेतिसंसर्ग, विक्षिप्य रत्नपादुके - जलक्षालनकृतकरचरणवदनविशुद्धिः, विनयनम्रमूर्धा, मीलितकरकुद्मलः, कृतैकाग्रनयनमनाः, प्रविश्य - विद्याधरामरनिरंतरां सभां, महाकनककमलोपविष्टं भगवंतं केवलिनं भक्तिभर निर्भरस्त्रिःप्रदक्षिणोकृत्य प्रणम्य सत्कृत्य च समुपविष्टः समुचितप्रदेशे योजितकरयुग्मः सविनयमवादोत्-भगवन्ननुगृहीता वयमतर्कितरोरमंदिररत्नवृष्टिकल्पेन निजागमनेन. आप्तीच स्वामिन्मम कौमार्ये कोऽपि कियान् सुमुनि| संसर्गः, केवलं बालबुद्धित्वात्तदानवगततथाविधपरमार्थेन मया न किंचिदनुष्टितमात्महितं, संस्कारमा त्रमेव किंचित्तराहितं मयि. पश्चाद्राज्यभारनिर्भरतमःपटलविलप्ततत्संस्काराणां विषयमूर्छितमनसां सर्व| थैवासंजातसाधुदर्शनानामतिक्रांत एतावान् कालोऽस्माकं. ततोऽनंतरातीततमोचरमसमये विनिद्रेण | | कथमपि चिंतितं मया, अहो! अपरिमितमहारंभकोटिकृतप्रवरपापसंचयस्य तत्प्रकोपकाले भवांतरमाप- | | नस्य मम कः शरण्यं भविष्यति? पृच्छामि च कंचन मुनि यदि क्वचित् पश्यामि, परं पूर्वावाप्तमुनिसं| सर्गप्रवरपोतपरिभ्रष्टानां संसारमहार्णवमध्यमग्नानां महापापकर्मणामस्मादृशां दुर्घटतममेतदिति सखेद | | एवातिवाह्य रजनीशेषं, विधाय प्रातःकृत्यं यावदास्थानसभायामहमुपविष्टस्तावन्महासरसीवमरुपथिकेन,। [ola Rao IT DDDDDDDDD Daag DD // 4 // Page #7 -------------------------------------------------------------------------- ________________ र भुवन | ग्रीष्मवृष्टिरिव चातककुटुंबेन, सहकारतरुपंक्तिरिव प्रचंडचंडांशुकरनिकरोपततेन, पीयूषपूरितकूपिकेव महारोगोपद्रुतेन, कुतोऽपि पुण्योदयात्समुपलब्धा मया युष्मदागमवार्ता. तत् श्रवणानंतरमेव च महाहवे। हेतिनिवहोपहन्यमानो महाकातरः शरण्यसुभटपृष्टमिव हर्षभरनिर्भरः प्राप्तोऽहं युष्मच्चरणद्वयं. ततो | विधाय मयि प्रसादं कृत्वा च कारुण्यं कथ्यतां किमत्र मम शरणं भविष्यतीति. ततो दशनदीधितिनिदलिततमःपटलो मुनींद्रः प्राह महाराज! तत्तत्र तव शरणं भविष्यति यत्प्रतिपन्नमन्यैरपि भवाहशैर्विशेषतस्त्वस्माभिरिति. एतदाकर्ण्य राजा सविस्मयमीषद्विहस्यावोचत्-भगवन् भवतामपि जगदेकशरणानामन्यः कोऽपि शरण्यमिति महदाश्चर्यमिति निवेद्यतां कोऽयं व्यतिकरः? ततो मुनीश्वरः प्राह महाराज! महतीयं कथा. सव्याक्षेपाश्च भवंतः, तत्किमत्र निवेद्यते? महिपतिरुवाच मैवमादिशंतु व भगवंतः, न हि मंदोऽपि पीयूषपानमासादयन्नुत्सुको भवति विषपानाय. शिखंडिन इव मेघागमो मम / समवलोकयत एवागता यूयं, नास्ति ममान्यः कोऽपि व्याक्षेपः, ततो निर्विकल्पं प्रोणयंतु पूज्याः व सुचिरमपि मदीयश्रवणयुगमिदं स्ववचनामृतप्रक्षेपेण. ततो जगाद ज्ञानी श्रूयतां तवहितेन चेतसा. अस्तीहानंतलोकस्य / निवासः सर्वसंपदां // निकेतनं समस्तैश्च / न निर्मुक्तं नरोत्तमैः // 1 // " Page #8 -------------------------------------------------------------------------- ________________ चरित्रं 15 // 6 // जिE EMIERREEMEDIE / परापरविभागेन / निर्मुक्तं शाश्वतं महत् // पुरं लोकोदरं नाम / समस्ताश्चर्यमंदिरं // 2 // युग्मं // नासो | वों न सा जाति-नं तद्गोत्रं न तत्कुलं // न तत्पुण्यं न तच्छिल्पं / न सा विद्या न तद्वनं // 3 // न तद्रत्नं न सा नीति-नस धर्मो न कर्म तत // विलासाश्चारुनेपथ्यं / व्यवहारक्रिया न सा // 4 // | नाटकं च न तत्कापि / यत्तत्र न समीक्ष्यते // किंचात्र कथ्यतेऽस्माभिः। पुरं सर्वमयं हि तत् // 5 // | त्रिभिर्विशेषकं // सदात्र कटके द्वे च / धर्मपापात्मके स्थिते // अनंतेऽन्योन्यमत्यर्थं / विरुद्धे च महाबले | // 6 // नेतात्र पापसैन्यस्य / वशीकृतजगत्त्रयः // अहितः सर्वभूतानां / मोहराजो महीपतिः // 7 // त-न थाहि-शकानप्यसौ वर्तयति निजाज्ञायां, चक्रिणोऽपि प्रवर्तयति स्वनिर्देशे, किंकरयति समस्तराजकं, दासतां नयत्यमात्यष्टिसार्थवाहादीन् प्राकृतजनांश्च. ततो जनयत्यदेवेष्वपि देवबुद्धिं, अगुरुष्वपि गुरुमति, अतत्वेष्वपि तत्वाध्यवसायं, कारयत्यवस्तुषु महाप्रतिबंध, योजयति सर्वथैवासत्कृत्यपक्ष, प्रवर्तयति महा| पापक्रियासु, कारयति हिंसां, जल्पयत्यलीकानि, ग्राहयत्यदत्तानि, सेवयति परकलत्राणि, संयोजयति महारंभपरिग्रहेषु, जनयति महागृद्धी रात्रिभक्तेषु, क्षिपति क्रोधमहाज्वलने, अवष्टंभयति मानशिलानिचयेन, दंशयति दुष्टमायाभुजंगीमुखेन, पातयति लोभमहासागरे, बध्नाति पुत्रादिप्रेमबंधपाशैः, नियंत्रयति // 6 // Page #9 -------------------------------------------------------------------------- ________________ भवन चरित्र // 7 // TEED TO I amolana aaor a निक | कलत्राद्यनुरागनिगडैः, ततः पातयति समृद्धिभ्यः, जनयत्यमाहात्म्यं, उत्पादयति दीनता, संपादयति | शौच्यता, नयति दुर्गति, क्षिपति महानरकेषु, आनयति तिर्यक्षु, प्रापयति कुमानुषेषु, विडंबयति तत्र | दारिद्र्यदोर्भाग्यपरपरिभवादिविडंबनाभिः, प्रवर्तयति पापक्रियासु, पुनर्गमयति नरकादिषु. ___इत्येवं भ्रमयत्येष प्राणिनो भवसागरे दुःखौघपीडितान्, तेन तेषामेषोऽहित उच्यते. कोपाहंकारलोभायै-रनंतं कटकं च यत् // तस्याज्ञाकारिभूतानां / तदेवाहितदं सदा // 1 // राजा चारित्रधर्माख्यो। धर्मसैन्यस्य नायकः // सम्यग्दर्शनसबोध-सदागमशमार्जवैः // 2 // गांभीर्यमार्दवौदार्य-सत्यशोचद-न मादिभिः // अनंतसुभयुक्तो / जीवानां हित एव सः // 3 // युग्मं // तथाहि-जनयत्यसौ देवेष्वेव न देवबुद्धिं, गुरुष्वेव गुरुमति, तत्वेष्वेव तत्वचिं. त्याजयत्यवस्तुषु प्रतिबंध, प्रवर्तयति सक्रियासु, रक्षय- त्यात्मवत्समस्तभूतग्राम, परिहारयत्यनृतं, निवारयति स्तेयं, निषेधयत्यब्रह्म, शिथिलयत्यारंभपरिग्रहबुद्धिं, न व नियमयति रात्रिभोजनं, भूषयति प्रशमेन, मंडयति मार्दवेन, समलंकरोत्यार्जवेन, तर्पयति संतोषेण, | व मोचयति निबिडस्नेहबंधनात दलयत्यनुरागनिगडानि, इहाप्यारोपयति महासमृद्धत्वे, जनयति गुरुतां, H स्थगयति समस्तलघुतां, संपादयति सर्वजनश्लाघ्यतां, नयति सुगति, निरुणद्धि नरकतिर्यग्गती, उत्पा- DDDDDEDDDDDDDDDDDDDDD 7 // Page #10 -------------------------------------------------------------------------- ________________ भुवन // 8 // DEEET HDHINDE HD Taalaa MDHEREILD मादयति महर्द्धिकदेवेषु, प्रापयति सुमानुषेषु, उपलंभयति बोधि, सुस्थीकरोति राज्यैश्वर्यसोभाग्यपूज्यत्वा-II नरि दिभिः, प्रवर्तयति सद्धर्मक्रियासु, पुनर्नयति महार्द्धिकदेवेषु. इत्येवं सुखयत्येष / भववासेऽपि देहिनः // | पर्यते प्रापयेन् मोक्षं / हितस्तेषामयं ततः // 1 // इत्येवं द्वे इमे सैन्ये / सदैवावस्थिते तयोः // सुखदुःखार्थे / रणं नैव निवर्तते // 2 // कालोऽनंतस्त्वतिक्रांत / एतयोयुध्यमानयोः // जयः पराजयश्चेह / / कदाचित् कस्यचिन्मतः // 3 // गरीयान् येन तेभ्योऽपि / त्रैलोक्यस्यापि नायकः // राजा कर्मपरिणामा - -भिधोऽस्तीह महर्द्धिकः // 4 // शुभाशुभादिरूपेण / विचित्रोऽसौ निगद्यते // अलक्ष्यः स्थूलबुद्धीनां समक्ष्यो योगिनां मतः // 5 // भ्रातासौ मोहराजस्य | ज्येष्टो लोकस्थितिलघुः // भर्ता कालपरिणत्याः / / समर्थो नाटकप्रियः // 6 // तथाहि-देवानप्यसो गर्दभयति, गर्दभानप्यमरयति, तिरश्चोऽपि नारक-18 यति, नारकानपि तिर्यगयति, द्विरदानपि कीटयति, कीटानपि द्विरदयति, चक्रिणोऽपि रंकयति, रंकानपि नरेंद्रयति, ईश्वरानपि निःस्वयति, निःस्वानपि क्षणादीश्वरयति, नीरुजोऽपि सद्यः सरोगयति, सरोगानपि प्रगुणयति, सशोकानपि निःशोकयति, निःशोकानपि सशोकयति, सुखिनोऽपि दुःखयति, / दुःखितानपि सुखयति. // 8 // Page #11 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 9 // लविजन कवि वि व wwali la समर्थ एष इत्येवं / चित्ररूपश्च कीर्तितः // असंख्यैर्नारकः पात्र-देवमानवसंभवैः // 1 // तिर्यग्पा त्रैरनंतैस्तु / मोहराजेन सूत्रितं // नाटकं नर्तयन्नेष / उल्लसत्येव तत्प्रियः // 2:: चारित्रधर्मपक्षेऽसो / शुभरूपः प्रवर्तते // अन्यदा मोहराजस्य / पक्षं पोषयतेऽपि च // 3 // यत्रासौ वर्तते पक्षे / जयस्तस्यैव / / | निश्चितः // पराजयोऽन्यपक्षस्य | तत्साधारणता ततः // 4 // सैन्यद्वयेऽपि विज्ञाय / रुष्टो मोहनराधिपः / // अन्यदा तं बभाषे च / यथा तव सदा वयं // 5 // हितं कर्मः प्रियं वच्मो। वर्तयामो भवत्प्रियं // नाटकं प्रयता एत-नित्यमेते तु वैरिणः // 6 // सदागमाद्यास्तद्गं / कुर्वते नित्यमेव हि // आकृष्य येन पात्राणि / निवृती प्रक्षिपंति ते // 7 // कुलकं // तथापि पक्षमेतेषा-माश्रित्यैते वयं सदा // न चूर्णिता भवतैकेन / न विद्मः केन हेतुना // 8 // चेष्टां हि को विजानाति / तवेमां चित्ररूपिणी // 1 ततो विहस्य शीर्ष च / चुंबित्वालिंग्य चादरात् // 3 // कर्मसंचयभूपालः / साश्रुनेत्रोऽब्रवीदमुं / वत्स a जानामि तच्चेष्टां / यत्त्वं ब्रूषे तथैव तत् // 4 // युग्मं // निर्मूल्य सततं चाज्ञां / रमंते ते ममापि हि // तथापि किं करोम्यत्र / दाक्षिण्यमिदमीदृशं // 5 // अनंतकालादायात–मेतैरपि समं मम // कुवें | कदाचित्तत्किंचि-चिरात्तेषामपि प्रियं // 6 // युग्मं // यूयमेव पुनश्चित्ते / सदैवावस्थिता मम // तद् [D ME D DID DESILD DID @ DOOD / / / 9 / / ज Page #12 -------------------------------------------------------------------------- ________________ भुवन चरित्र 10 // Too MEEM HERE व ब्राहि यत्प्रियं वत्स / तव संपादयाम्यहं // 7 // आह मोहनृपस्तहिं / निजाव्ययपुरान्मम // सहायान् / देहि संसारि-जीवांस्तानेवयैरयं // 8 // निर्मुल्यते समग्रोऽपि / शुक्लपक्षः सुखावहः // ततः कर्मनृपे. णाप्य-संव्यवहार्य पत्तनात् // 9 // दूरभव्या अभव्याश्च / दत्तास्तस्य सहायिनः / / मोहराजस्ततः सार्ध सर्वत्र विजभते // 10 // कुलकं // सैन्यैश्चारित्रधर्मस्य / वार्ता सा प्रहिता ततः // जातं सर्वला निरानंदं / निरुत्साहं गतक्रियं // 11 // दृष्ट्वैतत्तादृशं मंत्री / मद्दोधः प्राह भूपतिं // किमेवं स्थीयते देव / तिला | निश्चेष्टेः सत्ववर्जितः // 12 // आपत्सूपाय एवेह / महद्भिश्चिंत्यते सदा // पादप्रसारिका स्त्रोणां / कात राणां च शोभते // 13 // निरुपायो हि यस्तिष्टेत / प्रदीप्ते वहिना गृहे // सर्वस्वदाहं संत्यज्य / तस्यान्यत् किं प्रजायते // 14 // ग्रस्तोऽपि तमसा सूरः / किं विमुञ्चति विक्रमं // ग्रस्ताशेषस्तथैवासौ / किं | न द्योतयते जगत् // 15 // ततोऽवलंब धीरस्व-मुपायश्चित्यतामिह // राजा तमाह सर्वेऽपि / त्वय्युपाया व व्यवस्थिताः // 16 // यद्वत्स त्वं वदस्यत्र / तत्कुर्मः केवलं वयं // प्रणम्य खामिनं प्राह / सद्बोधो विनया-9 न्वितः // 17 // कर्मपरिणामपावें | गच्छामस्तर्हि सत्वरं // दग्धानां वहिना यस्मा-द्वहिरेव सदोषधं // 18 // न च शत्रुरिति ज्ञात्वा / नानुवृत्तिर्विधीयते // सर्वस्वं येन निर्दग्धं / सोऽपि ह्यग्निरुपास्यते // // 10 // EEEEEEEEE RIDE STE To Ela ODDO DO IMI MED Page #13 -------------------------------------------------------------------------- ________________ भुवन // 11 // 回回回回回回回回回回回回回回回回回 | // 19 // तत्पक्षं च शुभं सर्वं / पोषयामो वयं सदा // पर्यतेऽस्मत्कृतं तेन / सर्वनाशं स आत्मनः // 20 // | ज्ञात्वाप्यस्मदनुवृत्तिं / कांचिदेष करिष्यति // न चैकांतेन दुष्टोऽयं / दुष्टमोहादिवत्सदा // 21 // युग्मं // इत्यादिसद्बोधोक्तः / पुरस्कृत्य तमेव सः // चारित्रधर्मस्तस्यांते / गतः स्वल्पपरिच्छदः // 22 // कर्मसं| चयभूपालः / सद्बोधेनोदितस्ततः // वेलामेतावती याव-युष्माभिस्तावदीदृशी // 23 // न कृतवैकप क्षेऽनु-वृत्तियं समास्ततः // इदानी मा कुरुध्वं न / उपेक्षां पाल्यतां स्थितिः // 24 // युग्मं // चिरं व स्थित्वा ततस्तूष्णीं / विमृश्यैव महीपतिः // तत एव पुरादेकं / समानीय सहायकं / / 25 // सद्बोध- - a स्योपदश्व-मुवाच श्रवणे शनैः // एको युष्माकमप्येष / सहायः प्रकटः क्रमात् // 26 // युग्मं // भa| विष्यंत्यधुना त्वस्य / तेऽद्यापि प्रतिपंथिनः // अनुवृत्त्या ममाप्येते / कुटुंबविघटान्यथा // 27 // इत्याक-- र्ण्य ततो धर्मः / सदबोधेन समं गतः // स्वस्थाने पृष्टवांश्चैवं / किं तेन कृतमीदृशं // 28 // प्रभूतान् 1 मोहराजाय / सहायाम् दत्तवान् यतः // एकं तु नः समापि / कदाचिद्दर्शयिष्यति // 29 // ततो विहस्य सदबोधः / प्राह किं न श्रुतं जने // प्रभो नाशे गवां प्राप्ति-गोमयस्यापि शस्यते // 30 // मोहो | भ्रातानुरक्तोऽस्य / वैरिणो हि वयं सदा // अहर्निशमप्येतस्य / क्षयायैव यतामहे // 31 // लोकस्थित्या // 11 // Page #14 -------------------------------------------------------------------------- ________________ भुवन // 12 // JEE MENIMELIEFILMS जब MEHRI 9 भगिन्यापि / ज्येष्टया कर्मभूपतेः // अनंतांशेन मोहस्य / वयं संभाविताः सदा // 32 // एकोऽहं शत्र- | | वोऽनेके / तदप्यत्र न कारणं // सुरो हि दलयत्येक-स्तमांसि प्रचुराण्यपि // 33 // तदर्शनं च कालेन | / / भवितेति न खेदकृत // यस्माद् बुभुक्षितस्याल् / पाकं नायात्युदंबरः / / 34 // धीरा भवत तयूयं / ज देव यस्माद्भविष्यति // क्रमात् सुस्थमिदं सर्वं / कालेनाशुभहानितः // 35 // अत्रांतरे सर्वमेतदत्यंतावहितमानसः श्रुत्वा चंद्रमौलिभूपालः सहर्षश्चेतस्यचिंतयत, अहो सदबोध न मंत्री साधुर्यथार्थनामैवासो, क एवं वक्तुमपि जानाति ? अत एव सर्वथाप्यनुग्रहिता वयमनेन साश्चर्य मुनींद्राख्यानकथनेनेत्यादिनिमोलितलोचनः क्षणं परमानंदमनुभूय प्राह, भगवन् ! ततस्तस्य चारित्रधर्मदत्तसहायस्य जीवस्य पुरतः किं जातमित्युत्सुकास्तव्यतिकरश्रवणे वयमित्याधायास्मासु प्रसादं तदुदंतो में | निवेद्यतां? ज्ञानी प्राह-समाकर्णयतु महाराजः, ततः कर्मपरिणामभूपेनासंव्यवहारनगरात्समानीय | मुक्तोऽसौ व्यवहारनिगोदेषु, स्थितश्चात्मना तत्समीप एव कृतप्रच्छन्नरूपः. ततो ज्ञातोऽयं व्यतिकरो मोहादिभिश्चिंतितं च-अहोऽयमस्मदीयनायको नारद इव केलिप्रियो लोलेव घंटायाः, मणिरिव डमरुकस्य, नलक इव कोलिकस्य, मृदंग इव मातंगस्य सदैवोभयपक्षगामी पुनः पुनराख्यायमानमपि न of fair D E DID ED ED DEEP Ta // 12 // Page #15 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 13 // aaaaaaaaaaaaaaaaaaaaaE व किंचिद्वेत्त्यसौ, भृतघटस्येव सर्वमपि पार्श्वत एव बजतीति सत्यीकृतं चानेन. स्वभावो नोपदेशेन / शक्यते कर्तुमन्यथा // सुतप्तान्यपि तोयानि / पुनर्गच्छंति शीततां // 1 // भवतु, तथापि स्वभुजबले. नैव कालोचितमनुतिष्टाम इति संचिंत्य समायाताश्चारित्रधर्मसैन्यभविष्यत्सहायभृतस्य तस्य संसारि| जीवस्य समीपे, प्रकुपिता मोहादयः, विधृतश्चायं तेष्वेव व्यवहारनिगोदेषु विचित्रानंतदुःखकोटिरनुभव| ननंतोत्सर्पिण्यवसर्पिणीर्यावत्. ततः कदाचित्तेषु किंचित्कथमपि विरलीभूतेषु मोहादिष्ववसरमुपलभ्यान नीतः कर्मपरिणामेनासो निगोदजीवः पृथिवीकायकेषु. तत्रापि दुःखलक्षाण्युपदर्शयद्भिः सरोषैमोहादिभिः | व कदर्थितः सोऽसंख्येयोत्सर्पिण्यवसर्पिणीर्यावत्. ततश्चांतरं किंचिदुपलभ्यानीतोऽयं कर्मपरिणामेनाप्कायिन - केषु, तेभ्योऽपि तेजःकायिकेषु, एतेभ्यो वायुषु च. तेष्वपि प्रत्येकं तैमोंहादिप्रतिपंथिभिः प्रकुपितैर्नाना| दुःखोपदर्शनपूर्व कदर्थितोऽसंख्येयोत्सर्पिण्यवसर्पिणीर्यावत्. ततो निरुद्धोऽसौ सप्ततिसागरोपमकोटिर्यावत् | / प्रत्येकतरुषु, इह चांतरांतरातिप्रकुपितेस्तैर्दुष्टेमोंहादिभिरसौ वराकः संसारिजीवः कदर्थितः. पुनः पुनः | 9 पराङ्मुखोऽसो व्यावृत्य व्यवहारिनिगोदपृथ्व्यादिषु नीत्वा तथैव तैः कदार्थतस्तावद्यावदेकेंद्रियेषु पुनः | | पुनर्निरुष्ट्यासंख्येयान् पुद्गलपरावर्तान्. तत एतावतः कालात् किंचिदंतरमुपलभ्य नीतोऽसौ कर्मपरिणा // 13 // Page #16 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 14 // DEEM ED निजि जन MDM मेन विकलेंद्रियेषु. ज्ञात्वा चैतत्पृष्टतः समागतैमोहादिभिर्बध्ध्वासो स्खलितस्तत्राप्यसंख्येयानि वर्षसह| स्राणि. ततः प्रकुपितोहादिभिः पुनरसौ नीत्वा क्षिप्तः पूर्वोक्तनिगोदायेकेंद्रियेषु, निरुध्य च तत्र विधृत तोऽसौ तथैवासंख्येयपुद्गलपरावर्तान् यावत्. पुनरागतः कदाचिद्विकलेन्द्रियेषु सोऽसंख्येयकालं यावध्धत्वा / तत्र तैः कदर्थितः. एवं विकलेंद्रियेषु गतागतं कुर्वाणोऽसावनंतान् पुद्गलपरावर्तान् यावत्तैः कदर्थितः / कदाचित्कस्मिंश्चिदंतरे कथमपि नीतोऽसौ कर्मपरिणामेन संमूर्छिमपंचेंद्रियेषु. तत्रापि धावित्वा प्राप्तैमोन हादिभिरष्टसु भवेषु पूर्वकोटिपृथक्त्वं यावन्निरुध्यमानः कथचित्पुरतश्चारित्रधर्मसैन्यमस्य समासन्नीभविष्यतीति भीतैः पुनरपि स क्षिप्तः पूर्वाभिहितैकेंद्रियेषु, ततस्तथैव तेषु विकलेंद्रियेषु संमृर्छिमपंचेंद्रियेषु / च. तत्र गतागतं कुर्वाणो निरुद्धोऽसावनंतान् पुद्गलपरावर्तान्. ततोऽन्यदा कथमप्यानीतोऽसौ कर्मभृपेन / | गर्भजपंचेंद्रियतिर्यक्षु. तत्रापि त्वरितमागतैमोहादिभिरष्टसु भवेषु पूर्वकोटीपृथक्त्वं यावद्विधृत्य प्रबलोज्ज्वलितकोपैः पुनीत एकेंद्रियादितस्तिर्यपंचेंद्रियपर्यंतेषु, निरुद्धश्च तथैवानंतान् पुद्गलपरावर्तान्. - अन्यदा पंचेंद्रियतिर्यक्षु मत्स्यादिभवमागतममुं वोक्ष्य चिंतितं मोहादिभिः, अहो ! न स्थास्यत्येष कर्मपरिणामोऽमुमग्रतोऽग्रतश्च संचारयन्, दर्शयिष्यति च कदाचिद्रिपुपक्षमपीति तैः प्रकुपितैः प्रवर्ति- ADM 14 // Page #17 -------------------------------------------------------------------------- ________________ भुवन चरित्रं | | तोऽसो महापापेषु, कारितोऽनवरतं जीवघातं, प्रेरितः केवलं मांसभक्षणेषु, ततः पातितो महानरकेषु, | धृतश्च तत्रानंतदुःखान्यनुभवन्नसंख्येयकालं. अन्यदा च ततः समाकृष्यानीतोऽसो कर्मभूपेन शकुंतादिषु. | ततोऽतिरुष्टैमोहादिभिः पुनीतोऽयं तथैवैकेंद्रियादिषु नरकावसानेषु स्थानेषु, तत्र च गतागतेर्निरुद्धोऽनंतान a पुद्गलपरावर्तान् यावत्. अन्यदा च ततः कथमप्यानीतोऽसौ कर्मनृपेण संमूर्छिममनुष्येषु. तत्रापि सत्वर | मागत्य मोहादिभिरष्टसु भवेष्वष्टावेवांतर्मुहूर्तानि धृत्वा शीघ्रमेव ततः पुनरप्येकेंद्रियादिषु संमूर्छिममनु-न न व्यपर्यंतेषु जंतुषु गतागतेधृतोऽनंतपुद्गलपरावर्तान्. ततो नीतोऽन्यदा कथमपि कर्मपरिणामेनायमनार्यन देशोद्भवगर्भजमनुष्येषु. ततश्चकितो मोहः, क्षोभमुपागताः सर्वेऽपि तस्सैनिकाः, अहो! हता वयं, दूर मानीतोऽसौ वैरी! ततो रसगृध्ध्यकार्यप्रवृत्तिनामकाभ्यां योषिद्भ्यामुत्थाय प्रोक्तं, कोऽयं नाम भवतां संक्षोभः! अयं हि वराकोऽत्र स्थितोऽस्माकमपि साध्योऽस्ति, आज्ञा चेदमुं गले बध्ध्वा युष्मदासतां नयावः. तत् श्रुत्वा रंजितेन मोहनृपेणोक्तमहोऽस्मद्दले स्त्रीणामप्येतावानवष्टंभः! हे वत्सिके ! गच्छतं तत्र शीघ्र व युवां ? कुरुतं च कार्य ? सिद्धिर्भवतु भवत्योः कार्येषु, वयमपि ससैन्याः करिष्यामो युष्मत्सहायं. सावष्टं भतया व्यवहरिष्याव आवामिति प्रतिश्रुत्य गते ते. प्रवर्तितोऽसौ रसगृद्धया मद्यमांसाद्यपेयपानाभक्ष्य Do MEEEEEEEEEEMनजिनि ELEME COCODDODDEDDDDDDDED / / // 15 // Page #18 -------------------------------------------------------------------------- ________________ भुवन चरित्रं TO IEM TE TO M // 16 // भक्षणेषु, अकार्यप्रवृत्त्या च प्रेरितो मातृस्वस्राद्यगम्यगमनेषु, ततः पातितोऽचिरादेव महानरकेषु. इत्येवं / पुनरपि नीत्वा मत्स्यैकेंद्रियादिस्थानेषु निरुद्धोऽसावनंतपुद्गलपरावर्तान् यावत्. अन्यदा च कथमपि नी तोऽयं कर्मपरिणामभूपेनार्यदेशोद्भवमातंगेषु. तत्राप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य। प्रवृत्तिभ्यामेव लोलयैव व्यावृत्त्य स विधृतोऽनंतपुद्गलपरावर्तान्. तत आर्यदेशेष्वपि वेश्यादिकुलोत्पन्नः स ताभ्यामेव प्रभूतवारान् व्यावृत्त्य व्यावृत्त्य विधृतस्तावत्कालं. कदाचिच्च क्षेत्रजातिविशुद्धं मानुषत्वं न प्रापितस्य तस्य पार्श्वे प्रेषितो मोहनृपेण दर्शनावरणकर्मनामा सामंतः. तेन च कृतोऽसो जात्यंधः पाषाa णकल्पो विरूपः. एवं तं सर्वथा शोचनीयं कृत्वा वृथासंपादितमनुष्यभावः स क्षिप्तः पुनरप्येकेंद्रियादिषु, निरुद्धश्च तावंतमेव कालं. कदाचित्पुनरपि कर्मपरिणामेन स समानीतो मनुष्यभवं. तत्रापि दर्शनावरणसामंतस्तं धृत्वा मूकत्वादिना कदर्थितवान्. एवं काणखंजत्वादिभावस्तं बीभत्सरूपं विधाय लीलयवा| नंतवाराननंतपुद्गलपरावर्तान् यावद्विडंबितवान्. कदाचित्तु कष्टात् कर्मपरिणामेन पुनरपि मनुजभाव| मानीतो मोहमहीपतिप्रेषितेनासातवेदनीयदुष्टचरटेन कदाचिदाजन्मत एव कृतो महाकुष्टी, वातकी, महोदरी, ज्वरी, अतिसारो, कासी, श्वासी, भगंदरी, गुल्मरक्ती, पित्ती, अशोविकारी, शिरोरोगी, कपालरोगी, EETaas Maa Page #19 -------------------------------------------------------------------------- ________________ भुवन चरित्रं ID SEE | नेत्ररोगी, कर्णकंठतालुजिह्वादशनोष्टकपोलास्यरोगी, हृदयशूली, कुक्षिशूली, पृष्टशूली, आमदोषी, प्रमेही, | अरोचकी, क्षयादिरोगी, क्षीणदेहः सदैवातुच्छोच्छलत्तोत्रवेदनासंघातेन क्रंदन् परिदेवमानः शोचयन् | विलपन् यथादर्शमेव परिचितापरिचितविज्ञाविज्ञसमस्तजनेभ्यो निवेदयन् दीनो भक्षयन् मूलजालानि, पिबस्तीक्ष्णकटुकक्काथान्, कुर्वन्नत्युग्रचूर्णशतानि, अनार्यजनोपदेशात्स्वनतिकल्पनातो वा स्वशरीरपटुकर| णेच्छया भक्षयन्नभक्ष्याणि, पिबन्नपेयानि, कुर्वन्नकार्याणि, प्रवर्तयन् मंत्रतंत्रबलिविधानादिप्रयोगेषु / व महासावद्यानि, समुचितमहापापभरोऽनंतवारहारितमनुजभवो व्यावर्तित एकेंद्रियादिषु प्रतिवेलमनंतa पुद्गलपरावर्तान् यावदिति. अन्यदा पुनः प्राप्ते कथमपि मनुजत्वे मोहनृपतिनिरूपितपापमहादंडाधिपव त्यादेशतो जातः क्वचिदाखेटकः, क्वचिद्वायुरिकः, क्वापि सोकरिकः, क्वचिल्लुब्धकः, क्वचित् केवलं मांसान शनव्यसनी, क्वचिन्निरंतरं महामद्यपानरतः, क्वापि वर्तनीपातनेन, क्वचित् क्षात्रखननेन, क्वापि बंदिव ग्रहेण, क्वापि कर्णादित्रोटनेन, क्वापि कूटकारद्यूतकारधूर्तविद्यदिप्रयोगैः सकलजनवंचनेन, क्वचित्तला| रक्षगुप्तिपालामात्यादिखरकर्माचरणेन, क्वचित्संसक्ततिलेापीलनेन, क्वचिन्मांसविक्रयेण, क्वापि मदिरा| वाणिज्येन, क्वचिच्छस्त्रलाक्षालोहहलमुषलोदूखलशिलापट्टघरट्टादिबहुसावद्यवस्तुविक्रयेण समुपार्जिता- " Page #20 -------------------------------------------------------------------------- ________________ भुवन 18 // Maharaj HD | मकुटुंबकुत्सितप्राणवृत्तिरनंतवारान् व्यावृत्य व्यावृत्य भ्रांतोऽसौ पुनरप्येकेंद्रियादिषु, तत्र च दुःखार्तः / / | स्थितः पुनरप्यनंतपुद्गलपरावर्तान यावदिति. | एवमस्मिन् मनुजगतिनगर्यामनंतशः समागच्छति व्यावर्तमाने चान्यदा मोहमहीपतिः क्वचित्स| मुपजातचिंत एकांते स्वमंत्रिमंडलमुपवेश्य प्रोक्तवान्-अहो तावदनेन संसारिजंतुना सह मदीयादेशे-- नासंव्यवहारनगरादारभ्य एतावतं कालं यावदयं महाभागो मिथ्यादर्शनमहत्तमोऽनवरतं क्षणमप्यविन युक्तो भ्रांतः, तत्पृष्टतश्च मदादेशेनैव सदैव तदनुचरौ ज्ञानावरणाज्ञानमहासुभटावपि तथैव स्थितो. पतलतीयप्रभावतश्चानेनानाकर्णितं क्वचिदपि देववार्तामात्रमपि. नावगतं गुरुनामापि, न ज्ञातस्तत्वले |शोऽपि, किंबहुना ! कर्णेऽपि तस्य न प्रविष्टानि धर्म इत्यक्षराणि, न ज्ञातः किंचिजिनभाषितस्याप्यर्थः, | केवलमाहारनिद्रामैथुनमात्रप्रसक्तो बभ्राम वराकः. सांप्रतं त्वमुं कर्मपरिणामः कनकपुरेऽमरश्रेष्टिनंदाभा र्ययोः पुत्रत्वेनोत्पिपादयिषुः श्रूयते, सधर्मप्रचारं च किंचित्तन्नगरं, तन्न जानोमस्तस्मिंस्तत्र गते किम• स्माकं संपत्स्यत इति. तदेतदाकर्ण्य मिथ्यादर्शनमंत्रिणा दत्वाऽज्ञानहस्ततले तालां प्रोक्तमहो सुंदरतरa | मेव जातं, सक्थुकुंडस्योपरि लुठितो घृतघटः, यतस्तष्ट्यमरश्रेष्टिनो गृहं सबालवृद्धमप्यस्मदाज्ञावस्थित // 18 // ERE DEHAO DEEDED I DHIRE EaaHEETola Page #21 -------------------------------------------------------------------------- ________________ भुवन DEHRI DID IN MMS LEEEET DICID OLD | मेव, ततस्तत्र सर्व वयमेव भलिष्यामो यद्यस्मद्योग्य विशेषतः किंचिद्भविष्यति, परमनंतं देवकटकं, ततो नति | रसगृद्धयाऽकार्यप्रवृत्तिरुजादिभिर्महिलाभिरपि सहायो भविष्यति, एवंविधं मिथ्यादर्शनमहत्तमस्योच्चै - | षितं श्रुत्वा बहिश्चित्तव्यामोहास्थानमंडपोपविष्टया हसितमट्टहासेनैकया योषिता पंडकेन च. ततो विस्मितो मोहनृपो विपर्यासनिवहनामविष्टरतः समुत्थायोवाच. वत्से किं तया पंडकेन चामुना हसितमत्र ततः प्रणम्य सा प्राह समस्तजगददःखोत्पत्तये स्वयमेव नियुक्तामिष्टजनवियोजिकाभिधानां महापदं| मां जानातु देवः. तथैव मरणाभिधानोऽयं भुवनत्रयाप्रतिहतसामर्थ्यः शकचक्रिणामप्यलंध्यशासनो महान | धाटीनायकः सर्वत्र पातिताकांडविड्वरो युष्मत्प्रसादात्सबालवृद्धसमस्तजगजंतूनां च सदैव विदित व | एवायं पंडकः. किमत्र कथयाम्यहं ? इतश्च नीतोऽसौ युष्मबंधुना कर्मपरिणामभूपेन संसारिजीवः कनकपुरवासिनोऽमरश्रेष्टिनो गृहे, क्षिप्तश्च नंदागर्भ, जाताश्च षण्मासाः, ततश्च समुपलक्षितदेवमनोऽभिप्राया गताहं मरणसहायिनी, तत्र चोपहतस्तावत्तत्पिता. जाते च तस्मिंस्तजननी शेषमनुष्याश्च क्षणा- | दनेम मरणमहासुभटेन. ततः सोऽप्युपहतो वराकस्तावद्यावन्निष्टापितं नाम तत्कुलस्यापि. ततः क्षिप्तश्वासावेकेंद्रियादिषु, तत्र च भ्रमन्नसो पुनः स्थास्यत्यनंतपुद्गलपरावर्तानिति. एवमावाभ्यामेवेदं महत्कार्य | " // 19 // Page #22 -------------------------------------------------------------------------- ________________ भुवन // 20 // DDEEMEHEDEजबन Gael | कृतमस्ति. मिथ्यादर्शनवचनचातुरीं त्वयथार्थी समाकावाभ्यां हसितमिति. तत् श्रुत्वा हृष्टो मोहनृप-19 कि तिरुवाच निजसैनिकानामग्रे अहो ! पश्यत मत्सैनिकानां पंडकानामप्येतावत्सामर्थ्य ! ततो मरणमवो चत्, मैवमादिशतु स्वामी, प्रभुप्रभाव एवायं, तथाहि-सिद्धयंति मंदमतयोऽपि यदत्र कायें। संभावना | = गुणमवैहितमीश्वराणां // भिंद्यात् स पंगुररुणोऽपि कथं तमांसि / सूर्यो रथस्य धुरि तं यदि नोऽकरिष्यत्व // 1 // शाखामृगस्य शाखायाः / शाखां गंतुं पराक्रमः // यत्पुनस्तीर्यतेंभोधिः / प्रभावः प्राभवो हि सः // 2 // ततो मोहनृपेणोक्तं वत्स! अतः प्रभृति सर्वापत्समूहसहायस्य तवैव तत्र नियोगो मया स्थाप्यते, a अतः सम्यग्निरीक्षमाणेन त्वया स्थेयं, मनुजगतिपुरीमुपागतस्य तस्य दुष्टस्य त्वया क्वचिदपि स्थातुमपि न न देयं, सत्वरमेवाविज्ञातधर्माक्षरोऽसौ निर्मूलमुन्मूल्यः, पश्चान्मुखो व्यावर्तनोयश्च. आदेशः प्रमाणमिa त्यभिधायोत्थिताः सर्वेऽपि मरणादयः. चिरं च निरीक्षमाणानाममीषां समानीय कर्मपरिणामेनासौ | ज प्रवेशितः कुलटानारीगर्भे. तत्र च दुष्टौषधादिपानेन प्राप्तः प्राणांतिकावस्थां महापदा, मरणघातश्च गलितो गर्भादपि, ततो गतः स तेष्वेवैकेंद्रियादिषु, भ्रांतश्च तत्रापि तावंतमेव कालं. तदंते चानीतः | व कर्मणा कथमप्यसौ प्रथमप्रसवायाः स्त्रियो गर्भे. तत्रापि योनियंत्रनिष्पीडितो महावेदनासमुद्घातान्निः // 20 // Page #23 -------------------------------------------------------------------------- ________________ भुवन / / 21 / / पातितो जायमान एव सह जनन्या पुनरुपसंहृतो मरणेन व्यावृत्य विधृतस्तथैवकेंद्रियादिष्वनंतं कालं. 9] चरित्रं व एवं क्वचिद्वार्षिकः, क्वापि द्विवार्षिकः, क्वापि त्रिवार्षिक इत्यायकांड एव बालाद्यवस्थोऽनुपलब्धधर्माक्षरोal sनंतवारान् सर्वापत्सहितेन मरणेन संहृत्य स क्षिप्त एकेंद्रियादिषु, भ्रामितश्चानंतपुद्गलपरावर्तान् यावत्. इतश्चासीन्मनुष्यक्षेत्रे श्रीनिलयं नाम नगरं, तत्र च धनतिलको नाम श्रेष्टी, धनमती नाम तद्- गृहिणी, तस्या गर्भ क्षिप्तोऽन्यदा कर्मपरिणामेनासौ संसारिजीवः. तदेतद्विज्ञाय भीतचेतसा निवेदितं न मोहनरेंद्रेण मिथ्यादर्शनमंत्रिणे. तेनाप्यधोदशा क्षणं मौनमवलंब्य ततो विधूय किंचिच्छिरो विमुच्यन न हुंकारमभिहितमहो भविष्यत्यतःप्रभृति विशेषतोऽस्मद्योग्यं तद्धि कुलं, यद्यपि प्रतिपक्षसैनिकैरद्यपि न | Ha| क्वचित्तद्विप्रतारितं, तथाप्यस्माभिरपि सामान्यत एव तदस्माद्विषयीकृतं वर्तते, विशेषतस्त्वद्यापि न | प्रतिजागरितं, परं तथापि नेह देवेन कापि शंका विधेया, क्व गमिष्यति भवद्भिदृष्टोऽयं वराकः! अचि. रादेव गले गृहीत्वा पराङ्मुखो व्यावत्यैव देवं विज्ञपयिष्यामः, इति विधाय प्रतिज्ञां लब्धबीटको मोह-| व भूपेन विसर्जितो गतो मिथ्यादर्शनमंत्री स्वस्थानं. तत्राध्यसितश्च चिंतया स स्थितो वामकरतलन्यस्तैककपोलश्चिरं. ततो दृष्टोऽसौ कुदृष्टिनामकया तद्भार्यया, अभिहितश्च तया आर्यपुत्र ! केयं धन्या जग // 21 // नजिक नजि विवि Page #24 -------------------------------------------------------------------------- ________________ भुवन MEMEMBEDEO / त्यसाधारणसोभाग्यभूमिः प्रमदा? यत्कृतेऽमररमणीनामप्यभिलषणीयस्य भवतोऽप्येतावतो चिंता ! ततस्तेनोक्तं प्रिये ! केलिवचनमपि नेदृशं वक्तुमर्हसि, यतस्त्वां विहाय मम खप्नेऽपि नान्या मनस्यवव तिष्टति योषित्, कार्यांतरविषया त्वियं चिंता. तत् श्रुत्वा ससंभ्रमया तया भुवो समुक्षिप्य प्रोक्तं च स्वामिन् ! किं नाम तदेतत्कार्य ! यत्र लीलात्मवशीकृताशेषत्रिभुवनस्याप्यार्यपुत्रस्यैतावान् मनोव्याक्षेपः, | तत्कथ्यतां यदि ममापि कथनीयमिदं. ततोऽनेनोक्तं सुलोचने नैतावत्कालं मया तवाकथितं किंचिन्मुक्त, मगृहे हि विशेषकार्याणां सर्वेषामपि त्वमेव चिंताकी वर्तसे, ततः प्रस्तुतमपि श्रूयतां ? चारित्रधर्मस्य | | सहायतया प्रतिपन्नः संसारिजोवः कर्मपरिणामेन नोतस्तावत्सांप्रतं श्रीनिलयनगरवासिधनतिलकश्रेष्टीगृहे / न तद्विषये च कृता मया प्रभुपुरतो महती प्रतिज्ञा, सा च त्वयापि श्रुता भविष्यति. तया प्रोक्तमेवमेवैतत्. मिथ्यादर्शन उवाच परं कमलवदने! दर्घटं चैतत. यतः समारूढोऽस्ति द्वितीयपक्षे कर्मपरिणामः, न च वासितमद्यापि निबिडतयास्माभिस्तत्कुलं, निपुणाश्चास्मद्वासितान्यपि कुलानि विप्रतारयितुं प्रतिपक्षाः, | विशेषतश्च सोऽस्मत्प्रतिपंथी विशिष्टः सम्यग्दर्शनोऽस्ति, तस्य हि सेवनीया शक्राणामपि, प्रार्थनीया / | चक्रिणामपि, चित्तस्था च देवसन्मुनोनामपि, आकृष्टमानसा महीभुजामपि, अभिलषणीया परमविदुषा HERE DIEO ODIA SOCIDENT EDED / 22 // Page #25 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 23 // I | मपि, ध्येया ध्यानवतामपि, महासोभाग्यामृततरंगिणी समस्तधर्मबुद्धिर्नाम दुहितास्ति. तां चात्मवशीकर- || णाय प्राणिनामग्रे प्रथममेव प्रेषयत्यसो. दृष्ट्वा चेमा केचित्सुष्टु वासिता अप्यस्माभिः, भक्ता अप्यस्मत्प्रभोः, - अहर्निशं विलग्ना अपि मच्चरणेषु झगित्येवानुरज्यंति तस्यां, शिथिलीकुर्वति शेषव्यापारान्, विरज्यंति | - महाकुलोत्पन्नभाग्यान्वितास्वप्यन्यवनितासु, न गणयंत्यस्मदुपदेशान्, सर्वथा परिहृत्य कुटुंबानि भ्रमंति | चि भ्रमिता इव लग्नास्तत्सष्टे, प्रतिपद्यते तत्पितरमेव, न्यकृवत्यस्माकं मोहस्वामिनं, ततः सर्वात्मना वशी व भवत्यस्य, अत्यंतासक्ताश्च तस्यां पश्यति महावैरिण इवास्मान्, ततः समूलं काषकपत्यशेषमप्यस्मत्पा. व व इत्यात्मपक्षक्षयकारिणी तां विचिंत्य प्रिये प्रवर्धत इयं मे चिंतेति. | ततः सावज्ञं किंचिद्विहस्य प्रोक्तं कुदृष्ट्या, हे आर्यपुत्र ! शरच्चंद्रिकाप्लावितपौर्णमासीनिशायां दूराव5 लोकितार्कपलोत्प्रेक्षितव्याघकर्णस्य तथाविधवणिज इव स्वमत्युत्प्रेक्षितमस्थान एव भवतो भयं. इदं न H| कथमिति चेद् ब्रवीमि. यत्तावदुक्तं समारूढोऽत्र द्वितीयपक्षे कर्मपरिणाम इति तत्सत्यं, बलवानसो मि| लितानामेव प्रभुः केवलं, अयमेकेन पक्षणास्माकमपि मिलति, द्वितीयेन तु तेषां, अत एव भयमिति | चेन्नैवं, यतः सार्वदेकोऽयमस्माकं, कादाचित्कश्च तेषां, निबिडोऽस्मासु, दाक्षिण्यमात्रकश्च तेषां, स्वजा a विमिन DDDDEREMO वजन कि जिन REDIED ID EL ED DEED D tale D DOE D // 23 // Page #26 -------------------------------------------------------------------------- ________________ भुवन // 24 // | तिरस्माकं. वैरिपक्षे तु न तादृक्तस्य परिचयः. किंच संसारिजीवोऽयं यदेतावंतं कालं भवद्भिः संवलितः / / कदर्थितश्च. तत्रापि सर्वत्रायं कर्मपरिणाम एव मध्यवर्ती. न ह्यनेन विना भवतास्य कदाचिदप्यनिष्टं न = कर्तुं पार्यते. नाप्यन्यः कोऽपीष्टमपीति. यदप्युक्तं भवता यद्वासकत्वे निपुणाः प्रतिपक्षास्तदपि मम व चेतसि हास्यमावहति. यतस्तैरपि निपुणावासकैरनादिकालेन निगोदवर्तिनो बहवोऽपि जीवा नाद्याप्या| त्मवशीकृताः, किंतु तदनंतभागमात्रमेव तैर्वशीकृतमस्ति. शेषं तु युष्मदासत्वापन्नानंतजंतुसंघातपूरितं | त्रिभुवनमस्ति. एतच्च संसारमहानाटकमहर्निशं नृत्यदास्ते. तत्कोऽत्र निपुणो वासकः इति त्यक्तभययुः | | ष्माभिश्चिंत्यं. यत्पुनरुक्तं भवद्भिर्यत्तस्य हि सेवनीया शक्राणामित्यादि. तत्तु भयंकरतस्करदर्शनाद्भयोदभ्रांतचेतसो घोटकारूढातिकातरस्य घोटक इव प्रियतमस्य भवतः सर्वथैवात्मापि विस्मृत इति लक्ष| यामि. यत आवयोरप्यधर्मबुद्धिनाम्नी दुहिता समस्त्येव तादृशी, सा चाननगुणसोभाग्यवतां पुंसामेव / | हि वल्लभा, भुवनत्रयमिदं मूर्ध्नि तत्पादपार्णिप्रहतं सततं तामासेवते प्रायः, सा तु सम्यग्दर्शनदुहिता मदुहितृभयभीतमानसा छन्नमभिसरंत्यस्मत्पुत्रिकापरिहतैरेव कैश्चित्स्वल्पैर्बहुवक्रवादभृतैर्दुर्विदग्धैराश्रीयते, तत्किं तां वराकी वर्णयसि मत्पुरतः? तदेहि, किं बहुना! यदि त्वमतिभीतोऽसि तर्हि मामेव / Page #27 -------------------------------------------------------------------------- ________________ भुवन // 25 // LalEELEHDEEOHIBIOMETERE प्रेषय तत्र, येन तं त्वदुहितृदासतामानीय गलग्राहं गृहोत्वा व्यावर्त्य दर्शयामि, भूरिशः प्रागनुभूतभूः || चरित्रं तेस्तस्य वराकस्य जानामि चाहं. प्रियतम ! यदेवं प्रागल्भेन नाहत्येव वक्तुं महिलाजनः, यत् स्त्रियो हि सविनया अल्पभाषिण्यः सलज्जाश्चैव शोभंते, धाष्टय तु तासां वचनीयतामेवावहति, परमतीवार्तिवशा व देव मयेवमभिहितं, अतः प्रसादो विधेयः, क्षमणीयं चैतन्मम सर्वमिति. ततो विहस्य प्राह मिथ्याद| र्शनः-हे प्रिये! महिलाप्रधान एव भवति मोहराजानुगतो लोकः, तेन न तस्यैतल्लज्जां संजनयति, न | तत्साधूक्तं त्वया, गच्छ त्वमेव तत्र? यथा च भव्यं भवति तथा कुर्विति. तया प्रोक्तं प्राणेश! नैवं, न | त्वदुदयमात्रभावे च मादृशां प्रागल्भ्यं. एतदभावे तु के वयं? तस्माद्भवद्भिरपि तत्रागंतव्यमेव. ततस्ते-न ज नोक्तमेवमेव. न हि वियुक्ताभ्यामावाभ्यां कदाचिदपि व्यापारणीय, अतस्तत्रागत्य तटस्थोऽहमपि द्रक्ष्याव मीत्यभिधाय गतः सकलत्रापत्यस्तत्र मिथ्यादर्शनः, प्रेषिताश्च तत्पृष्टतो मोहनृपेण सर्वापदो व्यसनानि | | धनपिपासा लाभांतरादयश्च. इतश्च प्रसूता श्रीनिलयनगरे धनतिलकवेष्टिनो गृहिणी, जातः पुत्रः, कृतानि वर्धापनमंगलानि, // 25 // | स्थापितं च तस्य वैश्रमण इति नाम. गतो वृद्धिं, अधीताः कलाः, प्राप्तश्च योवनं, ततो निजावसरं / Page #28 -------------------------------------------------------------------------- ________________ / / 26 // || विज्ञाय धनपिपासया सहर्षया गूढमुरःपीडमालिंगितोऽसौ. ततः समुच्छलितहर्षः सोऽपि तया धनपिपाभुवन चरित्रं |सया रिरंसुभिहितः, यदि मां प्रिययप्ति तदा कुरु प्रचुरान् धनार्जनोपायान् ? उपविश स्वयं रत्नसुवर्णव| स्त्रायापणेषु, व्यवहारय पूगीफलगंधधान्यकर्पासगुलिकालोहलाक्षापणेषु, अन्यानपि बहून् वणिकपुत्रान् | प्रेषयान्यदेशेषु, बहुभांडभृतभूरिंगंत्रीप्रवाहान् प्रवाहय ? वाहय बलिबर्दान्, प्रेषयोष्ट्रमंडलीः, निरूपयन रासभसार्थान, प्रवर्तय प्रकृष्टक्रयाणकारितप्रवहणानि महाजलधौ, गृह्यतां शकसारिकादिपक्षिणः, अ | भ्यस्यतां धातुर्वादः, खन्यतां खानयः, आश्रयतां रसाथै बिलप्रवेशः, परिशोल्यतां कुत्रिमक्रयाणककर-न a णानि, ततस्तेनोच्छ्वस्य प्रोक्तं- भो तन्वंगि! साधूपदिष्टं त्वया, न भयंत्यन्यथा गृहप्रांगणे रत्नराशयः, न न च संपाते सुवर्णमहाकुटानि, इत्युपविष्टस्तावदसौ सुवर्णाद्यापणेषु, प्रारब्धो विपुलो व्यवहारः. ततो विज्ञातस्वसमयो लाभांतरायः स्थितो वैश्रमणस्य सन्निधाने. तेन न भवति तत्प्रभावतः काणकपर्दिकाया / अपि लाभः. चिंतयति ततोऽयमहो नोपार्जितमद्य हट्टस्यापि भाटकं, तदर्जने तु चिंतयति हंत अद्यापि जिनोत्पन्ना वणिकपुत्राणामपि वृत्तिः, तदुत्पत्तो तु चिंतयति कथं नु संपत्स्यते गृहवयलाभः? तल्लाभे चाशं. ज सति भोगोपभोगादि, तदप्युपार्जितधनेन किंचित्किंचित्प्राप्नोति, तस्याधिकाभिलाषया च मुलादपि // 26 // Tala REETaaaaaaaaaaaaaaIE ORE TO DEED HD to ID DOOD Page #29 -------------------------------------------------------------------------- ________________ भुवन किंचिद्धनमपयाति. ततो धनपिपासाजनितमहार्तध्यानस्येतस्ततोऽवलोकयतस्तस्य पार्श्वेऽन्यदोद्भांतलोचनः समुत्तालगतिः समायातः कोऽपि पुरुषः, नीतस्तेन रहलि वैश्रमणः, दर्शितमतिप्रधानं शिरःकठायाभरणं, विज्ञातं च तेन तस्य पुरुषस्येगितादिना तस्कराहतमेतदिति. ततः संज्ञितः स श्रेष्टिपुत्रो / धनपिपासया यथा गृहाणेतत्सर्वं? मा त्याक्षीः, को जानाति ? पुरतो यद्भविष्यति तत्करिष्यते. ततो गृहीतमनेन तत्सर्वमप्यल्पमूल्येन. गतः स तस्करः, समायाताः पृष्टत एव राजपुरुषाः, बद्धस्तैः स वणिक्पुत्रः / सलोप्त्र एव. कृतः पुरतो हन्यमानो लगुडादिभिः, चूर्यमानो निष्ठुरं कृपाणादिभिः, विगोप्यमानः / सर्वतो जनैः, नीतो राजकुले, युष्मदीयाभरणमिदमनेनेत्थं गृहीतमिति निवेदिते समाज्ञातो वध्यः पार्थिवेन, ततो मेलितो जनकेन महाजनः, विज्ञप्तस्तेन राजा. ततो महाजनोपरोधात्कथमपि महादंडं कृत्वा / | राज्ञा स मुक्तः, ततः पुनर्धनपिपासाप्रेरितेन तेन प्रारब्धानि पुरमध्य एव प्रभृतवाणिज्यानि, परं प्रति| बध्नाति सर्वत्र तस्य महालाभांतरायः, प्रपीड्यते च स प्रतिपदं महापद्भिः. ततोऽन्यदा प्रेरितो धनपि-5 पासयासौ देशांतरगमने. ततः पितरौ विमुच्य प्रचुरक्रयाणकभृतगंत्रीहीत्वा गतः, तत्र मार्गे च पतितो | महाटव्यां. बाधितः पिपासया सोऽपि सार्थः, अन्वेष्यमाणमपि न प्राप्तं क्वापि पानीयं, त्रुटितजलाशश्च / / / 27 // Page #30 -------------------------------------------------------------------------- ________________ / / 28 // || मूर्छानिमीलिताक्षः पतितः सवोऽपि जनः, जातश्र निश्चेष्टः. अत्रांतरे समायाता महातस्करधाटी, दृष्ट्वा / च तं तदवस्थमपहृत्य सर्वमपि धनशंबलादि गतास्तस्कराः. ततः कृपालुना तत्रागतेन केनापि पथिकेन / कुतोऽपि पानीयमानीय पायिताः सर्वेऽपि ते स्वल्पं जलं. स्वस्थोभूतानां च तेषां तेनोपदिष्टो जलाशयः, | तैश्चापि तत्र गत्वा पीतं जलं, क्षालितान्यंगानि, स्वस्थीभृताश्च प्रवृत्ताः पुरतो गंतु. संबलायभावाच्च / | गताः सर्वेऽप्यात्मीयात्मीयस्थानं. वैश्रमणोऽपि प्राप्तो ग्राममेकं, पोडितो बुभुक्षया पतितो निश्चेष्टस्तरुच्छायायां, दृष्टः केनाप्यनुकंपापरेण, दापितं तेन किमप्योदनादि, स्वस्थोभूतश्च पुरतो गच्छन् श्रांतो बाढं न शक्नोति पद्भ्यां गंतुं, सुकुमारतया च स्फुटित्वा चरणतलं समागच्छति ततः शोणितं, ततोऽसौ / | मुहुर्मुहुर्मूछति, लुठति, पतति, परिदेवति, कंदति, शोचति, विलपति च मार्गश्रमात्. विभवकुटुंबवियो| गाश्च बहिरंतश्चोत्पन्नमहादुःखस्तन्नास्ति यद्दीनतापन्नोऽसौ न चेष्टते. ततोऽतिकष्टेन प्रतिग्राममटति भिक्षा, | तल्लाभमपि महानिर्दयोऽतिनिस्त्रिंशः प्रतिहंति लाभांतरायः. इत्येवमतिनिष्करुणाभिः प्रतिपदमापतंती| भिर्महापद्भिरसौ कष्टेन समागतः किमपि वेलाकूलं. धृतः केनापि वणिकपुत्रतया; जातश्च किंचित्सकिचनः, प्रेरितो धनपिपासया, प्रारब्धं वाणिज्यं, अर्जितं प्रभृततरं धनं, ततः समाकर्णितस्तेन क्वाप्ययं // 28 // Page #31 -------------------------------------------------------------------------- ________________ चरित्र 1 श्लोकः-ईशुक्षेत्रं समुद्रश्च / योनिपोषणमेव च // प्रसादो भूभुजां चैव / सद्यो नंति दरिद्रतां // 1 // a इति प्रोत्साहितश्च धनपिपासया, भृतं तेन क्रयाणकानां प्रवहणं, प्रवाहितं समुद्रे, गतस्तन्मध्यदेशे, // 29 // तत्र चोन्नतं घनमंडलं; गर्जति मेघः समुद्रश्च; चमत्कुर्वति सर्वतो विद्युतः; प्रवृत्ताश्च प्रतिकूलपवनाः, ततः समुच्छलदतुच्छलहरीभिर्विदलितं शतधा तद्यानपात्रं, प्राप्तकफलकखंडश्च वैश्रमणो जलचरजंतुज लकल्लोलाभिघातादिजनितदुःखान्यनुभवन्नीरधिनीरकल्लोलमालाप्रेरितः प्राप्तः क्वचिद् दूरदेशे, यत्र नामापि वन ज्ञायते स्वदेशस्य, वार्तापि न श्रूयते सुहृत्स्वजनादिनां, ततस्तत्र दुःखभाराक्रांतस्यैतस्य गंडोपरि स्फोटक जे कल्पा लग्ना पृष्टतो रोगमहापद्, तदनुभावतश्च गृहीतोऽसौ ज्वरेण, बाधितः शिरोबाधया, शल्यितःशूलेन, पी-- विडितोऽन्यरोगैश्च. शयानःशून्यदेवकुलेषु, निषीदस्तरुतलेषु, पतन् प्रपासु, लुठन् मठेषु, क्रंदन् देशकुटीषु, भ्रन मन् प्रतिगृहं, जल्पन दीनानि, याच्यमानः पथ्यौषधादोनि, प्रतिहन्यमानस्तल्लाभांतरायेण दुःखितश्चिरं विच- | a रन् विमुक्तः कथमपि रोगैः. प्रवर्धमानधनपिपासाप्रेरितः करोति वाणिज्यानि, अर्जयति च प्रभूतवारान् कथ मपि किंचिद्धनं, परिलुट्यते क्वचिन्नराधिपः, धूर्त्यते क्वापि धूर्तेः, गृह्यते क्वचिच्चैौरैः, उपद्रूयते क्वापि पाव- केन. इत्येवं नानादेशेषु पर्यटन् करोति क्वचिद्धातुर्वाद, भक्षते तत्राभक्ष्यादि, परिशीलयत्यनाचारं, क्वापि // 29 // Page #32 -------------------------------------------------------------------------- ________________ भुवन चरित्र 30 // || खनति खानि, निहन्यते तत्र शिलोपलादिना व्यंतरपिशाचादिभिः, भक्ष्यते भुजगैः, दृश्यते वृश्चिकैः / / सहते महावेदनानिकरं. __इत्येवं प्रतिसमयं पतन्महापन्निपातनिर्विण्णो धनस्वजनदेशदाराविमुक्तोऽतिदुःखतः पर्यटन् ग्रामनन गरादिषु, गतः कदाचित् क्वापि विद्यामठे, पठितं च तत्र केनापि धर्मशास्त्रपाठकेन-खजनधनभवन-- न यौवन-वनितातन्वाद्यनित्यमिदमखिलं // ज्ञात्वापत्त्राणसमं / धर्मं शरणं भजत लोकाः // 1 // श्रुतमनेन, न ततश्चिंतितं च अहो! यत्र क्वचिद् दुःखितैर्गम्यते, यदग्रतश्च निजं दुःख निवेद्यते स सर्वोऽप्येवमेव वदति, | यन्न कृतोऽन्यजन्मनि धर्मः; ततोऽकृतधर्माणां च प्राणिनामशरणानां पतंति प्रतिपदं महापदः. तस्मात् केवलापायपरितेऽत्र संसारे धर्म एव शरणं तेषां, नान्यदित्यादि. अत्रांतरे चिंतितं मिथ्यादर्शनगृहिण्या कुदृष्टया, अहो चिराज्जातोऽद्य ममावसरः, यत इदानीं वैराग्यनामकस्य प्रतिपक्षीयमनुष्यस्य किंचित्प्र| वेशोऽत्र संसारिजीवे उपलक्ष्यते, तद्यद्यतत्पृष्टत एवास्मत्प्रतिपंथिनी सम्यग्दर्शनदुहिता कथमप्यागच्छे| त्तदा सर्वमेवालं भवेदिति विचिंत्य सत्वरं प्रेषिता धर्मबुद्धिनामिका निजदुहिता. गतासौ तदंतिकं, तद. मावाच्चोत्पन्नो वैश्रमणस्य धर्मकरणाभिप्रायः, चिंतितं च तेन यदि तावत्सर्वेषामपि विज्ञानामयमेवा DOWDERNMEMOID MORE Page #33 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 31 // ID TO THE MIDDEEEE IMMODE भिप्रायस्तहि सर्वाभिलषितार्थसिद्धिहेतुर्धर्म एव प्रथमं किमिति न क्रियते? पुष्टकारणसद्भावे हि कार्याणि | स्वत एव जायंते. तस्माद्गच्छामि स्वदेशे, पश्यामि मातापितरौ, ततो निश्चयेन धर्ममेव तावत्करिष्यामीति निश्चित्य गतः किंचिद्वेलाकूलं, कर्मकरवृत्त्या समारूढः प्रवहणे, लग्नः परे तटे, ततः स्थलमार्गेण कथ| मपि चिरात्प्राप्तः स स्वदेशं. ततः श्रीनिलयनगरे यावत्स आगच्छति तावदुपरतस्तत्पिता, विपन्ना माता, गतः क्वापि परिजनः, जीर्णं गृहं, पतितानि हट्टानि, भ्रष्टो विभवः. तथाविधं सर्व वीक्ष्य गतः स परम| विषादं, पतितो महाशोके, विलपतिस्म सुचिरं, निंदतिस्म बहुधात्मानं. ततो धर्मबुद्धिनिबद्धमानसः | व कथमप्यात्मनि संप्रधार्य करोतिस्म मातापित्रोः परलोककृत्यानि. अत्रांतरे चारित्रधर्मादिभिः सर्वैर्मिलित्वा / च प्रेषितः सद्दोधमहत्तमः कर्मपरिणामस्यांतिके. तेनापि तत्र गत्वा स विज्ञप्तो भो महाराज! भवद्भिः पूर्व| मिदं प्रतिपन्नमासीद्यदेष एकः संसारिजीवो भवतां सहायो भविष्यति, अस्य च भवज्जल्पस्यानंताः पुद्ग| लपरावर्ताः समतिक्रांताः, परं नास्माकमद्याप्यसौ वार्तागोचरनप्यागच्छति, तत्किमोदृशमेतत् ? न हि महतां प्रतिपन्नानि युगांतेऽप्यन्यथा भवंति. ततः कर्मभूपालेन भूलतोत्क्षेपगर्भ वदनमुदस्य प्रोक्तं हूं। वत्स ! न जानासि त्वमद्यापि तद्व्यतिकरं यद्वर्तते, अहं हि युष्मदभिमुखं तमानयामि, परं बद्धाभिनि- // 31 // Page #34 -------------------------------------------------------------------------- ________________ भुवन / / 32 // | वेशा मदांधवास्तं वराकं पुनः पुनर्व्यावर्तयति. तदीदृशे गृहविरोधे किमहं करोमि ? न चैकेनेव मया कृतंज चरित्रं | किंचिदिह भवति, किंतु तथा भव्यत्वस्वभावलोकस्थितितत्पूरुषाकारकालपरिनत्यादयोऽप्यत्र व्याप्रियंते, न | ततस्तैः सह पर्यालोच्य समये भवतामपि सर्व करिष्यते समोहितं, न हि ममात्मप्रतिपन्नं किंचिद्वि. | स्मृतं. तत्किलेदानीं धर्मबुद्धिस्तदंतिके गता श्रूयते, तथाप्यस्माकं किमद्यापि समयो न भविष्यति? इति | सद्बोधेनोक्ते कर्मभूपालेन स्वभावनाम्नो निजामात्यस्य करतले तालं दत्वोच्चर्विहस्योक्तमहो! सत्या धर्म| बुद्धिः सा! पश्यत सद्बोधोऽपि कथं जल्पति! महापापबुद्धिरेव सा, हिंसैव केवलं. नाममात्रेणात्मनो धर्मबुद्धित्वं प्रख्याप्य नामसादृश्यमात्रभ्रमितं वंचयति वराकं सर्वमपि जगदेतत. यां तु सम्यग्दर्शनद|हितृरूपां धर्मबुद्धिं त्वमवगच्छसि सा वन्यैव, यतः पीयूषवृष्टिः प्राणिनां युष्मदभ्युदयहेतुश्च सा. एषा | तु तेषाममंत्रभेषजमहाकालकूटविषकंदली, समृलोन्मूलनहेतुश्च भवतां, नामतस्तुल्या अपि पदार्था 9 जगति परस्परविपरीतस्वभावा वर्तते. सद्योघातिनि गरले जीवनीये च तुल्यमेव विषमिति नाम, धत्तर- पणे नागवल्लीदले च सममेव पत्राभिधानं, कांस्यत्रपुताम्रादिमये रजतकनकादिकृते च रूपकादिनाणके व एकरूपैव रूप्यकाख्या. आने निंबादौ च सदृशो वृक्षध्वनिः, दधिदुग्धघृतादो सर्षपकरंजतैलारनालादो || Page #35 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 33 // ID HEREFORE SIDE alaram च सदृशी रससंज्ञा. अथ चैषां स्वभावविसंवादः सर्वत्र प्रतीत एव. एतच्चास्माकं वक्तुं न युज्यते यद- स्मभ्रातृसचिवदुहिता हिंसा, परं शत्रौ मित्रे च यथावब्रुवतामप्यस्माकं न काचिद्धानिः. ततः स्वभावामात्येनोक्तं, देव! किमनेन ? न खल्वनुभवंत एव न जानत्यमी सर्वमपि तच्चेष्टितं. ततः शिरो विधूय नखाच्छोटिकां च कृत्वा प्रोक्तं कर्मपरिणामभृपेन, अहो सत्यमुक्तं त्वया, सद्बोधो ह्यसौ, न न किमस्य विदितं न ? जानाति परं धूर्तस्तरुणश्चायं बृहत्पुरुषान् भणित्वा विप्लावयति चास्मान्. ततः कर्णों व पिधाय सद्दोधेनोक्तं, आः ! नैवमादिशत यूयं, युष्मत्प्रसादः सर्व एवायं, तद्गच्छामो वयं, यदस्मद्योग्यं / किमप्यत्र भवति तदादेष्टव्यं. ततः भूपतिनाभिहितमेवं करिष्यते, व्रजत यूयं. शिवा वः पंथानः संतु. न इति गतोऽसौ, निवेदितं च सर्वमपि निजस्वामिनस्तेन. इतश्च मातापित्रादिमरणदुःखदुःखितो वैश्रमणः व कुदृष्टिपुत्रिकया कारितो विशेषत एव धर्मकरणनिश्चयं, नीतश्चाकृष्य तन्नगरनिवासिस्वयंभूनाम्नस्त्रिदंडिनो न मठे, श्रावितस्तद्धर्मः, ग्राहितश्च प्रतिदिनमागमनाभिग्रहं, आगच्छंश्च पुनः पुनस्तावद्वासितो यावजग्राह | / तदीक्षां. ततो ग्राहितस्तेन स्वशिक्षा, करोति शोचवादं, स्नात्यगलितेषु नद्यादिजलेषु, प्रतिदिनमेव वारजा त्रयं, क्षालयति पुनः पुनस्ताम्रभाजनकोपीनाथुपकरणानि. ततश्चोपरते गुरौ जातस्तत्स्थाने, दिशत्यनव OTEESE BEDEO DEDEO DAOOLEE HD l // 33 // Page #36 -------------------------------------------------------------------------- ________________ भुवन // 34 // ialS HOTEL Tella fafa जिन रतमेवोन्मार्ग, दूषयति सन्मार्ग, द्वेष्टि सद्धर्मचारिणः, बहु मन्यते सर्वदेवात्मानं ततोऽन्यदेत्थं कुधर्मबुज चरित्र - दिवशीकृतो मठादिमूर्छितमानसश्च मृत्वा व्यावर्त्य गत एकेंद्रियादिषु, भ्रांतस्तेषु पुनः पुनरनंतपुद्गलपरावर्तान् यावत्. ततो रंजिता स्वपुत्रिकायेंण कुदृष्टिः, तया च तोषितो मिथ्यादर्शन , तेनाप्यानंदितो मोहराज इति. ततः पुनरप्यानीतोऽसौ कर्मपरिणामेन कथमपि मनुष्येषु. कृतो ब्रह्मदत्तब्राह्मणपुत्रः सोम| दत्तनामा द्विजः, तत्रापि स्थिता समागत्यातिसंनिहिता कुदृष्टिः स्वपुत्रिकां भर्तारं मोहराजप्रेषितं स्वप्स| हायभृतं कुग्रहादिपरिजनं च पुरस्कृत्य. ततस्तया तत्रापि प्रगुणीकारितोऽयं यज्ञारंभे, प्रावर्तितः पशुवधे, | प्राशितस्तन्मांसानि, नियुक्तो हललोहलवणसंसक्ततिलकर्पासोपानहतुरगगोभूमिकाशस्त्रादिव्यापारमहारंभे, | प्रेरितः कर्तुं कन्योद्वाहनानि, एवमन्यान्यपि धर्मच्छलेन कारयित्वा प्रचुरपापानि पातितोऽसौ नरकेषु. | ततो नीत्वैकेंद्रियादिषु रुध्ध्वा च तत्र भ्रामितः सोऽनंतपुद्गलपरावर्तान् यावत्. एवमन्यान्यसोगतादिद र्शनानुगतं तं विधाय, धर्मव्याजेन च भृरिपापानि कारयित्वा मिथ्यादर्शनसचिवेन सकुटुंबेनावर्तितः स E वराको वारंवारं निक्षिप्त एकेंद्रियादिषु, भ्रामितश्च तत्रानंतपुद्गलपरावर्तान् यावत्. ततोऽन्यदा मनुज क्षेत्रांतःपातिनि सोभाग्यपुरे नगरे सुंदरगृहपतिगृहे तं वरुणाभिधानपुत्रतया समुत्पाय चिंतितं कर्मपरि-II EDIO DEBEDDED DEEE DOD LE EDIMAGE Page #37 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 35 // Bणामेन, अहो ! नेतव्यो नूनमयं मया कथमपि चारित्रधर्मसमीपे, परमेषा महापापरूपिणी केवलं नाम्नैव | च धर्मबुद्धिर्यावदेतत्सन्निधानान्न निर्धाटिता भविष्यति तावदेतत्कर्तुं नैव शक्यते, तन्निर्धाटनं च सम्यग्दवर्शनदुहितृशुद्धबुध्ध्यंगीकारे भवति. तदंगीकारं चानयोर्विशेषे चावगते स्वत एवासौ करिष्यति. तद्विशे पावगमश्च शुद्धसिद्धांतश्रुतिदूतिकाकथित एवावगम्यते, तद्वृतिकागमश्च सदागमसन्निधान एव संभवति, सदागमश्च सद्गुरुसमीपस्थ एव सदैव वर्तते, तस्मादानयाम्यस्य सन्निधाने सद्गुरुं, येन सर्व सुस्थं | भवति. तत इदं कर्मपरिणामाकूतं ज्ञात्वा भीतो मोहराजः, क्षुभितो रागकेसरी, दोलायितो द्वेषगजेंद्रः, न च जातं वजाहतमिव समस्तमपि कुटुंब, ततो मिलितो मंत्रिवर्गः, समागताः सामंताः, ततः सर्वैश्वाभिके हितं देव ! क्षोभिताशेषत्रिभुवनस्य कोऽयं भवतोऽप्येतावान् क्षोभः! ततो दोघे निःश्वस्योक्तमनेन, यथा न यूयं भणथ तथैवैतत्, मदीयेन डिंभमात्रेणापि शक्रादयोऽपि क्षुभ्यंते, न तु मदीयस्य तस्य कोऽपि क्वापि व क्षोभं जनयितुमलं, परं किं कुर्मः! उद्वेजिता वयमनेन सर्वदा कुटिलगृहविराधेन. ततस्तैरुक्तं किं नूतनं नि किंचित्कर्मपरिणामेन सह चलितं ? ततो मोहराजेनोक्तं किल नूतनं गणनीयं किंचिदन्यत्, परं स एव || का युष्मद्विदितस्तत्संसारिजीवव्यतिकरोऽस्ति. तदंतिके केनापि सद्गुरुणा सोऽस्मद्वैरी सदागमः समानेतुमा- lal LERE ELED ELE DID DDDDDDDDDED Page #38 -------------------------------------------------------------------------- ________________ भुवन चरित्र // 36 // किन जान DOEM ORDER व रब्धः श्रूयते. योऽस्मान् समूलानपि कर्षति. ततः स किलास्मत्कुलकदलीदावानलज्वालाकल्पां श्रुतिदू-11 तिकां तदंतिके प्रेषयिष्यति. इति श्रुत्वा तैर्विमुक्तो हुंकारः, अभिहितं च तैः सर्वैः, यद्येवं तर्हि न कर्तव्य एव सर्वथा क्षोभः, वयं हि तथा करिष्यामो यथैतदपायमूलभूतः सद्गुरुरेव तत्र नागच्छेत्. ततस्तद्वचःसमाश्वासितेनोक्तं मोहक्षितीशेन कुरुतैवं वत्साः, पूरय मम मनोरथान्. ततो गतास्तरसैनिकाः, तैश्च / | सर्वैरपि पर्यालोच्य गुरोरागच्छत एव निरूपिता महापशकुनाः, प्रेषिताः शिष्याध्यापनादिव्याक्षेपाः, न प्रोत्साहिताः शिरोबाधादिरोगाः, उत्पादिता अंतराले पार्थिवविरोधाधिप्रत्यूहाः, ततः प्रस्खलितो हठादेब तैरागच्छन् गुरुः. इतश्च कुदृष्टिदुहितृवचनाद्धर्मच्छलेन कृतानेकमहापापो ग्रस्तः कदाचिन्महापदा संहृतो व वरुणो मरणेन नीतः पुनरपि पराङमख एकेंद्रियादिष. धतश्च तत्रानंतकालं. ततः पनरपि मन विमलपुरे रमणनाम्नः श्रेष्टिनो गृहे स संसारिजोवः सुमित्राभिधानपुत्रतया कर्मपरिणामेन समुत्पादितः, | समारुढश्च यौवनं. ततोऽन्यदा मोहबलास्खलितांतरालेन केनापि कथमपि स समालिंगितः, संयमश्रिया शोभितः, प्रशमाभरणः, दुर्धय॑स्तेजसा, अभिगमनीयो भव्यभ्रमराणां सोममुखपंकजसंपत्या, विलितः जा सुगंधेन शीलविलेपनेन, मंडितः सर्वांगमेव सद्गुणमंडनेन, अचलश्चारित्रप्रतिज्ञायां, स्थिरो दर्शनांगीकारे, 36 // EDEEDORE MODDOEEDOMED Page #39 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 37 // || निष्टां प्राप्तो मतिश्रुतज्ञाने, बहिर्बहुशालकाभिधानोद्याने स नीतः कर्मपरिणामेन. विद्यते च तत्र सदा-19 व गमान्वितो गुणजलधिनामा सूरिः, ततः शुद्धसिद्धांतश्रुत्युत्कंठिताः समागच्छंति तदंतिके राजामात्य श्रेष्टीसार्थवाहादयः. ततो यावत्किल सुमित्रोऽपि तत्र गमिष्यति, तावद्विज्ञातैतझ्यतिकरो रे गृह्णीतामुं al संसारिजीवं. अन्यथा हता वयं सऽपोति ब्रवाणः ससंभ्रम उत्थाय मोहमहीपतिः प्रेष्यति तन्निवारणाय - सुभटसमुहं. तद्यथातथं निरूपयति-आलस्यं प्रेषयति, गृहकुटुंबादिस्नेहमूढतालक्षणं मोहं प्रेरयति, किमेतेऽपि जानंतीतिरूपामवज्ञामुत्साहयति, जात्यादिमदं प्रोल्लासयति. क्रोधं प्रवर्तयति, प्रमादमुत्सुकa यति, कार्पण्यं समुल्लासयति. व्युत्सृजति नरकादिदुःखश्रवणभयं, मुत्कलयति शोकं, उज्ज्वलयति कुट-- |ष्टिदेशनोद्भवाज्ञानं. चपलयति गृहहदृकृष्टिसेवाविषयव्याक्षेपान्, उन्मुद्रयति नटदर्शनादिकुतुहलानि, संवाहयति यूतादिक्रीडाः, इत्यादिभिः कृतकिलकिलारावैः सर्वैरपि तत्र गत्वा तेषां मध्यात्केनापि / न कस्मिंश्चिदिने गुरुसमीपं गच्छन् स सुमित्रो गले गृहीत्वा हठान्निरुष्ट्य धृतः. ततोऽन्यदिने गुरुजरप्यन्यत्र विहृतः. ___ततः कदाचित्स सुमित्रोऽपि प्रेतपतेः प्राघूर्णतामुपागतः, भ्रांतश्च तथैवेकेंद्रियादिष्वनंतं कालं. ततः |" to Eara Saalia Mara RTE ना॥३७॥ Page #40 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 38 // समानीतोऽसौ पुनरपि मनुष्येषु, आनीतो च पुनः कथमपि तत्पावे सद्गुरुसदागमो, परं न लब्ध आ-1 #लस्यादिबाधितेनामुना वराकेण तथैव श्रुतिसंगमः. ततो नीतः पश्चान्मुखः कुदृष्टिदुहितृभ्यां पुनरप्येकें| द्रियादिष्वनंतकालं, एवं तावद्यावदनंतवारा जाताः. अन्यदा च जनितोऽसौ पुनरवंतिनामिकायां नगयाँ / | गंगदत्तनाम्नो गृहपतेः सिंधुदत्तनामा पुत्रः. प्राप्तो यौवनभरं, समानीतो तत्र तथैव सद्गुरुसदागमौ, नि| षिध्य हठादालस्यादीन् नीतोऽसौ कर्मपरिणामेन कथमपि सद्गुरुसदागमसमीपे. ततो विज्ञायैतन्महा|चिंतासागरमवगाढभिंतयति मोहक्षितिपालो वदति चाहो मंत्रिसामंताः ! भस्त्रायां यानि कांडान्यासं. स्तानि मुक्तानि, किमिदानी प्रेषयामि तस्य वैरिणः पावे ? यतो लग्नोऽस्त्यस्य श्रुतिसंगमः, तदा ज्ञाना-न | वरणसामंतेनोत्थायाभिहितं, मैवमादिशतु देवः, अनंतं हि देवस्य सैन्यं, भृतजलधेरयापि बिंदुरपि नाकृष्टः, a | इदानीं तु मदीयदुहितुः शून्यतायास्तत्रावसरः, तत्सन्निधाने हि संपन्नोऽपि श्रुतिसंगमो निष्फल एव | | संपद्यते, तदादिश्यतामेवैषा, कृतं तथैव मोहनरेंद्रेण, गता च सा तत्र, जातश्च सिंधुदत्तस्य सद्गुरुसदा| गमसन्निधानात् श्रुतिलाभः, कथिताश्च तया विस्फार्य मिथ्यादर्शनकुदृष्टिदुहितृदोषाः. वर्णिताः सम्यग्दHशनदुहितगुणाः. कथितानि मोहमर्माणि, निवेदितानि तत्सैन्यविलसितानि. प्रख्यापिताश्चारित्रधर्मप्रसा HERERDERIENDS // 38 // Page #41 -------------------------------------------------------------------------- ________________ चरित्रं भवन - दसंपत्तयः, प्रकटितस्तत्सैन्यप्रादुर्भवत्सुखसंदोहः. परं शून्यतासन्निधानादनेन कोऽहं ? का एषा? किमिदं / | कथ्यते? इत्येतावदपि न विज्ञातं, दूरे तिष्टतु तद्भाषितार्थः. तत उत्थितायां पर्षदि स पृष्टः केनापि भोः // 39 // | किं श्रुतं त्वया ? तेनोक्तं न किंचिज्जानामीति. ततोऽन्यान्यदिनेष्वपि मित्राद्युपरोधेन कथंचिद्गतोऽसो | गुरुसमीपे, जातः श्रुतिसंगमः, परं शून्यतासन्निधानाच्चालिन्यां जलमिव न किंचित्तत्र स्थितं. ततो जगतावन्यत्र गुरुसदागमो. ततः सिंधुदत्तः कुदृष्टिधर्मबुद्धिभ्यां भागवतादिसन्निधाने यदा नीयते तदा | त्यजति तत्सन्निधानं शून्यता, शृणोति सर्वमपि तदाख्यातं, करोति च तदुक्तं. इत्युपचितमहापापः | | पुनरपि स उत्पाट्य विधृत एकेंद्रियादिष्वनंतं कालं यावत्. ततोऽन्यदा चिंतितं कर्मभूपालेनन | अहो! न लभतेऽयं वराकः कथमपि चारित्रधर्मसैन्यप्रवेशं, यतो बलिनोऽद्यापि महांधवाः, तेषां | | चाबलत्वं यथा भवति तथा जानाम्यहं, केवलं तथा क्रियमाणे तेषां महान् शरीरापचयः, अस्माकं च |la शरीरादप्यव्यतिरेकास्ते, तच्छरीरक्षये च ममैव परमार्थतोऽसौ संपद्यते, तत्किमिदानीं करोमि ? यदि | वा प्रतिपन्नं निर्वाहयतो मम यद्भवति तद्भवतु, किमनया चिंतया? यतः-देहेऽपि जनितदाहं / सिंधु[ वडवानलं शशी शशकं॥ न त्यजति कलंककरं / प्रतिपन्नपरा हि सत्पुरुषाः // 1 // उपकृते राभसिकतया / RamNREa जिEMENDEDE RE / / 39 / / Page #42 -------------------------------------------------------------------------- ________________ भुवन LOWE // 40 // क्षतिमपि गणयंति नात्मनो गुणिनः॥ जनयंति हि प्रकाशं। दीपदेशाः स्वांगदाहेऽपि // 2 // यद्यपि चारित्रधर्माद्या ममापि क्षयायैव यतंते, इति किं तेषां परमवैरिणामुपकृतेनेत्येतदपि न चिंतनीयं. यतःउपकारिणि वीतमत्सरे वा / सदयत्वं यदि तत्र कोऽतिरेकः // अहिते सहसापराधलुब्धे / सघृणं यस्य मनः सतां स धुर्यः // 1 // अपास्य लक्ष्मीहरणोच्छवैरता-मचिंतयित्वा च तदद्रिमर्दनं // ददो निवासं | हरये महार्णवो। विमत्सरा धीरधियां हि वृत्तयः // 2 // यदिवा मदीयं शुभपक्षं सदैव ते पोषयंति, | सविस्तरं चास्मत्स्वरूपं सम्यगेव जानंति. त एव च मां लोके सम्यक्प्रख्यापयंति, विस्तारयंति च भुवन- - |त्रयेऽपि मत्प्रसिद्धिं, अन्यथा नामापि मम कोऽज्ञास्यत् ? प्रसिध्ध्यर्थिनश्च पुरुषाः किमिह न तद्यन्न सहते. यतः-तमसाऽनिशं शशांको / गमनं न त्यजति खेद्यमानोऽपि // एतावती प्रसिद्धि-र्यस्मादन्यत्र गम| नकृतां // 1 // इत्यादि विचिंत्य विजयवर्धननगरे सुलसश्रेष्टिनः पुत्रतयोत्पादितः कदाचिदसौ संसारिजीवः | a कर्ममहाराजेन. स्थापितं च तस्य नंदन इति नाम, प्राप्तश्च यौवनं. ततः कर्मपरिणामेन च निकटीभूय / | प्रच्छन्नमेव समये समर्पितोऽस्य यथाप्रवृत्तिकरणनामा खड्गः. निवेदितं च कर्णे खंडयामुना खड्गेनात्म| वैरिणो मोहराजस्य किंचिदूनमेकसप्ततितमं भागं विहाय शेषान् सातिरेकैकोनसप्ततिदेहभागांस्तथा EDEO DEIDO DH PIDOES D E FEDE REDMINE // 40 // Page #43 -------------------------------------------------------------------------- ________________ चरित्रं भुवन // 41 // HEROEMERE RELESE GE | ज्ञानावरणदर्शनावरणवेदनीयांतरायसामंतानामपि किंचिदूनमेकत्रिंशत्तमं भागं धृत्वा शेषान् सातिरेकै- 9 कोनत्रिंशच्छरीरांशान् , एवं नामगोत्रशत्रुद्वयस्यापि किंचिन्न्यूनं विंशतितमं भागं परिहृत्य कर्तय शेषाने कोनविंशतितनुविभागानतिरिक्तान्. तत एतैरित्थं खंडयित्वा अधरतामुपनीतैः समस्तमपि तत्सैन्यं / | खंडितमधरितं च भविष्यति. ततश्च निराकुलस्त्वं द्रक्ष्यसि सकलसुखसंदोहनिबंधनं सम्यग्दर्शनमहामा| त्यभवनद्वारं, तच्च निबिडरागद्वेषपरिणतिरूपग्रंथिकपाटपिहोतं वर्तते, तदुद्घाटने चोपायं पुनरपि | व कथयिष्यामि. यथोपदिष्टं कुर्विदानी तावत् ततः कृतमनेन तथैव, समानीतो च कर्मभूपतिना तत्पुरद्वाव रवर्तिनि सहस्राम्रवनोद्याने सद्गुरुसदागमो, नीतस्तदंतिके नंदनः, दत्ता च तस्य सहायिनी दक्षता, | म तद्भयाच्च प्रपलायिता शून्यता. इतश्च मूर्छिते मोहराजे, रुदत्सु ज्ञानावरणादिसामंतेषु, समाकंदतो - मगोत्रयोः, विलपति रागकेसरिप्रमुखसमस्तसैन्ये, कथमप्यात्मानं संवाह्यावष्टंभ बध्वा समुत्थितो a मिथ्यादर्शनमहत्तमः, समवलोकितं च तदवस्थं समग्रमपि सैन्यं तेन. / ततश्चापादमस्तकं भृतामयोंऽश्रद्धाननामकं महादुष्टचूर्ण गृहीत्वा धावितोऽसौ, सत्वरं प्राप्तो नंदनसमीपे सद्गुरुसदागमाभ्यां च विशुद्धश्रुतिमुखेन कथिताः समग्रा अप्यस्य मोहमिथ्यादर्शनादिदोषाः, निवे EEEE DE DEEEE OEM OEEDEIODE // 41 // Page #44 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 42 // IIT IT IDOEle | दिता अशेषा अपि चारित्रधर्मसम्यग्दर्शनादिगुणाः, ज्ञापिताश्च धर्मफलभृताः स्वर्गापवर्गादयः, प्ररूपिताः | पापकार्यरूपा नरकादयः. ततो दक्षताप्रभावादवगतं सर्वमपि तन्नंदनेन. अत्रांतरे झगित्येव दत्तो मिथ्यादर्शनेन तस्याश्रद्धाननामको महारुष्टचूर्णः. तदुद्भावितेन च चिंतितं नंदनेन, अहो ! क्व ते मिथ्या | | दर्शनादयः! क्व चामी वर्तते चारित्रधर्मसम्यग्दर्शनादयः! केनावलोकिताः सहैवपापेन ते नरकादयः ? | कश्चागतो धर्मात्स्वर्गापवर्गादिभ्यः पार्थात् ? तदियं महासाहसरूपिणी काप्यमीषां चर्चा, इत्यादि विचिंत्य | समीपवर्तिनां शनैः शनैः कथयन् मुहुर्मुहुः सहस्ततालमुपहसत्येषः. ततो रुष्टः कर्मपरिणामोऽस्योपरि, तुष्टा मोहादयः. पुनरपि पुष्टाः परिपूर्णशरीराश्च संजाताः, ततो रोषतैस्तैर्गले गृहीत्वासो नंदनः सम्यग्दर्शन| महामात्यभवनद्वारान्निष्कासितः, कारितश्च पापसहस्राणि, नीतश्च पुनरप्येकेंद्रियादिषु, धृतोऽनंतकालं | च तत्र. एवं क्वचिन्नरके, क्वापि संज्ञिपंचेंद्रियतिर्यग्मनुष्येषु, क्वचिद्देवेषु पूर्वोक्तविधिना मोहादीन् खंड| यित्वा समागतोऽयमनंतवारं यथोक्तरूपे सम्यग्दर्शनमहामात्यभवनद्वारे. परं क्वाप्यश्रद्धानात् , क्वचिद्रागा- दिवशात् , क्वापि क्रोधादिभिः, क्वचिद्विषयगृष्ट्यादिभिः समुपचितमहापापस्तत्रालब्धप्रवेश एव पुनरपि | F पुष्टपरिपूर्णीकृतमोहादिभिस्तथैव पश्चान्निवर्तितः स्थित एकेंद्रियादिषु प्रतिवेलमनंतं कालं यावत्. इतश्चा- // 42 // EoI DIED DID DDDDDDDDEIODEODE जिज जनिकिल ID TO HD Page #45 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 43 // || स्ति मनुष्यक्षेत्रे मलयपुरं नाम नगरं, तत्र च इंद्रो नाम राजा, तस्य च विजया नाम भार्या, तयोः | | पुत्रत्वेनोत्पादितोऽसौ प्रस्तुतजंतुः कदाचित्कर्मपरिणामेन, स्थापितं च तत्रास्य विश्वसेननाम. गतो वृद्धि, अधीताः कलाः, प्राप्तो युवतीजनमनोमोहनं प्रचुरं यौवनं, ततश्चान्यदा स कुमारवृदपरिवृतः क्रीडायै / | गतोऽशोकसुंदरनामोद्यानं. तत्र च दर्शितो पुनरपि कर्मभृपेन तस्य तो सद्गुरुसदागमो, तदर्शनसमुल्ल | सितविशिष्टतरवीर्यः सविशेष कृततीक्ष्णत्वेन कर्मभूपालावाप्तपूर्वाभिहितखड्गेन पूर्वोक्तच्छेदादधिकतरं / | छित्वा मोहादिशत्रूनस्खलितो गतः सद्गुरुसदागमसमीपे सपरिकरः कुमारः, सविनयं च प्रणम्योपविष्टः व न समुचितप्रदेशे, कारितश्च सदागमं भणित्वा गुरुणा तस्य श्रुतिसंगमः, प्रोक्तं च श्रवणे विलग्य तया, | व तद्यथा-भद्र भोलितबुद्धित्स्वं / भ्रामितो भवसागरे // दुष्टमोहमहीपस्य / मिथ्यादर्शनमंत्रिणा // 1 // यतः कुदृष्टिगेहिन्या / सार्धं दुहितरं निजां // धर्मबुद्धितया ख्याप्य / प्रेषयत्येव दुष्टधीः // 2 // ततोऽर्थतो | 1 महापाप-बुद्धिरेषा जगत्त्रये // भ्रमंती ववशीकृत्य / वराकान् प्राणिनोऽखिलान् // 3 // धर्मच्छलेन / 8 पापानि / कारयित्वा महात्यपि // पातयत्यतिरौद्रेषु / नरकेषु ततो भवे // 4 // अनंते भ्रामयत्येषा / / | मिथ्यादर्शनमंत्रिणः // पितुः कुदृष्टिमातुश्च / सेवां कारयते भृशं // 5 // त्रिभिर्विशेषकं // तौ च यत्कु- Tal's BEIREEMEETIREMEMEDDREE Page #46 -------------------------------------------------------------------------- ________________ भुवन परि // 44 // OILEDIS WE नि लिन MSO RELE | रुतस्तेषां / तत्किमाख्यायते तव // रागादिदोषनिर्मुक्त-मानसेषु गुणात्मसु // 6 // अदेवबुद्धिदेवेषु / द्वेष भावं तथैव च // नित्यं जनयतो दुष्टो / निःस्पृहेषु दयालुषु // 7 // गुरुष्वगुरुबुद्धिं च / स्थापयत्यगुणिष्व |पि // दयादानक्षमाशील-ध्यानज्ञानादिनिर्मितां // 8 // त्रिभिर्विशेषक :: सद्धमें सर्वदा द्वेषं / भूतघातात्मके | पुनः // अधमें पक्षपातं च / भृशं कारयतस्तथा // 9 // विपर्यस्तास्ततो जीवाः / पापं संचिंत्य भूरिशः // तत्तद्दुःख सहते य-गदितुं नैव पार्यते // 10 // मोहादिभिस्ततः सर्वे-वैरिभिर्मिलितै शं // त्वमप्यनंतकं काल-मेतावंतं कदर्थितः // 11 // विशेषतोऽत्र ते वैरी / सकुटुंबोऽपि दुष्टधोः // स मिथ्यादर्शनो मंत्री / दुरंतः खलु दुःखदः // 12 // तद्भार्यापुत्रिकाभ्यां तु / दग्धो दुःखैर्यथा पुनः॥ त्वं तथा कथयेत्कोऽत्र / सहस्रवदनोऽपि सन् // 13 // तद्भाषितमिति श्रुत्वा / भीतश्चेति नृपांगजः॥ सगद्गदगिरा शांतः / प्रणम्य गुरुमब्रवीत // 1 // एतदेतावती वेलां / प्रभो तावतपरा क्वचित ॥न विज्ञातं पुरा किंचि-दज्ञा-- | नाहतचेतसा // 15 // तच्छरणविमुक्तस्य / वैरिभिस्तैर्निरर्गलं // क्षेत्रिकृतस्य दुःखानां / किं त्राणं मे भवि| ष्यति // 16 // गुरुणा प्रेरिता प्राह / श्रुतिस्तं पुनरप्यतः // निवेदितं मया भद्र / तुभ्यमेतदनंतशः | // 17 // परं शून्यतया क्वापि / क्वचिदप्यश्रद्धानतः // क्वचिद् द्वेषात् क्वचिन्मोहात् / क्वापि शाट्यात् | [ TREETE IS DELD DEERaago ME CODE / / 44 // Page #47 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 45 // OMGDMOTHOSHODHRIRAM क्वचिन्मदात् // 18 // कुदृष्टिपुत्रिकागाढ-रागांधत्वेन नैकशः // नीतं विफलतां सर्वं / तस्मादवहितास्मना // 19 // मम वाक्यं त्वयेदानीं / श्रोतव्यं हितमात्मनः // ततो बद्धांजलिर्भूत्वा / सोपयोगः शृ| णोत्यसौ // 20 // तया प्रोक्तं समस्तीह / सद्गुणोऽमृतसागरः // चारित्रधर्मभूपालो / लब्धराज्यमहाभरः // 21 // सम्यग्दर्शनसन्मंत्री / सदागमसहोदरः // सद्बोधबांधवो ज्येष्टः / सर्वजंतुहितात्मकः // 22 // छिन्नपत्रमिवाशेषं / यन्नाम्नापि प्रकंपते // तत्सैन्यं मोहराजस्य / स्मरत्तद्वीर्यमदभुतं // 23 // निष्पिष्टो | कधा येन / कलत्रापत्यसंयुतः // स मिथ्यादर्शनो दुष्टः / प्रतिपंथी विशेषतः // 24 // धर्मप्रासादसत्पीठं न | / मुलं मोक्षतरोश्च यः॥ समग्रगुणभूपीठ-समुद्धारफणीश्वरः // 25 // न सा समृद्धिरस्तीह / न तत्सौख्यं / | न तत्पदं // यत्तुष्टो न ददात्येष / देहिनां सम्यगाश्रितः // 26 // युग्मं // तस्यास्ति दुहिता रूप-सौभा| ग्यादिगुणैकभूः // धर्मबुद्धिरितिख्याता / यथार्थाभिधया जने // 27 // या चित्तेऽपि धृता सद्यः / सुख| यत्येव देहिनः // सुधाधुनीव तस्याश्च / संगो निःसीमसौख्यकृत् // 28 // भजते जंतवो ये तां / ते त-| | दर्शितमेव हि // पश्यति तं महात्मानं / सम्यग्दर्शनमंत्रिणं // 29 // दृष्टश्च स भवत्यत्र / त्राणं निःशे-- षदेहिनां // मोहारिबलदुःखोघ-संत्रस्तमनसां सदा // 30 // नैवार्थित्वं पुनर्येषां / तदुहित्रास्ति देहिनां Page #48 -------------------------------------------------------------------------- ________________ भुवन IM // 46 // DowOME जिजिजिजEW // तेषां दूरे परित्राणं / पश्यंत्यपि हि ते न तां // 31 // तद्यद्यस्ति तवार्थित्वं / तया सुंदर किंचन // व दर्शयामि ततोऽहं तां / सौस्थ्यं ते जायते यतः // 32 // प्रगुणोऽहं तिष्टाम्येष / प्रसादं प्रविधाय मे॥ सत्वरं दर्शयतामत्र | सा समुत्सुकचेतसः // 33 // ततो गुरुणा तस्य विशेषवती योग्यतामुपलभ्य सदा| गमश्रुतिमुखेन तावत्सविस्तरमुपवर्ण्य पुनरपि मोहमहाचरटमिथ्यादर्शनकुदृष्टिकुधर्मबुद्धयादिवैगुण्यं, ता. | वच्च निवेदिताः शुद्धधर्मगुणा यावदुन्मीलिता सा शुद्धधर्मकरणबुद्धिः. ततस्तेन संविग्नमनसा प्रोक्तं / भगवन् युष्मत्कृतारसदागमप्रसादात्संपन्ना तावन्मम धर्मबुद्धिः. तत्प्राप्तौ च चिंतयाम्यहं करोमि युष्म | दभिहितमेव धर्म, परिहरामि कुदृष्टिकधर्मबद्धयादिसंसर्ग. तत्कथयत प्रसादं कृत्वा स्वधर्मविधानोपायबुद्धिं. ततो गुरुणाभिहितं भद्र भवतश्चेदस्यां धर्मबुद्धो स्थिरानुरागिता तोफैवास्मदादीनुत्साहयति धर्मविधा| नोपायविधिकथनादिषु. तदिह शुद्धधर्म चिकीर्षणा तावत्प्रथममेवान्यपरिहारेण सम्यग्मनोवाकायैः प्रति-| पत्तव्यः स्वामिभावेन सम्यग्दर्शनो नामामात्यः. रक्षणीयं सर्वप्रकारैर्यत्नतस्तत्कालुष्यं, ततः सम्यगारा|धित एष तथा प्रसीदति यथा भवति सर्वाप्युत्तरोत्तरगुणप्राप्तिः. ततश्चिंतितं राजतनयेनाहो महाप्रभावः | | कोऽप्येषः, सम्यग्दर्शननामापि सुंदरमस्य, अथ कथमेष मया दृष्टव्यः प्रत्यभिज्ञानीयो वेत्यादि चिंतयति // 46 // Page #49 -------------------------------------------------------------------------- ________________ भुवन // 47 // TOTROPIED मिनिकिक | राजपुत्रेऽवसरोऽयमिति ज्ञात्वा कर्मभृपालेनार्पितस्तस्य विशुद्धतराध्यवसावरूपोऽपूर्वकरणनामको दृढस्ती-19चरित्र | क्ष्णः कुठारः, कणे च कथितं छन्नमेव किंचित्. ततः समुल्लसितावाप्तापूर्ववीर्यविशेषोऽयं यथोक्तकुठारेण न | हठान्निबिडरागद्वेषपरिणतिस्वरूपग्रंथिनामकं महाप्रतोलीकपाटद्वयं पाटयित्वा मोहादिशत्रूननुसमयमेव | | हि निर्दयं प्रन् प्राप्तः सम्यग्दर्शनमहामात्यशरदिंदुधामधवलांतःकरणनामकमहाप्रासादराजांगणभूमो. | ततश्च स्वप्रतिज्ञानिर्वाहपरितुष्टकर्मक्षितीशेन समर्पितस्तत्रास्य विशुद्धतमाध्यवसायात्मकोऽनिवृत्तिकरणना|मको महावज्रदंडः, तेन च मोहराजसुतद्वेषगजेंद्रपुत्रावनंतानुबंधिक्रोधमानौ, तथा मोहराजांगजरागकेस- | रिदुहितानंतानुबंधिनी माया, तत्पुत्रश्चानंतानुबंधी लोभः, स च मिथ्यादर्शनदुष्टामात्यः, एते पंचापि म| हाशत्रवो हन्यमाना अप्यतीव सामर्षाः प्रकृष्टदुष्टचेतसः कथमपि पृष्टममुंचतस्तथा प्रविहता विश्वसेन| कुमारेण यथा बुंबारवं प्रयच्छंतः सावशेषजीविताः प्रणश्य चित्तवृत्तिमहाटवीमध्ये क्वापि निलीना मुर्छि| तात्मानः स्थिता इति. ततः प्रतिबंधकाभावे प्रविष्टो राजसूनुरंतरकरणनामके सम्यग्दर्शनावासे, दृष्टश्च | | तत्रोपशमिकसम्यक्त्वरूपधारी सम्यग्दर्शनमहामात्यः. ततो दवदग्धतरुरिव पुष्करावर्तघनवर्षेण, ग्रीष्मे | मरुपांथ इव महासरःसलिलसेकेन, दुर्जनदुर्वचनोपतप्तः साधुरिव सुधारसस्पंदिसुजनवचनप्रबंधेन. आज- 4 E DETA RE HOODOO REDDDDDDDED जिन // 47 // Page #50 -------------------------------------------------------------------------- ________________ [ भुवन ata // 48 // जन्मदारिद्र्योपद्रुतमहादरिद्र इवातिप्रभृतद्रविणलाभेन, शिशिरहिमपातदग्धकमलखंड इव मधुमाधवसंबई। धेन, चिरविप्रयुक्तप्रियविरहसंतप्त इवातर्कितावाप्ततत्संगमेन, अनादिकालविरुद्धमोहादिरिपुसमूहजनितदुःखौघदग्धः शीतीभृतोऽसौ पीयूषप्रवाहसंपातप्रतिभेदतदर्शनेन. ततः कथितमपि पूर्व पृच्छतस्तस्य / | कथितं पुनरपि मुरुणा सविस्तरतस्तत्स्वरूपं, प्रत्यभिज्ञापितश्च पुनः पुनरेवासी, प्रदत्ता च शिक्षा तस्य | | नरेन्द्रनंदनस्य यथा भद्र यावजीवं ममायमेव खामी नान्य इति प्रतिज्ञा देवैरपि यथा न चाल्यते तथा | दृढं धरणीया, प्राणेष्वपि गच्छत्सु न मोक्तव्या, किंच शंकाकांक्षाविचिकित्सापरपाखंडिपरिचयपरपाखंडि प्रशंसापिंडप्रदानप्रपावितरणादयश्च प्रकाराः सर्वथैवास्य कालुष्यहेतव आत्महितेच्छभिर्विदूरतः परिहरणी| याः, अन्यथा हि मनागप्यस्मिन् कलुषिते पुनस्तथैव प्रौढीभवंति मोहादयः. ततः सर्वापकृतानि स्मरंतो | | गाढतरं प्रकुपिता दशनदष्टोष्टास्ते सरुषो गले गृहीत्वा समाकर्षयंति, निःशंका नयंति च स्ववशतां, ततो न विडंबयति निस्त्रिंशास्ते समधिकं, अतो रक्षणीयो वत्स दृष्टात्मनाममीषामवकाशोऽपि. ततोऽयं सम्यगाराधितः सम्यग्दर्शनमहामात्यः समयेन योग्यतां विज्ञाय दर्शयिष्यति प्रणतजनमहावत्सलं सकलसुखसंदोहदायकं चारित्रधर्ममहाचक्रवर्तिनं. स च निबिडभक्त्या समाराधितः स्वशरीरादप्यव्यतिरिक्ते परम जन RT DADE MEDIDE ELD DD D E F MEDD E DIDDHARIDDLE] / / 48 // Page #51 -------------------------------------------------------------------------- ________________ भुवन // 49 // Doमियम मिणि मि मिNिAME किन ज वल्लभजगद्गोरव्यमहासाम्राज्यदायिप्रवरलक्षणान्विते निःशेषसोख्यास्थानकल्पे समग्रगुणसर्वस्वश्रीगृहापव-18 चरित्र नरके देशविरतिसर्वविरतिनामके दास्यति तुष्टस्तव क्रमेण निजपुत्रिके. ते च दुराराध्येऽतिनिपुणजनरंज नीये, सर्वथा तच्चित्तकालुष्यमजनयन् सेवमानस्त्वं सुखपरंपरामनुभवन् क्रमेण प्राप्स्यसि परमैश्वर्यमयं| निःसीमानंतसुखसंपन्नमप्रतिपातिसकललोकत्रैलोक्योपरिवर्तिनिवृत्तिपुरोपरमेश्वरत्वमिति. तदेतत्सम्यक् | श्रुत्वा प्रतिपद्य च क्षणात्कृतान्यक्षयोपशमिकसम्यक्त्वस्य सेवको भूत्वा प्रहृष्टमनाः प्रणम्य गुरुचरणौ | जगाम स्वगृहं सपरिकरो विश्वसेनकुमारः. ततोऽसौ स्मरंस्तानि गुरुवचनानि, कुर्वश्च तदुपदिष्टविधिना सम्यग्दर्शनसेवया गमयति दिवसान्, ततः कर्मपरिणामेन चिंतितमहो निर्वाहितप्रायमेवानेन प्रतिज्ञातं, | विगतप्रायचिंतश्चाहं, यदयं मीलितः सम्यग्दर्शनस्येति. किंच यदि महांधवा गाढमस्मै कुपिण्यंति तथा| प्यपार्धपुद्गलपरावर्तमेवास्य संसारः, ततः परं त्वस्य प्रौढसहायतां विधाय निवृत्तिपुरीपरमेश्वरत्वलाभं | कारयिष्यामि. ततोऽन्यदा पितरि पंचत्वमुपगते संपन्नोऽसी महीपालः. पालयति राज्यं. अन्यदा व निरा| नंदं भग्नमत्सरं परिहृतप्रायव्यापार निरीक्ष्य खपक्षं प्रकुपितो गाढममर्ष परिवहन् मोहनरेंद्रज्येष्टपुत्रो रागकेसरी कुदृष्टिरागरूपमात्मनो विधाय पितरं च प्रणम्य निर्गतः स्वस्थानात्. प्राप्तो विश्वसेननरेंद्रसमी / / 49 // Page #52 -------------------------------------------------------------------------- ________________ भुवन Lal ENTREMEMODEL DIL MER पे, तिष्टति छिद्रमवलोकयन्. ततोऽन्यदा श्रुत्वा राज्ञः सम्यक्त्वांगीकारं पूर्वपरिचिततया सामर्षः समाः / / समान चरित्रं यातो बहिरुयाने शिक्षितानेकदुष्टविद्यामंत्रजातो बहुकूटकपटकुशलश्च विश्वभृतिनामत्रिदंडी, तेन चाज्ञा- नतपस्याविद्यामंत्रादिकूटैश्चाक्षिप्तः समागच्छन् प्रायः सोऽपि नगरलोकः, राजा च सम्यक्त्वमालिन्य भयात्कदाचिदपि न गच्छति. ततो भाणितं तेन तस्य नृपस्य कस्यापि पार्थायदुत तस्य तावतः पूर्वपरिचयस्य किमेतत्पर्यवसानमापन्नं ? येनैकमपि वारं दर्शनमात्रमपि न क्रियते? किमेतावतापि विनश्यति / | किंचित् ? ततः पूर्वदाक्षिण्यात्तद्वचनोपरोधाच्च गतस्तदंतिके राजा, दर्शितानि च तेन महाक्षेप जनितानि / | विद्यामंत्रकौतुकानि. ततो निजावसरं ज्ञात्वाधिवासितो नरपतिः कुदृष्टिरागेण, तत्संनिधानाच्च रंजितो. ऽसौ किमपि त्रिदंडिना. अन्यदिने चागतस्य तस्य तेनान्यान्यापूर्वतरकोतुकानि दर्शितानि. बघाति राज्ञः परिजनस्य च / | कंडगानि, करोति रक्षाः, प्रयति च भूरिप्रत्ययं तावद्यावत्तेन कुदृष्टिरागरूपधारिणा रागकेसरिणा तथा | वासितोऽयं नृपो यथा विरक्तसम्यग्दर्शनो वदति सकलजनसमक्षमेव न किंचिद्विदंत्यमी श्वेतभिक्षवः, | अस्य तु भागवतस्त्रिदंडिनः प्रत्यक्ष एव ज्ञानप्रत्यय इत्यादि. ततचिंतितं सम्यग्दर्शनेनाहो कुदृष्टिरागस्नेह [DEO IS THE MEIDOSE OLD IS OICID HERE Page #53 -------------------------------------------------------------------------- ________________ भुवन // 51 // नरागविषयरागरूपत्रयमध्यादाद्यरूपधारी प्राप्तोऽत्र रागकेसरी, अज्ञानचरटस्तु ज्वर इव रोगिणां सर्वेषां चरित्रं व द्वितीय एव वर्तते, किं तत्रोच्यते? ईदृशी चामीषां पापिष्टानां संगतिः, यत्रैकस्तत्रान्येऽपि प्रकटं प्रच्छन्ना व मोहक्रोधमानादयः सर्वेऽप्यागच्छंत्येव, तस्मादत ऊर्ध्वमस्माकमेतेन सह संगतिर्न श्रेयसीति विचिंत्य झगित्येवादर्शनीभूतः सम्यग्दर्शनः, प्रविष्टश्च तत्क्षण एव कुतोऽपि प्रकटीभूय लब्धोदयो मिथ्यादर्शनः, | तेन च कुपितेन गलग्राहं गृहीत्वा नीतोऽयमपरापरेषां मंत्रतंत्रकूटविद्यादिकशलानामज्ञानकष्टकारिण समीपे. ततः पुनरपि धर्मव्याजेन कृतमहापापो मरणोपसंहृतश्च नीतस्तैः सर्वैरपि मोहादिशत्रुभिर्मिलित्वा | न तथैवायमेकेंद्रियादिषु, धृतश्र तथैवातिदुःखितो भृरिकालं. ततोऽन्यदा पुनरपि कर्मभृपेन मनुजक्षेत्रे | धनवतः श्रेष्टिनो गृहे उत्पादितोऽसो सुभगनाम्ना तत्पुत्रः, योवनाभिमुखस्य चास्य सद्गुरुसदागमसंनि / जधाने दर्शितः पुनरपि क्षायोपशमिकसम्यक्त्वरूपधारी सम्यग्दर्शनः, प्रपलायितास्तथैव मिथ्यादर्शनादयः, a 6 ततः कृता कियंतिचिद्वर्षाण्यनेन सम्यग्दर्शनसेवा. अन्यदा च परिणीतस्यास्य जातः पुत्रः. ततोऽवसरं | विज्ञाय द्वितीयस्नेहरागरूपधारिणा पुनरप्यागत्याधिष्टितो रागकेसरिणासो, तत्संनिधानाच्च मानाधिकः / व स्नेहोऽस्य भ्रातरि, तावन्मातरि, जनातिगः पितरि, समधिकः प्रीतिबंधो बंधुषु, भृरिरभिष्वंगो भगिनीषु, | "' // 51 // Page #54 -------------------------------------------------------------------------- ________________ भुवन चरित्र कल ना लामा नि / / 52 // जनविस्मयकरं प्रेम परिजने च, किं बहुना! गृहसत्कं दास्यादिकमपि मानुषं यदि बहिस्तादागतो न जा पश्यति. तदा संभ्रांतः पृच्छति कामुको गतः? ततो बुभुक्षादीनवगणय्यैवं तावदन्वेषयति यावत्तं प. श्यति, तदनंतरमेव स रतिं लभते. पुढे तु यः प्रतिबंधोऽस्य जातः स किमुच्यते ? तथाहि-बालकाला. दारभ्य गृह्णात्यमुमुत्संगे, गाढमाश्लिष्यति, नासिकामलखेलादिखरंटितं च तन्मुखं मुहुर्मुहुर्चुबति, तल्लान लमलमूत्रपुरीषादिभिः खरंटितानि स्वांगवस्त्रादीनि स्वयमेव क्षालयति. मलादिभिः खरंटितं तं बाल| मपि स्वयमेव निर्मलीकरोति. तं कटीतटे समारोप्य तेन सह परिभ्रमति त्रिकचत्वरादिषु, ग्रहगृहीत इव न लक्षयति जनोपहासान, न भुक्त दिवा लग्नस्तत्परिचेष्टासु, न शेते सम्यग्निशि तत्संस्थापनव्य. | प्रतया. बृहत्तरे च जाते तस्मिन् स्निग्धमधुरं खाद्यं पेयं च सर्वमप्याहत्य भाजनाद् गृहीत्वा स्वयमेव तं | भोजयति, किंचिदधीयाने च तस्मिन् व्रजति स सममेव लेखशालायां, उपविशति च तत्र तत्समीप| स्थितः, शरीरपीडाकारणं च यदि पुत्रस्य कथमप्युत्पद्यते तर्हि तिष्टति तत्पार्श्वस्थ एवाहर्निशं, आह्वय| त्यनेकवैद्यान, प्रयोजयति विविधौषधानि, आनयत्याहतो गणकभौतिकमंत्रवियादिवेतन् , कारयति तेभ्यः | | कुटलविटलशतानि, यावच्चायाप्यस्य गुणो नोत्पद्यते, तावदेन्यमापन्नः शोचति, हा हता वयं ! न जाने / REEEEE / / / 52 / / Page #55 -------------------------------------------------------------------------- ________________ भुवन // 53 // जिन वत्सस्य किं भविष्यतीत्यादि. तदुपरि चोत्तारणादि करोति, स्वयं लंघयति, शयानस्त्वहनिशं जागर्ति चरित्र न एवं स्नेहमृढमानसेनाऽमुना योवनाभिमुखः परिणायितोऽसो, निवेशितश्च हट्टे, शिक्षितश्च संनिहितेन समस्ता अपि वणिक्कलाः. उपरते च धनदत्तश्रेष्टिनि समर्पितं सर्वमप्युत्खातनिखातं सुभगेन तस्य / स्वपुत्रस्य, नियोजितश्च सर्वस्मिन्नपि गृहव्यापारेऽसो. जातश्च स्वयमकिंचित्करः. एवं च पुत्रपरिचेष्टामूढ मनसस्तस्य सुभगस्य विस्मृता देवाः, न दृष्टा दर्शनमात्रेणापि गुरवः, गलितानि चित्तादपि तद्धितव- | | चनानि. न सुखयंति वदंतः साधर्मिकाः, न प्रीतिमावहंत्युपदिशंतः शिष्टाः, वैरिणीव प्रतिभाति धर्मकथा, | जायते सम्यग्दर्शननाम्नाप्यस्य व्यथा. ततः स्नेहरागरूपधारिणो रागकेसरिणो विज्ञाय तत्ताग्विलसितं व तथैवादर्शनीभूतः सम्यग्दर्शनः, प्रविष्टः सकुटुंबः सानुचरो मिथ्यादर्शनः, लब्घोदयेन चाधिष्टितस्तेन न सुभगः. प्रौढताप्राप्तेन च लब्धप्रसरेण पुत्रेण कलनादिवचनादेकपदे एव नाशयित्वा सर्वाण्यपि प्रोपव कृतानि, सर्वदोद्वेगकारी त्वमस्माकं सर्वानर्थमूलं, न सुखेन स्थातुं ददासि मामित्यादिदोषजालमुद्भाव्य | जनिष्कासितो गृहात्सुभगः. ततश्च मिथ्यादर्शनानुगतः सद्धर्मबुद्धिवियुक्तः प्रतिगृहं कवलघूटादिकं याच // 53 // || मानोऽतीव दुःखितो दीनमनोवाकायोऽर्जितभृरिपापस्तथैवानीत एकेंद्रियादिषु, धृतश्च तत्र भूरिकालं. | " WHEELERSaaaaaaaaa are Page #56 -------------------------------------------------------------------------- ________________ भुवन // 54 // I | अन्यदा पुनरप्यानीतो मनुष्येषु. जातः सिंहनामा गृहपतिपुत्रः, जाता च पुनस्तत्रापि सम्यग्दर्शनसंगतिः, . did चरित्रं कृता च तत्सेवा प्रभृतदिनानि, अन्यदा यौवनसमये समयं ज्ञात्वा तृतीयविषयरागरूपधारिणा समागत्य | रागकेसरिणा समधिष्टितोऽसौ, तत्संनिधानाच्च मूर्छत्यसो मधुरगेयवेणुवीणावनिषु. रज्यत्यतिशयेन रम. णीयरूपेषु, गृद्धयति सुरभिगंधेषु, लुभ्यति मधुरादिरसेषु, प्रतिबध्यते कोमलस्पर्शेषु. कलत्रे च यस्तस्यानुरागः स किं कथ्यते? तथाहि-तदनुरक्तमानसेन तेन निष्कासितो गृहान्मातापितरौ, परिहृतं दुरतो | भगिन्यायशेषकुटुंब, यदेव सा वदति तदेव सत्यं, यदेव चासो करोति तदेव हितं, शेषं सर्वमसत्यमहितं, चेति मन्यमानः स्थितोऽसो तदेकशरणं. ततो लब्धप्रसरया तद्भार्यया निष्काशितोऽग्रेतनः सर्वोऽपि दा. | स्यादिपरिजनः, धृतश्चान्य एवात्मवशवर्ती. ततः सर्वत एव निराकुला सती सा प्रतिदिनमेव क्षालय| त्यंगं सुगंधिसलिलैः, विलिंपति सुरभिविलेपनैः, परिदधात्युत्कृष्टवस्त्राणि, भृषयति प्रतिदिवसमाभरणैः, खादति यद्रोचते, ददाति यस्य प्रतिभासते, रमते च यथारुचि नटविटान्, तथापि मायाविनयवचनरचनाभिस्तथा रंजयति भर्तारं यथेयं सती शुचिः शीलवंती हितास्तीति ध्यात्वासो देवतामिव तां मन्यते. ततोऽन्यदिने परीक्षार्थ तया किंचिदलीकदोषमुद्भाव्य प्रहतस्तन्मूर्ध्नि पार्णिप्रहारः, ततस्तस्या एव चर- | // 54 // TE MIDDDDD निजि DiDDDIMENSIDE Page #57 -------------------------------------------------------------------------- ________________ भुवन चरित्रं Sonal चिणि जनजिवन जिविलिन | णमर्दनं कुर्वन् वदत्यसो प्रिये ज्ञातं मया, तव मायामयमलोकं च न किंचित्प्रतिभाति, ततोऽद्यप्रभृति | | न किंचित्तथाविधमहं करिष्यामि, अन्यथा गोशीर्षश्रीखंडरसादप्यतिशीतलेन निजचरणप्रहारेण सुखयसि त्वमिति. ततस्तया चिंतितं दासोऽयं मम वराकः, तत्किमहं बहिर्धमामि ? गृहेऽप्यानयाम्यात्माभिरुचितं. ततो द्वितीयदिने रात्रौ गृहांगणे धृत्वा कंचित्तरुणपुरुषं भणितो भर्ता, स्वर्गादागतः पितणां सत्कः क व श्चिन्मनुष्यो द्वारि तिष्टति, स च मयैव सार्धं रहसि किंचिद्वक्तुमिच्छति, एतच्च भवंतमनापृच्छयाहं न / | करोमि, परगृहतप्तिवाहको हि लोकः, कल्येऽन्यत्किंचित्संभावयिष्यति, मत्स्वरूपं च यादृशं तत्वमेव / जानासि, तत्र किमन्येन बहुभाषितेन ? ततस्तेनोक्तं प्रिये नैवं वक्तुमर्हसि, किं त्वद्विषयेऽपि विकल्पः व कश्चित् ? नाहमन्यैः सदृशो यत्परभाषितानि चित्ते विधृत्य स्वगृहभंगं करोमि, तद्गच्छ त्वं ? शृणु यदेष | न तव भाषते, तथा च सन्माननीयोऽयं यथास्मासु पितरः सदाप्रसादा भवंति. ततो गता सा, क्रीडितं च | तेन सह स्वेच्छया. ततः कथितं च तया भत्रे, प्रथमं तावयूयमस्माकं भक्तिं न कुरुथेति दोषानुद्भाव्य | कदर्थिताहमित्थं तेन, ततः पश्चाद्भक्त्या विनयेन च तथा मया स परितोषितो यथा तव पितॄन् स | प्रसन्नान् करिष्यति, अन्यैश्च बहुभिः पितृप्रयोजनैः स इहायातस्तिष्टति. ततो मया निमंत्रितोऽस्ति स Page #58 -------------------------------------------------------------------------- ________________ भुवन चरित्र EDEEMजब चिचिला यद्यावदिह स्थीयते तावद्भोजनमस्मद्गृहे कर्तव्यमिति. ततस्तेनोक्तं शोभनं कृतं. सम्यग्रीत्या च स 9 भोजनीयः शालिदालिघृतपूरादिभिः, ततः सा तमुपपतिं पोषयति रंजयति च प्रत्यहं. भर्तुश्च कस्मिंश्चि = दिने कुंकुमारुणशुष्कपुष्पाणि, क्वचित्तु बीजपूरकदाडिमफलादिकं किमप्यपूर्व वस्त्वर्पयति वदति च स. व स्विप्यापत्सु मया परितोषिता भक्तितः प्रतिपादिताः पितरस्तवैतानि वस्तूनि तत्पुरुषहस्तेन प्रयच्छति. | ततश्चोत्थायासो तेभ्यः पूर्वजेभ्यो भक्तितः साष्टांगं प्रणमति, शेषादिकं च तच्छिरस्यारोपयति. यदि चन कश्चित्कथयति ईदृशी दुःशीला त्वद्भार्या तर्हि वदति हुं जानाम्यहं. अत एव मम प्रियया प्रथमत एव च सर्वमिदमावेदितमित्येवं न कस्याप्युत्तरं ददाति. ततोऽन्यदिनेऽतिपरतप्तिवाहकेन केनाप्युक्तोऽसो यस्त्व| दीयगृहे नित्यमेवं भुक्ते तं दर्शयामि, आगच्छ त्वं, ततश्च गतोऽयं दृष्टश्चासौ स्वगृहे समुपविष्टः, ततः | समागत्य सर्वमपि यथावृत्तं कथयित्वा पृष्टं प्रिये किमेतत् ? ततः प्रोक्तं तया हुं लग्नस्त्वमपि परगृहभंजकजनवचनेषु, तर्हि मिलिष्यसि मनोरथानां, बहवो हि सदृशाः पुरुषास्त्वया विलोकयिष्यंते, ततो ममापि न | सदृशीं कांचिद् दृष्ट्वालिंगन्ननुभविष्यसि क्वाप्यनर्थं. इत्यादिवचनैस्तमुपालभ्य रुष्टं चात्मानं दर्शयित्वा निषिद्धोऽसौ जारपुरुषस्तया भोजनाद्यर्थमागच्छन् / // 56 // aai aaEE! Page #59 -------------------------------------------------------------------------- ________________ रित्र भुवन // 57 // DEEDOWDE जिवलनानजिDि - गृहे. ततोऽन्यदिवसेऽवाप्तप्रसरया तया या प्रधाना दुह्यमाना महिषी गृहे आसीत् सा तस्य जारपुरुषस्य च |पादिपसार्य धारिता क्वचिद्गुप्तप्रदेशे. ततः सिंहेनोक्तं प्रिये महिषी किं न दृश्यते? तया प्रोक्तं न जा. नाम्यहं. ततस्तद्व्यतिकरे आतोऽसो सर्वत्र तामन्वेषयति यावच्च क्वापि तच्छृद्धिमपि न लभते तावदागत्य गृहे दीर्घ निःश्वस्योपविष्टोऽसौ वदति, हे प्रिये ! गता सा तादृशी महिषी यदीडशी पृथिव्यां न दृश्यते. ततस्तया प्रोक्तं यादृशी नव पितृषु भक्तिस्तादृश्ययापि धनं किंचिद्गमयिष्यति. ततो वेगेनोत्थाय तच्चरणयोर्विलग्य प्रोक्तमनेन यथा त्वं वदसि तथैव तत्, कृता हि मया लोकजल्पैः पितृणामवज्ञा. तदिदानी तथा कथंचित्तानाराधय यथा पुनस्ते प्रसीदंत्यस्मासु. ततः प्रकुपितासो जगाद अरे दुष्ट! अथापसर मत्तो दूरमित्युक्त्वा सा तं चरणघातैराहत्य पुनः पुनस्तस्य निभ्रंछनां करोति. ततो भीतोऽसौ गाढं तच्चरणयोर्मस्तकं विन्यस्य क्षमा याचितवान्. ततोऽभिहितमनया अथाराधयिष्यामि तानहं, यथा पुनः करि| व्यंति च तवोपरि ते प्रसादं. परं पुनरपि त्वममीषां परगृहपंडितानां लोकानां वचनानि चित्ते धारयिष्य| सि. ततस्तेनोक्तं नैतदिह जन्मनि भवति, किमेतावतापि न शिक्षितोऽहं ! इत्यादि वदन् स मुग्धस्तया / | कुलटया गाढं दृढीकृतः स्वविषये. ततः कृतोऽनया प्रवरबलिः, आनायितानि सुगंधिकुसुमानि, पूजिताः / / 57 // Page #60 -------------------------------------------------------------------------- ________________ भुवन 58 // 回回回回回回回回回回回回回回回回回回回回回回 | पितरः, समुत्क्षिप्तः सुरभिधूपः, ततो रजन्याः प्रथमयामेऽतिक्रांते आकार्य तं खजारपुरुषं निवेदितं तया || भने, समागतस्तिष्टति पितृसत्कः स पुरुषः, ततस्तेनोक्तं गच्छ ? समाकर्णय तद्भाषितं ? कुरु महतीं तद्भव a क्तिं? किं बहुना ! यथा सर्वमेव भव्यं भवति तथा कर्तव्यं. ततो गताप्तौ तेन जारपुरुषेण सहेप्सितं | स्थानं, प्रभाते समागत्य कथितं च प्रियतमाय यद्बहुभिरुपयाचितैः प्रसादिता पितरः, समेष्यति सद्यः / कतोऽपि महिषी, अन्यदापि करिष्यति तव सर्वमपि कुशलं. ततः प्रदोषे तिमिरनिकुरंबेषु प्रसरत्सु प्रविष्टा | द्वारे आरट्यमाना महिषी, तुष्टश्च सिंहः, संजातप्रत्ययश्च गाढतरं प्रियतमायामनुरक्तोऽसो जातः, उप- | _ याचितानि च भणित्वा कारितस्तया तस्य शिरोमुंडनादीनि. एवं च विषयरागरूपिणा रागकेसरिणा व. | शीकृत्य तथा विडंबितोऽसौ यथा सर्वमपि देवगुर्वादिकं परिहृत्य स्थितस्तदेकचित्तः. कदाचिच्च केनचि. न दुक्तं भो त्वया सम्यग्दर्शनसेवाभिग्रहः प्रतिपन्न आसीत् स कथमिदानी? ततः सिंहेन सोल्लुंठमभिहितं, | तद्यथा-सम्यग्दर्शनमेतस्याः / प्रियाया एव निश्चितं // सम्यग्दर्शनोऽन्यस्तु / कोऽपि धूर्तः प्रकल्पितः | // 1 // इत्यादि वदत्यस्मिन् रागकेसरिव्याप्तिमवलोक्य गतस्तथैव सम्यग्दर्शनः, प्रविष्टो मिथ्यादर्शनः, ततो मरणोपसंहृतोऽसो नीतस्तथैवकेंद्रियादिषु, धृतस्तेष्वेव भूरिकालं. अन्यदा जनितः पुनरपि मनु . 58 // INDRE EIDOE HINDI DIG DOODHD Page #61 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 59 // में व्यक्षेत्रे जिनदासश्रेष्टिनो दुहितृत्वेन. धृतं तस्या जिनश्रीरिति नाम. जिनदासस्य चाबालवृद्धमपि कुटुंबं / ज सम्यग्दर्शनानुगतमेव. ततो जिनश्रीरपि तथैव तदनुगता संजाता, परिणीता चेयं भोगपुरनिवासिना न विमलश्रेष्टिना, सोऽपि श्राद्ध इति तद्गृहे जिनश्रोः पालयति जिनधर्म, बंदते देवान् , नमस्यति गुरून् , शृणोति धर्म तदंतिके, जातौ च तस्याः पुत्रौ, संपन्नं च गृहनायकत्वं, परिणीतश्च तज्ज्येष्टपुत्रो धनश्री| नामिकां सार्थवाहदुहितरं. इतश्च विज्ञप्तो द्वेषगजेंद्रेण मोहराजः, कृतस्तावन्मम ज्येष्टबांधवेन रागकेसचरिणा तातस्य मनःपरितोषः, इदानीं तु मर्मतत्क्रमप्राप्तं तल्लघुभ्रातुः कार्य, इति प्रणम्य पितरं गतः साम षोऽयं जिनश्रीसमीपे. तत्संनिधानाच्च समदितस्तस्या धनश्रीवध्वा उपरि महान द्वेषः, ततस्तस्या त्रया ज्वलत्येषा. न जल्पति किंचित्प्रांजलं, न पातयति किमपि तद्भाजने मिष्टान्नादि, निर्निमित्तमेवाa कोशान् प्रयच्छति. ताडयति मस्तके दादिना, दूषयति सर्वाण्यपि तत्कृतकर्माणि, न दापयति / a भिक्षुकमात्रस्यापि तस्तेन. सा च वधूः स कोऽपि नास्ति विनयो यं न करोत्यस्याः. केवलं परमभक्त्या व पादो प्रक्षालयंतीमेतां पार्णिप्रहारेणाहत्य निर्भर्त्सयति. शरीरसंवाहं कुर्वती तां वधू सा कराभ्यां त्रोटयति. | परिवेषणाद्यर्थं पुनरासन्नमपि तिष्टतीं तां सा तिरस्करोति, मा क्वचिदप्यस्याः किमप्यव्यं भवत्विति / // 59 // Page #62 -------------------------------------------------------------------------- ________________ भुवन चरित्र क्षणमपि न परित्यजति सा गृहं, न वंदते देवान् , न पश्यति गुरून्, न विचिंतयति मनसापि धर्म / / पूर्वमपि कदाचिद्गग्नं पिधानादिकमपि स्मृत्वा अमृतमपि कमप्यपराधमुद्भाव्य प्रतिजनमावेदयंति तामेव / च शुद्धस्वभावां वधूमाक्रोशंती निरंतरं द्वेषदहनेनांतः प्रज्वलंती तिष्टति. ततो ज्ञातमेतत्समस्तमपि / - तत्स्वरूपं शेषपरिजनान्वितेन विमल श्रेष्टिना समस्तनगरेण च. ततो यदि कोऽपि किंचित्तां शिक्षयति व a तदा तदुपर्यप्यधिकतरं सा रुष्यति. एवं बहुतरं च द्वेषाग्निना ज्वलंती सा परित्यक्ता सर्वेणापि सम्यग्द-15 जिशनेन, अधिष्टिता च निःशंकं मिथ्यादर्शनेन शेषमोहबलेन च. अन्यदा द्वेषमयतामेव प्राप्तायां तस्या| मागतः कोऽपि महर्द्धिकः श्रेष्टी विमलश्रेष्टीनः पार्श्वे, दृष्टा च तेन तद्गृहोपविष्टेन मोनमाश्रितां वधूं। गाढमाकोशंती जिनश्रीः. ततस्तेनोक्तं महाभागे ! किं मुधैवं खिद्यसे त्वमेवं? यतः-सत्कं कस्य गृहमिदं। यास्यसि सह केन चेयमपि लक्ष्मीः // कतिपयदिनपर्यते / न त्वं न गृहं न चेयं श्रीः // 1 // सखभावा |च प्रतिभातीयं त्वद्वधूः, तत्किं निरर्थकमेव संतापयस्येतां? कल्येऽपि च बध्वायत्तानि गृहाणि भविमें व्यतीत्यादि तेनोक्ते गतासो तदुपर्यपि महाद्वेषं, केवलं न किंचित्तस्य प्रभवति. ततो हले मायाविनि दुष्टे / Hएष त्वया कोऽपि संकेतयित्वा ममोपरि समानीतः सुभाषितजल्पक इत्यादि साक्षेपं वदंती शाकादिच्छे- // 6 // Page #63 -------------------------------------------------------------------------- ________________ भुवन चरित्रं / / 61 // IMSTEM नि लिन कटुवः ज ज MEEM जवान 9 | दिकां तीक्ष्णां लोहपालीमासन्नां गृहीत्वा प्रधाविता जिनश्रीर्वधूपरि सा महादुष्टा. ततो गृहीत्वा तया पातिताधस्ताद्वधूः समुपविष्टा तस्या हृदयोपरि तजिघांसया. ततो हाहारवं कुर्वन् धावितः सोऽपि परिजनः, ततस्तमपि प्रविष्टा प्रहर्तुं सा, तदा परिजनोऽपि पार्णिलेष्ट्रलगुडादिभिस्ता प्रहां लग्नस्तावद्यावन्मारिता सा जिनश्रीस्तेन. एतच्चासमंज | प्रवजितो विमलश्रेष्टी. जिनश्रीजीवश्च नरकं गत्वा पुनरप्येकेंद्रियादिष्वतिदुःखितो भ्रांतः प्रभूतकालं. | अन्यदा च स जातो मनुष्येषु ज्वलनशिखनामा विप्रः श्रीमान्. ततः साधुश्रावकसंसर्गात्कुतश्चिज्जात- | | स्तत्रापि सम्यक्त्वलाभस्तस्य, पालितश्च प्रभृतदिनानि जिनधर्मः. अन्यदा च प्रेषिता मोहराजेन तत्सः | | मीपे निर्धनता. आगता च सहैव तया स्वयमपि तत्सहचारिणी दरिद्रता. ताभ्यां च निर्भरमालिंगितो | ज्वलनशिखः समाश्रितः कमपि प्रत्यंतग्राम. ततो नास्त्यन्यो निर्वाह इति स्वयमेव हलं वाहयति. इतश्च | विज्ञप्तो द्वेषगजेंद्रः सहर्षमनंतानुबंधिक्रोधाभिधेन वैश्वानरापरनाम्ना ज्येष्टपुत्रेण. तात! पूर्वमप्यभूवमहं | ज्वलनशिखसमीपे. केवलमंतराप्यागत्य स तत्र वैरी सम्यग्दर्शनः स्थितः, तेन दूरीभृता वयं. सांप्रतं तु| व तत्रावसरो वर्तते. तद्विश्राम्यत यूयं, ममादिशत? यथेदानी स्फारयाम्यधुनाहमपि स्ववीर्य. निष्कासयामि | // 61 // Page #64 -------------------------------------------------------------------------- ________________ उपमा माना जति भुवन // 62 / / | | च तातप्रसादेन ततः स्थानात्स्ववैरिणमित्यतोऽनुज्ञातः पित्रा गतो ज्वलनशिखसमीपेऽनंतानुबंधो क्रोधः, / तत्संनिधानाच्च यथार्थनामासो ज्वलति प्रांजलजल्पनेऽपि गाढं, प्रकुप्यत्यनपराधेऽपि, तुच्छेऽप्यपराधे दंता| निःशाणयन्नुत्थाय गाढं बध्नाति ताडयति च भायो, न मुंचति मोचयतामपि, बालानप्यनौचित्येन | ताडयति बध्नाति च, नापेक्षते च पितरं, न गणयति मातरं, न चिंतयति बंधून्, न पश्यति शिष्टान्, न विचारयति गुरून् वृद्धांश्च. किंतु सर्वेषामप्यभिमुखमनिमित्तमपि प्रकुपित एकवैश्वानरीभृतो बद्धभृकुटिराताम्रीकृतपादमस्तकशरीरः समुद्गच्छद्भानुबिंबारक्तलोचनश्छिन्नपर्णमिव कंपमानो विगलत्स्वेदबिदुरविज्ञातवक्तव्यविशेषो विरूपाण्येव जल्पति. ततः प्रख्यातः सर्वत्र चंडतया कर्परकोऽयमिति. अन्यदा / चंडालकुलोऽसौ चनकक्षेत्रे खेटयति हलं, तत्र च नियुक्तो गलिबलीबदों यावच्च तरुणः पीनांगोऽप्येष न | चलति तावत्तीववैश्वानराधिष्टितो स विप्रस्तमाहंति गाढं प्राजनदंडेन. तथाप्यचलंतं तं ताडयत्याराभिः / / केदारयोर्जघायुग्मे खुरयोः पृष्टे पार्श्वयोरुदरे बाहुप्रदेशे स्कंधे ग्रीवायां च. ततो जिह्वामाकृष्योपविष्टः गलिः, तत्रावसरे गाढतरमधिष्टितो वैश्वानरेण तजिह्वां बध्वा मोटयति तत्पुच्छं, ताडयति चातिस्थूलैः क्षेत्र। मृत्तिकाडलैः, तावन्महास्थूलीभृतोऽयमनड्वान् विप्रमुक्तश्च प्राणैः, तथापि नोपशाम्यति विप्रस्य कोप ELETo नजिलि जि निज निज जन IMER [alia to a to ID DED ID in jo Da // 62 // Page #65 -------------------------------------------------------------------------- ________________ भुवन / / 63 // म - वह्निः, अधिकतरं च जाज्वलति. ततोऽसौ महाकोधांधीभृतो हृदयगतसंघट्टः सर्वथा परित्यक्तो दशप्राणैः, - ततश्च मिथ्यादर्शनादिमोहबलेन गृहीत्वा पातितोऽसौ घोरनरकेषु, भ्रामितश्च संसारे भूरिकालं महाal दुःखार्दितः. अन्यदा सम्यग्दृष्टेर्धनंजयमहाराजस्य रुक्मिणीनामिकायाः परमश्राविकायाः समग्रावरोधप्र. - धानायाः कुक्षौ समुत्पादितोऽसौ कुबेरनामा पुत्रः. तत्रापि श्रावककुलोत्पन्नवादेवास्य संजाता सम्यग्द| र्शनानुगतिः, अधीताश्च तेन प्रज्ञोत्कर्षाच्छीघ्रमेव कलाः, प्राप्तश्च सकलकामिनोकमनीयं यौवनभरं. इतश्चास्ति विषमपल्लीवनव्यवस्थितो धनंजयराजपूर्वजैरप्यसाधितो व्याघ्रनामा पल्लीपतिः, स च दुर्गावष्टंभेन लुटति सर्वदैव धनंजयराजसत्कपर्यंतदेशान्. तस्मिंश्च समये तेन बहुतरमुपद्रुतः कोऽपि देशः, न न ततो धावितस्तदुपरि कुबेरकुमारः, तेन च दैवयोगात्कथमपि गृहीतश्चासौ वशीकृतं चात्मना तदुर्ग, | व ततश्चासौ गीयते गोतेषु, पव्यते पाठेषु, स्तूयते बंदिवृंदैः, श्लाध्यते समाश्रितैः. ततो विज्ञातावसरः पितव रमनुज्ञाप्य समायातस्तत्समीपे वैश्वानरसहोदरोऽनंतानुबंधिमानाभिधः शैलराजापरनामा द्वेषगजेंद्रपुत्रः, / व तत्संनिधानाच्चोत्तानीकृतहृदय ऊर्ध्वारोपितनेत्रः स्तंभीभृतसकलगात्रश्चायं न माति स्वशौर्यसंमदोत्कनोभृमंडले, नापि समात्रिभुवने, वदति च सकलजनसमक्षं रंडाप्रायैरेवास्मत्पूर्वजैः कृतं राज्यं, यैरे-|| / / 63 // Page #66 -------------------------------------------------------------------------- ________________ भुवन नa Ma Pa LG // 64 // जषोऽपि च वराकः साधयितुं न शकितः, अयं पुनर्धनंजयो वणिग्मात्र एव, यदि कथमप्यस्य गृहे वयं नाभविष्यामस्तदेतावंति दिनान्यनेन महाचरटेन बध्ध्वा गृहीतोऽयमभविष्यत्. तदा तत्वादकाश्छंदानु वर्तिनः संनिहिता वदंति यच्छोभनमादिष्टं कुमारेण, एवमेवैतद्, देवानामप्यगम्योऽसो कुमारः, नैनं / - विहायान्योऽस्य ग्रहणे समर्थः. अन्यथा हि किमेतावंति दिनानि केनापि सन्मुखमप्यवलोकयितुं न / a शकितमस्येत्यादिभिर्वचनैस्तैरुत्पासितो गाढतरं काष्टीभवत्यसो. ततः स्वस्थानप्राप्तो न गतः पितुः प्रणा. |मार्थ. न कथितं वार्तामात्रमपि. न प्रणता मातापि, न नमति देवेभ्योऽपि, न वंदते गुरूनपि न सन्मा. | नयति वृद्धानपि, नालपति पुरोवर्तिनो विदुषोऽपि, केवलं कृतप्रवरश्रृंगारो महाविष्टरारूढस्तांबूलपूरित| गंडषः स्खलगिरा कथंचित्किंचिद्भाषमाणः प्रविहितैककाणाक्षो वक्रीकृतैकदृशा तृणवत् त्रिभुवनमशेषम| वलोकयन्निजावासप्रासादस्य एव खिड्गजनपरिवेष्टितस्तिष्टति. ततोऽन्यदिने राज्ञा शिक्षा दत्वा प्रेषिताः प्रथमं मंत्रिणस्तत्समोपे, तैर्गत्वाभिहितं भो कुमार ! देवः | समाज्ञापयति, यबहूनि दिनान्युत्कंठिता वयं, अत आगम्यतामत्र, कुरु चास्माभिः सह वार्तालापमिति. ततश्च संकोचितनासाग्रेणाक्षिकशा सावज्ञमभिहितमनेन किं किल तत्र प्रयोजनं? किमन्येनापि | DO IT alienat alie aa aaaaaaaaaaaaaa HD fale faltal affal / / 64 // Page #67 -------------------------------------------------------------------------- ________________ भुवन चरित्रं Mahalaaaa केनचित्पातितोऽस्त्यसो संकटे ? यवं तर्हि वातां कथयत ? येन तहाधाकारिगं शकमपि वध्वा तत्स-1 मीपे प्रेषयामि, वयं तु न कस्यापि पावें गच्छामः, यदिहास्माकमपि समोपे कोऽपि नागमिष्यति तर्हि तावद a स्माकं न केनापि प्रयोजनं, को हि कीदृशः? किं केनचित्किं निष्पद्यते ? इति. ततो मंत्रिभिरुक्तं कुमार ! स्व. शौर्यकथामात्रोच्छेदितरिपुसमृहे पितृजनभक्ते च त्वयि पुत्रे प्रतपति सति न तावदेवस्य कोऽपि वाधाकारि, | परं नैतद्भवादृशां वक्तुं युज्यते यत्पितुरपि पावे नाहं गच्छामि. यतः-शौर्य सौंदर्य वा / विद्या लक्ष्मी| वचस्वितान्यो वा // शोभा न वहति गुणो / विनयालंकारपरिहीनः // 1 // त्यागो गुणो गुणशतादधिको मतो मे / विद्या विभूषयति तं यदि किं ब्रवीमि // पर्याप्तमस्ति यदि शोर्यमपीह किंतु / यद्यस्ति तेषु न विनयः स गुणाधिराजः // 2 // श्रुतं च कुमारेणापि शास्त्रेषु-आर्या दुःप्रतिकारो / मातापितरो स्वामी व गुरुश्च लोकेऽस्मिन् / / तत्र गुरुरिहामुत्र च / सुदुःकरतरप्रतीकारः // 3 // इत्यग्रतोऽपि यावदेते किंचिद्भaणिष्यंति तावच्छेलराजसंज्ञितेनोक्तं कुबेरकुमारेण, रे दुर्विदग्धाः स्वयमेव विदितसकलत्रैलोक्यतत्वस्य म ममापि शिक्षाप्रदाने किल केऽत्र यूयं ? तद्गच्छत ? निजपितरमेवेत्थं शिक्षयत? इत्युक्त्वा तावद्गले ग्राH! हितास्तेन यावन्निष्कासिता द्वारेण. ततो गत्वा सर्वमप्येतैरावेदितं नरपतये. ततो राज्ञा चिंतितमहो / IE DHIRETREIDDDDEDI D DOB BELOD Page #68 -------------------------------------------------------------------------- ________________ भुवन चरित्र ISRO THEIRREGIMERE | गाढमधिष्टितः शैलराजेन मत्पुत्रः, तत्परित्यजामि राज्यं, किमनेन यत्रैवं विडंब्यंते प्राणिनो मोहमहाजशत्रसैन्येनेत्यादि विचिंत्य कारिता तेन कुबेरकुमारराज्याभिषेकसामग्री, परं न कथितमेतत्कस्यापि. ततो न्यदिने तदाकारणाय प्रेषिताः प्रधानपौराः, तैर्गत्वा तस्मै प्रणम्योक्तं कुमार! महत्प्रयोजनं किंचिदस्ति, व तदागम्यतां देवस्य समीपे क्षणमेकं. ततः शैलराजसंज्ञितेनामुनापमानितास्तेऽपि. मंत्रिणो गता विल क्षीभूताः. ततः प्रेषिता राज्ञा सामंताः, ततो मांडलिकाः, तेऽपि सर्वे तथैवापमानितास्तेन ततः, प्रेषिता नि तन्माता, सापि तेनावज्ञया निर्भसिता. परमपत्यस्नेहप्रेरितया निर्विण्णया तया तच्चरणयोर्विलग्य महता 9 कष्टेन कथमप्यानीतोऽसौ राज्ञः समीपे. दापितं तस्य भृपालेन बृहदासनं, उपविष्टश्चोर्वीकृतमुखो भ्रून मनमात्रमप्कृत्यवा तत्रासौ. ततो राज्ञा प्रोक्तं वत्स बहुभ्यो देशेभ्यस्त्वच्छौर्यगुणाकर्णनरंजितेनरपतिभिर्नि- | | जनिजकन्यादानार्थमेते दूताः प्रेषिताः संति, पूरय सर्वासामपि तासां मनोरथान् पाणिग्रहणेन. प्रतिगृहाण | | राज्यमिदं, येन क्रियते तव महाराज्याभिषेकः, चिरं भुक्तभोगास्तु वयमनुसरामः पूर्वपुरुषमार्ग, समाश्रयामश्च भवमहाभोधिनिस्तारिणीं जिनदीक्षामहातरणीमिति. ततः शैलराजप्रदत्तगाढतरकर्णजापेनामुना भालतले भृकुटिं विधाय प्रोक्तं किमियन्मात्राय प्रयोजनायाहमानीतोऽत्रेयता महदाग्रहेण? तदसो दिवसो निशावा || Page #69 -------------------------------------------------------------------------- ________________ भुवन / / 67 // 回回回回回回回回回回回回回回回回回回回回回 * प्रलयं किं न व्रजति ? यत्र वयमप्यन्येन प्रदत्तं राज्यं ग्रहीष्याम इत्यादि साक्षेपमभिधाय पार्णिप्रहारेण नि चासनमाहत्य समुत्थितो द्वारेण निर्गच्छन्नयोग्योऽयमिति सर्वथैवोपेक्षितः सम्यग्दर्शनेन, ततो मिथ्यात्व | शैलराजादिमोहबलमात्रसद्वितीयो निर्गतो नगराइहिः, प्राप्तो महाटव्यां. राजा तु तल्लघुभ्रातुर्नीलाभिधाः | नस्य राज्यभारं समर्प्य प्रव्रजितः, प्राप्तश्च क्षिप्रं निर्वृत्तिपुरि. कुबेरकुमारोऽप्यटव्यां भ्राम्यन् दृष्टश्चित्रका- | भिधानेन संग्रामकालनष्टेन भ्रमता तन्निहतव्याघ्रपल्लीपतिसूनुना, ततस्तेन सह लग्नमायोधनं, रौद्राध्यः | वसायोपगतश्च मारितोऽसौ चित्रकेन, सोऽपि चेतरेण, ततः पातितो महानरकेषु कुबेरः, समानीतश्च | पुनर्मत्स्यादिषु, धृतश्चातिदुःखितस्तेषु प्रभृतकालं. ततोऽन्यदा समानीतोऽसौ महापुरे नगरे, जातश्च | परमश्रावकस्य यथार्थनाम्नो धनाढ्यश्रेष्टिनः पुत्रः, दत्तं चास्य पद्म इति नाम. अधिष्टितश्च तत्र बालका| लादपि रागकेसरिपुत्रिकयानंतानुबंधिमायाभिधया बहुलिकापरनाम्न्यासौ. ततस्तदुदयात् डिंभरूपैरपि सह क्रीडन वंचयित्वा गृह्णाति तेभ्यः खाद्यादिकं, बहुलीप्रधानतया च ख्यापयत्यात्मनि साधुतां, रंजयत्येतान् | वचनरचनया. एवं बृहत्तरीभृतोऽसौ मातरमपि वंचयते, पितरमपि द्रुह्यति, बंधूनपि विप्रतारयति, भगिH नीरपि भोलयति, परिजनमपि विभ्रमयति, कला अप्यधीयमान उपाध्यायमपि धूर्तयति, सहाध्यायिनोऽपि ||" DEDEISE DEDDDDDDD DID DIE DD Page #70 -------------------------------------------------------------------------- ________________ भुवन / / 68 // IF बंधयति, गृहदेवालये देवगृहे वा नोतो मात्रादिभिः स्तोति देवानुदामस्तुतिभिः. अंतरभुपलभ्य भक्षयति / चरित्रं | सर्वमपि तत्पुरोवर्तिमोदकादिकं, कक्षायां प्रक्षिपति घंटकादिकं, न मन्यते च मार्यमाणोऽपि निजापराधं. गोपयत्यनेकयुक्तिभिः, न गच्छति केनापि सह सद्गावं. न प्रकटयति पितुरपि स्वाभिप्रायं, न जल्पति मात्रा पित्रापि सहाकृत्रिमं. तदेवं बहुलिकया सह प्रवर्धमानोऽसो स्वजनं परजनं वा विशेषेणावंचितं न / कंचिन्मुंचतीति. अतो गाढं समुजितपित्रादिभिर्नीतोऽसौ सद्गुरुसमीपे. निवेदितं च तेषां यद्भगवन्न| स्मद्गृहे गोत्रे कुले वा ईदृशो बहुलीप्रधानः कोऽपि कदाचित् कर्मकरोऽपि न बभूव, ततः प्रसादं विधाय तथा कुरुत यथायमस्मत्कुलकलंककारिणी मायाशोलतां परित्यजते, जिनधर्म च प्रवर्तते इति. ततो धर्मकथाकरणनिपुणैः करुणाप्रधानैश्च गुरुभिरुक्तं-मायाशीलः पुरुषो / यद्यपि न करोति कंचिदपराधं // सर्प इवाविश्वास्यो / भवतीह तथात्मदोषहतः // 1 // मायाविनश्च जीवा / जायंते हीनकुलसमुत्थासु // स्त्रीषु नरकेषु दुःखा-नुभवमाप्नुवंत्यनंतानि // 2 // इत्यादिधर्मदेशना तेन तथा कृता यथा कर्मपरिणामा नुकूल्येन किंचित्कालं मंदीभृतास्य माया, बहुकालेन निलीनोऽस्य मिथ्यादर्शनः, प्रकटीभूतश्च सम्यग्दवर्शनः, स्थितश्च तत्सेवां कुर्वन् स बहुदिनानि. अन्यदा च समुत्पन्नविश्वासेन पित्रोपवेशितोऽयमात्मसमीपे rai / / 68 // Page #71 -------------------------------------------------------------------------- ________________ चरित्रं // 69 / / 5 सौवर्णीकहहे. ततः कदाचित्पोट्टकं तस्य समर्प्य गतो भोक्तुं धनाढ्यश्रेष्टी, राज्ञश्चाश्वं वाहयतो गलितं भुवन हस्तात्कथमपि महामुद्रारत्नं. तच्च भूपतितं प्राप्तं केनापि, समानीतं च पद्मसमोपे, लक्षितं च तेन राजकीयमिदं, तथाप्यवसरं विज्ञाय कृतपूर्वरूपया संज्ञितोऽसौ बहुलिकया गृहाणैतन्मबलेन सर्व निर्गमयेस्त्व मिति. धृतं चेतसि तद्वचनमनेन, तदनु च समायातं झगित्येव मिथ्यादर्शनादिमोहबलं, अदर्शनीभूत- स्तथैव सम्यग्दर्शनः, ततो गृहीतममुना स्वल्पमूल्येनानय॑मपि तन्मुद्रारत्नं, न कथितं चागतस्य पितुः, संगोप्यान्यत्रैव धृतं, दापितो राज्ञा पटहको यदि मुद्रारत्नमिदानी कोऽपि समर्पयिष्यति तदा निदोषः, न व मयानुज्ञातेऽप्यनर्पयन् प्रागैरेव सहार्पयिष्यति मुद्रारत्नं. तत् श्रुत्वा भीतं सकलमपि पुरं, जाता च / त धनाढयश्रेष्टिनः प्रातिवेश्मिकादिभ्यः कुतोऽपि तत् श्रुतिः, ततस्तेनैकांते धृत्वा पृष्टो निजपुत्रः, तेन च / - बहुलीप्रधानतया करें पिधाय प्रोक्तं आः शांतं पापं ! किमेवंविधं महासाहसं करोति कश्चित् ? ततः | | पृष्टस्तथैवासी जनन्या, ततोऽपि प्रातिवेश्मिकवणिग्भिस्तावद्यावत् समस्तैरपि नगरशिष्टेः, परं चिरप्ररूIB ढजरठातिनिबिडमहावंशीमूलमिव न भेदितं केनापि तदाकूतं. ततोऽन्यदिने राजकीयमाणिक्यभांडा- || न | गारिकेण दूरदेशायातः कोऽप्यपूर्वो निजखजनो महर्द्धिकवाणिज्यकारकरूपं कारयित्वा प्रेषितः पद्मपाश्चे, [H To Gala MDI DIDDDDDDDDDIDIO DID // 69 // Page #72 -------------------------------------------------------------------------- ________________ भुवन // 70 // / / धृतश्च तेनायमेकांते, भणितश्च यथा सिंहलेश्वरराजेनाहं महामूल्यमुद्रारत्नमेकमानायितुं प्रेषितः, तर्हि / a यद्यस्ति तर्हि दर्शय ? येन यद्याचसे तद्दापयिष्यामो बह्वपि मूल्यं. ततः पद्मेन चिंतितमस्य प्रदत्तं / व तत्सर्वथैव देशांतरं यास्यति, ततः शुद्धिमात्रमपि न कश्चिद्विज्ञास्यतीति समानीय दर्शितं तत्तस्य. अत्रां- तरे समायाताः संकेतितराजपुरुषाः, तैश्च धृत्वा नीतोऽसौ मुद्रारत्नयुतो राजकुले, उपलक्षितं च मुद्राव रत्नं नरपतिना, निग्रहितश्च बहुविडंबनापूर्वकं प्राणिनिग्रहेण पद्मः, परिभवे च प्राप्तो बहुरोगादिजुगुप्सितं व d श्वानभावं. ततो भ्रांतोऽतिदुःखितः प्रभूतकालं. अन्यदा चानीतोऽसो जयपुरनाम्नी नगरे, जातश्च तत्र | श्रावककुले धनदत्तवणिक्पुत्रतया, जातं च तत्रास्य नाम सोमदत्त इति. श्रावककुलोत्पन्नत्वेनैव जातास्य / व सम्यग्दर्शनानुगतिः. ततो निःस्वतया करोति मस्तकपिटिकया तेललवणादिवाणिज्यं, अतो जातं किंचि द्भांडमूल्यं, मंडितं ततो धान्यह, अर्जितं च तत्र किंचिदन्यदपि द्रव्यं. ततः समयमवबुद्ध्य रागकेसरिणा प्रेरितस्तत्संनिधानेऽनंतानुबंधिलोभाभिधानः सागरापरनामको बहुलिकालघुभ्राता निजपुत्रः. तदुपदेशाच्च / वर्धिता सोमदत्तस्य धनार्जनेच्छा. ततश्चापरापरवाणिज्यविधानेन जातः स सहस्रपतिः, ततोऽप्यधिषोढव क्लेशलक्षैः संजातो लक्षपतिः, अनुभृतानेकदुःखकोटिभिश्च संपन्नः कोटिध्वजः. एवं च यथास्य वर्धते / / / 70 // MEE Page #73 -------------------------------------------------------------------------- ________________ भुवन // 71 // BI विभवस्तथा बद्धस्पर्धः सागरोऽपि. ततश्चातीवप्रेरितोऽवज्ञयाधिक्षिपति दिवान् गाढमाराधिता अपि न || कस्याप्येते रूपकमपि प्रयच्छति. एवं द्वेष्टि गुरून, विघ्नमिव मन्यते तदपदेशान अनाहतो धर्मकृत्येष, | तत्परः पापेषु, ततः परिहृतः सम्यग्दर्शनेन निःशंकं, आक्रांतश्च मिथ्यादर्शनादिमोहबलेन, ततः प्रारब्धाः | | पुनर्बहवो द्रविणार्जनोपायाः, प्रवर्धते च सह क्लेशैरसंतोषेण च प्रतिदिनं विभवस्तावद्यावन्मेलितास्तेन | | बह्वयो रत्नकोटयः, प्राप्तश्चेभ्यसंपत्तिं, तथाप्यर्जितस्य परिपालनव्यसनेन अनुपार्जितस्य तृपार्जनमहा- | व कांक्षया न शेते स रात्री, न भुंक्त दिवा, निरीक्षते निरंतरं लेखकानि, करोत्यहर्निशमेव धनोत्खातानि- | खातानि, पितरमप्युद्वेजति कपर्दिकार्थ, मातरमपि परित्यजति धनव्ययशंकया, न तिलतुषत्रिभागमात्र- | व मपि याचकाय ददाति, स्वदृष्ट्यवलोकितं गणितं तोलितं च महाकष्टेन बहुधार्थितो ददाति कुटुंबस्यापि / वर्तनं. भुक्तं स्वयमप्यतिपुराणं धान्यं, संचयति नूतनमग्रेतनवर्षस्यार्थे, न कस्यापि विश्वासं करोति. H देयमपि वहस्तेनैव ददाति. अन्यदा च मातुलसुतभ्रातुरर्पितस्तेन कथमपि कोटिरत्नप्रमाणो राशिः, | B तल्लेख्यके च क्रियमाणे कथमपि न पूर्णाः पंचबोड्डुकाः कपर्दिकानां. तदर्थं च सप्ताहोरात्राण्युज्जागरं B कृत्वा कारितोऽसौ लेखकं, ततोऽसो मृतश्च विसूचिकया. ततः करचंडोऽयं महाकंथको दग्धहस्तश्चेति | ना॥ 71 // Page #74 -------------------------------------------------------------------------- ________________ भुवन [DIREDD // 72 // प्रसिध्ध्या कथमपि यच्छतोऽप्यस्य सर्वथा हस्तेनापि न स्पृशति कोऽपि तदाशिं. अन्यदा च तेन श्रुतं / / - यन्नगरपरिसरमहाटव्यामेकं महामृल्यं खदिरवृक्षकाष्टं पतितमस्ति. ततोऽसौ सागरेण प्रेरितो यथा कि परित्यजस्येतल्लाभमिति. ततः पुत्रादिपरिजनैर्वायमाणोऽपि केवलं सागरेण गाढभुत्साहितः पंचशतानि a गंत्रीणां गृहीत्वासौ महाटव्यां गत्वा कर्मकरेभ्यस्तं काष्टं वर्तयति. तदा कर्मकरा यावदेहचिंताद्यर्थमित| स्ततो गतास्तावदेकाकी तत्र तरुतले समुपविष्टो दृष्टः स सोमदत्तः केनापि बुभुक्षितेन क्रूरव्याघेण. ततश्चपेटां दत्वा नखैर्विदार्य प्रलपन्निःशरणो भक्षितस्तेनासो गतश्चकेंद्रियादिषु. भ्रांतश्च तथैव तेषु भूरिकालं. तदेवमतिदुर्लभं समवाप्य सम्यक्त्वं हारितं तेन वराकेण क्वचिद्भवे रागोपहतेन, क्वापि द्वेषवशेन, 9 क्वचिदनंतानुबंधिना क्रोधेन, क्वापि मानेन, क्वचिन्मायया, क्वापि लोभेन. एवमन्येष्वपि भवेषु भ्रष्टोऽसौ सम्यक्त्वात क्वचिच्छंकायतिचारः, क्वचित्केलिकिलितत्वेन. कायलीकविषयसखासिकया. क्वचिददःशील| कुटुंबदारियाद्यरतिभावेन, कापि प्रियविप्रयोगधननाशादिशोकेन, क्वापि परचक्रादिदौःस्थ्येन, क्वचि ज्जुगुप्सया, क्वापि स्त्रीवेदोदयेन, क्वापि पुरुषवेदोदयात् , क्वापि नपुंसकलिंगविडंबनया, क्वचिद्रोगाFa| दिभिः. एवं प्रत्येकमनंतकालादतरांतरा प्राप्तादमुष्मात्सम्यक्त्वगुणाभ्रंसितो मोहबलेन क्षेत्रपल्यो M MERE IS THE / / 72 / / Page #75 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 73 // DEEaaaaaaaaaaaaaaaaaaaa पमासंख्येयभागवर्तिप्रदेशराशिप्रमाणान् भवानिति. अन्यदा च समुत्पन्नोऽसौ विजयखेटपुरे धर्मनाम्नः / / का श्रेष्टिनः सुंदरनामा पुत्रः. तत्र चान्यदा सद्गुरुसमीपे धर्म शृण्वतोऽस्य संजातसम्यग्दर्शनानुगतेः कारुव ण्यपरिणतकर्मभृपालेनार्पितः कथमपि शुद्धतराध्यवसायलक्षणः करवालः. तेन च छेदितास्तेन सुंदरेण व पल्योपमपृथक्त्वलक्षणाः पूर्वं ह्रस्वीकृतदेहांशा मोहादिरिपूणां, दूरिभूताश्च भीतभीतास्तस्याप्रत्याख्याना वरणकषायाः, ततः परितुष्टेन सम्यग्दर्शनामात्येन गुरुसमीप एव दर्शितस्तस्य चारित्रधर्ममहाचक्रवर्ती. - ततो गुरुणा कथितं-यः सेवतेऽतिभक्त्या / चारित्रममुं कदाचिदल्पमपि // सोऽपि महर्द्धिकदेवो / भृत्वा | | निर्वृतिविभुर्भवति // 1 // इत्यादिना सविस्तरं वर्णितास्तद्गुणाः. ततः प्रतिपन्नः सुंदरेणासो सम्यग्स्वामिभावेन, प्रदत्ता च परितुष्टेन चारित्रभृपालेन तद्योग्यतामपेक्ष्य तावल्लध्वी देशविरतिकन्यका, तत्सां-नि निध्याच्च प्रतिपन्नमनेन संकल्पान्निरपराधजीवानां द्विविधंत्रिविधेन वनिवृत्तिलक्षणमेकमेवाद्यं स्थूलप्रा- | a णातिपातविरतिव्रतं, प्रत्याख्याता च वधबंधच्छविच्छेदातिभारारोपणभक्तपानव्यवच्छेदरूपाः पंच तदम तिचाराः, पालितं चैतद्बहुदिनानि. अन्यदा च व्यतीतस्तत्पिता, ततोऽधिष्टितः सुंदर एव व्यवहारे. | | ततश्चावसरोऽयमिति ज्ञात्वा प्रेषिता तत्समीपे मोहादिभिर्निस्त्रिंशता, तत्सन्निधानाच्च येषामसौ कलांत-1B // 73 // Page #76 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 74 // DOMMEME नजि DODEOS / रेण द्रम्मान् प्रयच्छति तेषां कारयत्यतिगाढतया भक्तपाननिरोधादोनि. ततश्च ते बाध्यते भृशं, म्रियते | च केऽपि कदाचित्. अन्यदा च विभवहीनतायां प्रतिपन्नः सुंदरेण कोऽपि राजनियोगः, तत्र च हिंसापि / प्रकटीभृता सहाप्रत्याख्यानावरणक्रोधादिभिः. ततस्तदुदयावृत्तिनिरपेक्ष एव कांश्चिद्वेधयति, अपरान् / | कषादिघातैस्ताडयति, अन्यान् शीतातपधारणोष्णतैलच्छंटनादियातनाभिः पीडयति. कांश्चिच्छलत एव | | घातयति. ततो विरक्तया परित्यक्तस्तया देशविरतिप्रियया, केवलं कुलकमायातरीत्यैव गच्छत्यसौ देवः | | गृहं, वंदते देवान्, कारयति पूजादिकं, विदधाति दर्शनप्रयोजनानि, वहति च महत्तत्पक्षपातं. एतावता न गतोऽनंतरमसौ नरकादिषु, किंतु देशविरतिभ्रंशेन विराधितसम्यक्त्वगुणो मृतः समुत्पन्नो हीनभवनपतिदेवेषु सुंदरः. ततश्च भ्रांतो भूरिसंसार. ___अन्यदा चोत्पन्नोऽसौ सम्यग्दृष्टिशालिभद्रश्रेष्टिनो माणिभद्रनामा पुत्रः, जातश्च तत्रापि स सम्यग्दृष्टिः, प्रतिपन्नं चान्यदा देशविरतिबालिकानुरागात्तथैव कन्यागोभृमिन्यासापहारकूट साक्षित्वकूटक्रया| दिविषयबादरालीकस्य द्विविधत्रिविधेन जल्पननिवृत्तिलक्षणं द्वितीयं स्थूलमृषावादविरतिव्रतं, प्रत्या| ख्याताश्च सहसाभ्याख्यानमंत्रणकाद्युपविष्टाभिमुखज्ञाताज्ञातार्थभाषणस्वदारादिमंत्रभेदमृषोपदेशकूटले. // 74 // Page #77 -------------------------------------------------------------------------- ________________ भुवन खकरणलक्षणाः पंचापि तदतिचाराः, पालितं चैतदपि प्रभृतवासरान्. अन्यदा च शालिभद्रश्रेष्टिन्युप. चरित्रं करते हट्टे व्यवहरतोऽस्य समीपे प्रेषिता मोहादिभिः प्रत्याख्यानावरणसागरमृषावादादयः. तदागमने च / प्रातिवेश्मिकसत्कं वस्तु सुवर्णाद्यानीय लाभद्वयमारोप्य ग्राहकस्य ददाति, आत्मीयं च बहिरागतस्य | कस्यापि हस्ते समर्प्य बहुतरमूल्येनोद्घाट्य प्रयच्छति, यदि च ग्राहकः पृच्छति श्रेष्टिन् कियता मूल्येन || तिष्टतीदं ? ततो वक्त्येतावता भविष्यति तत्. ततो यदि गृहीता वदति यन्मूलक्रयं तव वद? तदासौ | | वदति निश्चयेनैतावतैव मूल्येन भविष्यतीदं तव. इत्यादिवक्रवचनैभोलितोऽसौ मुग्धस्तत्कथितं कूटकः || | यमपि सत्यं मन्यमानो लाभं दत्वा गच्छति. अन्यदा चातीवलब्धोदयैः सागरमृषावादैरभिहितो माणि| भद्रः किमेवमलीकानि भाषमाणस्त्वं शंकसे? ननु प्रगुणेनैव कृत्रिमन्यायेन भाषस्व ? यहहुव्ययानि न | गृहाणि, प्रचुरभाटकानि हट्टानि, दातव्याश्च वृत्तयो वणिक्पुत्राणां, कर्तव्याश्च भोगादयः, न च सत्ये / | कथिते कोऽपि प्रचुरलाभं दातुं शक्नोति, जल्पंति चान्ये बहवोऽप्यलीकानि, या चैषां गतिः सा तवापि / | भविष्यति. यच्चैते प्रव्रजिता जल्पंति तदपि कियत्कणे धारयिष्यसि त्वं, एतेऽपि परगृहविक्रमादित्यास्त्य| क्तसंसारव्यापारा निर्ग्रहद्वाराः सुखेन सत्यं जल्पंति, परं न जानंति संसारस्थव्यवस्था. एतेषां चाभि-19 | वाणिनि निनावालाना ना॥ 75 // Page #78 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 76 // DIDIOMMENTER Offffffaita / प्रायेण मस्तकं लुंचयित्वा सद्य एव प्रबजितैर्भूयते, तदेतत्त्वं कथं न करोषि? तत एतां सागरमृषावा- 1 न दादिशिक्षा चेतसि परिणमय्य स लग्नो निःशंकतया कूटक्रयाद्यलीकानि भाषितुं. ततो भग्नवत इति / परिहृतोऽसौ देशविरत्या, केवलं कुलाचारेणैव गच्छति स देवगृहादिषु, कारयति च पूजादिकं. गुरुमातृ-- बंधुशिष्टादिभिः शिक्षितोऽपि स न करोति सागरमृषावादादिपरिहारं. ततो विराधितसम्यक्त्वोऽसो मृत्वा न समुत्पन्नो हीनव्यंतरेषु, जातश्च सर्वथा तत्रानादेयवचनः, निर्गतश्च स्वस्थानाद्ममत्यसावशुभदेशेषु, | ततोऽप्युध्धृतोऽत्र जातोऽसौ क्वचित्सर्वथा मूकः, क्वापि स्खलद्वचनः, क्वचित्वथितमुखगंधः, क्वापि कंठ. तालुजिह्वादशनौष्टवदनादिरोगी, क्वचित्पुत्रकलत्रादीनाप्यग्राह्यवचनो भूत्वा गतो नरकेषु तिर्यक्षु चातिदाखितो भ्रांतः प्रभूतकालं. अन्यदा च समुत्पन्नोऽसौ श्रावकवणिजः सोमनामा पुत्रः, प्रतिपन्नं तथैव तेन धनधान्यद्रविणसुवर्णरजतवस्त्रतृणधनादिबादरवस्तुनामदत्तानां द्विविधंत्रिविधेन ग्रहणनिवृत्तिलक्षणं तृतीयं स्थूलादत्तादानविरतिव्रतं, प्रत्याख्याताश्च तस्कराहृततस्करप्रयोगविरुद्धराज्यातिक्रमकूट| तुलाकूटमानवस्तुविनिमयव्यवहारलक्षणाः पंचापि तदतिचाराः, एतदप्यप्रत्याख्यानावरणबहुलिसागर| स्तेयायुपदेशाद्भक्त्वा विराधितसम्यक्त्वो हीनदेवेषूत्पत्तिक्रमेण तथैव भ्रांतः सदैव दारिद्र्यादिभावेन / / 76 // Page #79 -------------------------------------------------------------------------- ________________ भुवन चरित्रं of simala / / 77 // नि नि नि जान 9 भूरिभवेषु, अन्यदा च दत्तनामश्रावकजन्मनि देवतिर्यग्स्त्रीणां द्विविधं त्रिविधेन, मनुष्ययोषितां स्वेक-11 विधमेकविधेन संभोगनियमलक्षणं इत्वरपरिगृहीतापरिगृहीतानंगक्रीडापरविवाहकरणकामतीवाभिलाष लक्षणस्पर्शनादिरूपपंचातिचारविशुद्ध प्रतिपन्नोऽसौ चतुर्थ स्थूलमैथुनविरतिरूपं व्रतं. तदपि तीबपुरुषः व वेदोदयमैथुनविषयाभिलाषचक्षुःस्पर्शनाद्युपाधिना भक्त्वा विराधितसम्यक्त्वो हीनदेवादिजन्म लब्ध्वा / न क्रमेण भ्रांतो नपुसंकादिरूपतया भूरिसंसारं.अन्यदा च धनबहुलश्रावकजन्मनि क्षेत्रवास्तुहिरण्यसुवर्णच धनधान्यद्विपदचतुष्पदकुप्यवस्तूनां परिमितिकरणरूपं प्रतिपन्नं तेन स्थूलपरिग्रहविरमणवतं, नियमिताश्च व प्रयोजनप्रदानबंधनकारणभावैः क्षेत्रादिप्रमाणातिक्रमरूपाः पंचापि तदतिचाराः. एते किंचिदुरवगमा ज इति विनियंते-तत्र क्षेत्र वास्तु वा नियमातिरिक्तं परिजिघृक्षुरग्रेतनसन्निधाने गृहीत्वा वृत्तिभित्त्यादि-19 / मर्यादामपनीय यत्रैकत्वेन योजयति स योजनेन क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यं रजतं, सुवर्णं प्रतीतं. | तत्र चतुर्मासाद्यवधिना नियतमाने कृते हृष्टराजादेः पार्थात् स्वर्णादि लब्ध्वा, नियमे पूर्णे गृहीष्यामी- | / त्यभिसंधाय यत्रापरस्य स्वजनादेहस्ते दत्वा मुंचत्येष प्रदानेन हिरण्यसुवर्णप्रमाणातिक्रमः. धनं गणि-B मादि, धान्यं ब्रीह्यादि, तत्र नियमिततत्परिमाणः कोऽपि नियमाधिकमिदं पूर्वलभ्यं लभमानोऽन्यद्वा | नजिजिजनिक ना।। 77 // Page #80 -------------------------------------------------------------------------- ________________ भुवन // 78 // EMEMOM M / जिघृक्षुश्चतुर्मास्यादिपरतो गृहगतधान्यादिविक्रये वा कृते गृहीष्यामोत्येवंभृतं बंधनं वचननियंत्रणात्मकं || न मुटकादिषु बध्वान्यगृहाधिधरणरूपं वा सत्यंकारार्पणरूपं वा करोति लेखादिबंधनेन स धनधान्यप्रमा णातिक्रमः. द्विपदं पुत्रकलत्रदास्यादि, चतुष्पदमश्वादि, तत्र वत्सराद्यवधिना नियमितैतत्परिमाणस्तसानियां प्रसवसंभवतो यत्र कियंतमपि कालमतिवाह्य गर्भग्रहणं कारयत्यसौ. एवं च द्विपदचत. | पदानां या वृद्धिः स तत्प्रमाणातिक्रमः कुप्यं शयनासनकुंतखड्गभाजनकच्चोलकादि, तत्र कच्चोलके | न दशकादिसंख्या कृतनियमस्तदाधिक्ये सति तानि भंजयित्वा स्थूलानि कारयित्वा यत्र दशादिसंख्यां | त पूरयति, एवं पर्यायांतरकरणेन कुप्यप्रमाणातिक्रमः. एतदपि परिग्रहपरिमाणवतं सागरायुपाधितो भंE a क्त्वा भ्रांतः संसारं. एवं दिक्परिमाणवतमपि कदाचिद्भग्नं सागरायुपदेशात्. उपभोगपरिभोगव्रतमपि | भ्रंसितं सागरलोलतादिभिः. अनर्थदंडविरमणव्रतं तु नाशितं हास्याज्ञानतुच्छत्वविकथादिभिः. सामायिकदेशावकासिकपोषधोपवासातिथिसंविभागब्रतान्यप्युच्छेदितान्यातरोद्रप्रमादकार्पण्यादिभिः, तदेवं केषुचिद्भवेषु एकैकं व्रतं, क्वापि द्वयं, क्वापि त्रयं, क्वापि चतुष्टयं, यावच्च कस्मिंश्चिद्भवे द्वादशापि व्रतानि प्रतिपन्नानि भग्नानि तेनैतैमोहादिमहाशत्रुभिः. ततोऽन्यदा कुंडिन्यां नगर्यां परमसुश्रावकसुभद्रसार्थवा- 19 ODIMEEMEDI / / / 78 // Page #81 -------------------------------------------------------------------------- ________________ भुवन // 79 // मानाबानाजाननिनिनियन B हस्य जाताऽसो रोहिण्यभिधाना पुत्रो. संपन्ना चेयमनन्यदेवता परमश्राविका, ततो वंदते सातिभक्त्या | B] चरित्रं जिनदेवान्, शृणोति गुर्वतिके धर्म, पर्युपास्ते साध्वोजनं. परिणीता चेयं गृहजामात्रा विमलाभिधानेन च वणिग्सूनुना. ततः करोति सा पित्रवष्टंभेन विशिष्टधर्म. पठितं लक्षमधिकं स्वाध्यायस्य, जानाति स्वनामवत कर्मग्रंथादिप्रकरणानि, प्रतिपन्नानि च तया द्वादशापि श्रावकवतानि, पालयति च तानि | चाराणि. ततोऽन्यदा आस्थानोपविष्टेन मोहचरटेन चिंतातुरेण निरीक्षिता दिशः. ततो मंत्रिसामंतादि| भिरुक्तमादिशतु देवः, ततो मोहनृपेणोक्तमस्मत्प्रतिपक्षवर्गेऽतीवनिबिडोभूता दृश्यते रोहिणी, तत्किं कि। यत इदानीं? ततस्तैर्विहस्योक्तं देव सर्वोऽपि तावन्निबिडो यावद्युष्मन्मानुषमात्रस्यापि गोचरं नावगच्छ- | जति. ततो मोहराजेनोक्तं प्रेष्यतां तर्हि तत्र कोऽपि, यस्ता पश्चान्मुखी निवर्तयति. तत् श्रुत्वा स्वयमुत्थाय | प्रोक्तं विकथया. स्वामिन्नेष तावन्ममैव दीयतामादेशः, पश्यामि तावत्तस्याः प्रमाणं. ततः संज्ञिता सर्वैः | रेषा गता च तत्समीपे. स्त्रीपुरुषकथाराजकथादेशकथाभक्तकथालक्षणैश्चतुर्भिरात्मरूपैः प्रविष्टा च सा परमयोगिनीव तन्मुखे. ततः पितृगृहे वस्त्राच्छादनादिकं निश्चिंतमवाप्नोति रोहिणी, कर्म च मातृपितृ-| प्रसादेन न कोऽपि कारयति गृहे. ततो देवगृहं गता सा यां कांचिद्वार्ताप्रियां पश्यत्युपविशति गत्वा / Dale DDDDDEHENRIDEO HD DESI 79 // Page #82 -------------------------------------------------------------------------- ________________ भुवन चरित्रं DDED // 80 // जान निजि जिजि - तत्समीपे. ततो देववंदनं परिहृत्याभिदधाति हले मयैतत् श्रुतं, एतच्चाय जातं त्वद्गृहे. सा प्राह नैव, केनाप्यसंगतं कथितं. ततो रोहिणी प्राह अरे असत्यमहिले कि मामपि त्वमपलपसि ? सा प्राह कथ| महमलीकेत्यादिविकत्थयंत्या लगतिस्म तया सह राटी. ततो विकथायोगिनीसमुत्साहिता सा करोत्यन्यया / | सह राजकथां. निर्विद्य गतायां च तस्यां प्रारभतेऽपरया साध स्त्रीपुरुषकथां. स्वश्रूजनादिभीत्या चोत्थि| तायामस्यामन्यया सह विदधाति भक्तकथां. यियासौ च तस्यां प्रस्तावयति कयाचित्सम देशकथां. ततो गृहान्निर्गता प्रहरद्वयेऽपि न निवर्तते. एवं च प्रतिदिनं कुर्वाणान्यस्मिन् दिने हस्तौ योजयित्वा केनापि श्रावकेणोक्तासौ. महाभावे! क्षणमात्रमेव तावदेवगृहे समागम्यते. तदेव शुभभावरेकारेव नेतं यज्यते / | किमेवं वार्ताः कुरुथ यूयं ? ततो सा रुष्टोत्तरति बांधव! किं कुर्मः? अन्यत्र तावत्कोऽपि कस्यचिन्न मि. | लति, कस्यापि सत्वे गृहे कोऽपि न गच्छति, अतः प्रियमेलकोऽत्रैव भवति, क्षणमात्रमेकांते सुखदुःख| मानं किंचिदुच्यते, इति नासमाधानं विधेयमिति. एवं साध्वीनां चोपाश्रये गता सा स्वाध्यायं परिह| त्यापरापरश्राविकाभिः सह प्रारभते तथैव विकथाप्रबंधं, गृह्णाति साधुसाध्वीश्रावकश्राविकादिदोषाननवरतं. ततो यदि साध्वी किंचिच्छिक्षयति, महाभागे ! पठितं सर्वमपि परिगलति, किमनेनैहिकामुष्मि- 10 Halta DRDEDialo // 8 // Page #83 -------------------------------------------------------------------------- ________________ भुनन // 81 // | कापायकरणेन केवलं कर्मबंधहेतुना विकथापरपरिवादानर्थदंडेन ? सर्वसंपत्तिनिबंधनममृतरूपं स्वाध्याय | चरित्रं मेव विधेहि ? ततो मुखमोटनं कृत्वा प्रतिवदति इच्छाकारेण आर्यिके ! वतिनामपि दुःपरिहर्तव्यो विकथा| परपरिवादो, किंचान्यमपि बद्धमुखमत्र तिष्टतं न कंचित्पश्यामः, वयं तु सुखेनैव वार्तालापं कुर्मः, न चान्य इव वयं मायां कर्तुं जानीमः, यादृशं तु तिष्टति तादृशं पितुरपि सत्कं स्फुटमेव वदामः. यदि प्रतिभाषते तर्हि कोऽपि रुष्यतु तुष्यतु वा. ततो ज्ञातेयमनीं वराको सदुपदेशानामित्युपेक्षिता साध्वी| भिः. अन्यदा च निःशंकीभृता गुरुसन्निधाने व्याख्यानेऽप्युपविष्टा वस्त्रेणाच्छादितवक्ता कस्याश्चित्कणे - | स्थित्वा वदति किंचित्, अन्यापि तस्या उत्तरं प्रयच्छति. एवं तत्रस्थस्त्रीश्रेणिमध्ये परंपरया वार्तालापो न | लग्नः, तेन चारण्यमत्तमहिषीविलोडितपल्वलजलमिव सर्वमपि व्याख्यासभागतजनमालोड्य करोत्यन्येHषामपि सा श्रुतिभंग, ईश्वरदुहिता चेति न कोऽपि किंचिजल्पति. गुर्वादिना तु कदाचित्कथमपि शि | क्षिता वदति भगवन्नाहं केनापि सह किंचिजल्पामि. परं यदि पृष्टे केनापि यत्किंचिदुत्तरं न दोयते तर्हि | व स्तब्धेयमित्यप्रसिद्धिर्लभ्यते, ततस्तद्भयादेव यदि केनचित्पृच्छ्यते तेन सहैवाहं किंचिजल्पामीति. ततो | | गुरुभिरप्युपेक्षिता सर्वतो निःशंकीभृता गाढमधिष्टितासो विकथया. ततस्तदत्यंतासक्तौ परिगलितं सर्व LADIERS READEREDDDDO // 81 // Page #84 -------------------------------------------------------------------------- ________________ ज भुवन चरित्रं // 82 / / वान बनalaitanishaaaaaaa मपि पूर्वाधीतं. विस्मृतस्तदर्थः, प्रतिपन्नानि व्रतान्यपि सा नालोचयति, करोति च सदा तदतिचारान्, / प्रमाद्यति देववंदनायां, न सुखयत्यध्येतव्यं, न रमते चित्तं धर्मकथायां, करोत्यनादरेण किंचित्प्रतिक्रमणादिकं. अन्यदा च क्वचिदुपविष्टया तया कयाचित्समं महाविकथापरपरिवादप्रबंधं कुर्वत्यात्यंतपरवशीभूतया कोऽप्यत्रास्ति वा नास्तीत्यचिंतयंत्या प्रोक्तं सहसैव यथैतन्नगरनरपतेरग्रमहिष्यतीवदुःशीला, जानामि | चाहमेतत्सम्यगेव. यतः शोभनेनैव मानुषेणैतन्मम कथितमित्यादि. एतच्च तस्मिन् प्रदेशे प्रयोजनवशा. दागतया तदास्या स्थिरीभूय सर्व सम्यगाकर्ण्य निवेदितं राश्य, तया च कथितं नरपतये, तेनाप्यानायिता रोहिणी, गतश्च तां गृहीत्वा तत्पिता सुभद्रसार्थवाहः, ततश्चैकांते विधृत्य पृष्टा पार्थिवेन रोहिणी, भद्रे! कथय मम सत्यं यदाकर्णितं त्वया मत्कलत्रस्वरूपं? तया प्रोक्तं किमेतत? न मया किमप्याक. र्णितं, न चाहं कस्यापि सत्कं किंचिज्जानामीत्यादि. ततो मूलत एव सर्वापलापं कुर्वतीमेतामालोक्य | राज्ञानायिता तत्र प्रदेशे सा दासी, कारिता संवादं, ततोऽनयानेकाभिज्ञानपूर्वकं तथासौ कृता यथा | | रोहिणी निरुत्तरीभूय ग्रीवामधोऽवलंव्य मोनमास्थाय च व्यवस्थिता. ततः प्रकुपितेन राज्ञा समाहृतः / // 82 // Page #85 -------------------------------------------------------------------------- ________________ भुनन चरित्रं // 83 // नमन जिNिEESERTERM - सुभद्रसार्थवाहः स्वसमोपे. कथितो दास्या एव मूलतस्तद्व्यतिकरः, ततोऽकांडनिपतितमहावज्राशनिरिव | बस इमां प्राह किमिदं ? परं सा न किंचिजल्पति. एकांतेऽपि ततः सा यावबहुतरं पृष्टा परं न किमप्या ख्याति. ततो यस्या अग्रे तया जल्पितमासीत्तां तत्राकार्यापृच्छत्सार्थवाहः. तयाभिहितं प्रोक्तमस्त्यनयैव- | 9 मेव, परं तत्सत्यमसत्यं वेति न जानाम्यहं. ततोऽग्रेऽपि निज पुत्रीजिह्वामुत्कलतास्वरूपं किंचिदवबुष्ट्य. मानः सार्थवाहस्तां विस्मृज्य दुहितरं गृहीत्वा समागतो राज्ञः समीपे, ततो बाष्पजलप्लवमानलोचनस्त चरणयोः प्रणम्य स प्रोक्तवान्, हे देव ! यदस्मत्कुले केनापि साक्षाद् दृष्टमप्येवंविधं कार्य प्राणात्ययेऽपिन - नोच्यते. अनया तु सर्वथाऽदृष्टमश्रुतं निरर्थकं चाभिधाय द्वितीयाचंद्र इव निष्कलंके मत्कुले कलंको | दत्तोऽस्ति. स चायं ममैव दोषः, यतो लोकादेतजिह्वामुत्कलत्वं शृण्वतापि मया गृहव्याक्षेपव्यग्रतया / प्रमादितया च नेयं शिक्षिता नापि परिहता, तस्माद्यद्रोचते तत्करोतु देवः. ततो राज्ञा प्रोक्तं सार्थवाह ! d जमदीयनगरे बृहत्पुरुषस्त्वं ममापि मान्यः सत्यवचनश्च. तेन चेमा खंडशः कृत्वा चतुष्पथे न क्षेपयामि, | म केवलं तथा कर्तव्यं यथेदानीमेवेयं मद्देशसीमां परित्यजेदित्युक्त्वा विसर्जितोऽसौ. तेनापि तत एव स्था नाद्विसर्जिता सा ततश्चाहो सेयं श्राविका, सा चेयं तस्या देववंदना. तदेतत्तस्याः प्रतिक्रमणं, सेयं / LETE ELEMESTEDDDDDDDDDO 1183 // Page #86 -------------------------------------------------------------------------- ________________ भुवन चरित्र // 84 // | तन्मुखवस्त्रिका, तदिदं तदधीतं, ईदृश एवामीषां धर्मः. यदसद्भूतानपि परदोषान् गृह्णद्भिरेतैः स्थीयते, / परतप्तीश्च ते सदा कुर्वति, इत्येवं खिंगजनादात्मानं धर्म च खिंसयंती विगुप्यमाना निर्गता रोहिणी नगरात्. ततः स्मरंतो तं पितृविभवविस्तरं, चिंतयंतो तानि मातुर्लालितानि, परिभवावयंती बंधुजनगो. रवं, तां च ध्यायंती परिजनपूजनीयतां, शोचंती पुनः पुनः सद्गुरुविप्रयोगं, मुहुर्मुहुर्मूच्छंती, पतंती, प्र| लपंती, ग्रामानुग्रामं भिक्षामटंती सुकुमारतया स्फुटितचरणतलशोणितप्रवाहेण महीं सिंचंती, अप्रत्याख्या नावरणकषायोदयातध्यानवशादेशविरतिगुणभ्रंशेन विराधितसम्यक्त्वा मृत्वा हीनापरिगृहीतव्यंतरदेवीषु गत्वातिदुःखभाजनं भृत्वा, ततोऽप्युध्धृत्यैकेंद्रियादिषु सर्वथा क्वचिजिह्वाभावात्, क्वचित्तच्छेदनानुभवनेन भ्रांता सा भूरिभवमिति. ततो मोहराजेन महामृढताभार्या हस्ते तालां दत्वोक्ता दृष्टः प्रिये तस्या नि| बिडश्राविकाया वृत्तांतः! तया प्रोक्तं देव! किमिह दृष्टव्यं ? यस्मादियं वराकी स्त्री मानुषमात्रं चतुर्दश| गुणस्थानसोपानस्य च सिद्धिमहासोधस्य पंचमसोपानमात्रमेव यावदारूढा देवेन प्रतिपातिता. येऽपि शकचक्रिणामपि पूज्याः, देवानामप्यक्षोभ्याः, असदृशपुरुषाकाराः सिद्धिमहासोधस्यैकादशसोपानमारूढाः पुरुषा हुंकारमात्रेणेव देवेन प्रतिपातिताः संति. एते च देवस्य पुरतो रुलंतः पादयोलग्नास्तिष्टंत्यनंताः. | 1184 // Page #87 -------------------------------------------------------------------------- ________________ भुवन चरित्र | ततो मोहराजमंत्रिसामंतेर्मिलित्वैककालमेवोक्तमहो जानाति देव्येवैवं वक्तुं, एवमेवैतदिति. अन्यदा || ज समुत्पन्नः स जीवो मनुष्येषु. प्रतिपन्नस्तत्र तेन सम्यक्त्वेन सह दानधर्माभिग्रहः, सोऽपि भग्नो मोहप्रेन Hषितैर्दानांतरायकार्पण्यादिभिः. ततो भ्रांतो भवेषु. अन्यदा मनुष्येष्वेव पुनर्जातोऽसौ, प्रतिपन्नश्च तेन त्र शीलधर्माभिग्रहः, सोऽपि भग्नस्तेन तीत्रवेदोदयकुसंसर्गादिभिः, ततः संसारं परिभ्रम्य पुनर्मनुष्येषु जातेन तेनांगीकृतस्तपोऽभिग्रहः, सोऽपि लोपितस्तेन लौल्यनिःसत्वादिभिः. ततो भवं भ्रांत्वान्यदा पुनव मनुष्येष्वेवावतीर्य स्वीकृतस्तेन भावनाभिग्रहः, सोऽपि नाशित आर्तरौद्रचिंतादिभिस्तेन. एवं देशविरव रतिरपि क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणेषु भवेषु तेन प्रतिप्रन्ना, नाशिता चाप्रत्याख्यानावरण कषायादिमहादुष्टमोहबलेनेति. अत्रांतरे चंद्रमौलिपार्थिवेन विस्मयहर्षभक्तिभरप्रेरितमानसेन भुवनभा नुकेवलिनं प्रणम्योक्तं हे भगवन्नतिदुस्तरा महादुष्टमोहादिशत्रवः, ये चैवमचिंत्यमसह्यमतिविस्मयकरं च | a विडंबयंति प्राणिनः. अस्य च सकलसिद्धांतपरमरहस्यभूतस्याख्यानकस्य मध्ये संदेहमानं किंचित्पृच्छाH मोत्यप्रसादो न विधेयः. पूर्व किल सम्यग्दृष्टेरुत्कृष्टोऽप्यपार्धपुद्गलपरावर्तः संसार इत्युक्तं. तत्र चास्य / प्रस्तुतजीवस्य सम्यक्त्वस्पर्शना देशविरतिस्पर्शना च प्रत्येकमसंख्यभवेषु जाता, तत्परिभ्रंशे चांतराले / // 85 // IDEO RIDE ELED THE SERIODOGGOOD Page #88 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 86 // / भूरिसंसारः प्रोक्तः, तस्याश्च भूरितायाः किं मानमिति तावत्कथ्यतां ? ततः केवली प्राह क्वचित्संख्यातं / / / a चिदसंख्यातं क्वचिदनंतमपीति. अपार्धपुद्गलपरावर्तेऽपि ह्यनंतोत्सर्पिण्यो भवंति, अनंतस्य चानंता || स एव भेदाः, ततो महाराज! यद्यंतरमंतरंप्रत्यनंता उत्सर्पिण्यवसर्पिण्यो भवंति, तथापि न किंचित् / | क्रियते जिनधर्मः. ततश्चंद्रमोलिमहोपालेन प्रणम्योक्तं हे भगवन् ! महाश्चर्यमिदं यत्सम्यक्त्वदेशविरतिगुः | णयोरपि प्राप्तयोरयाप्येतावत् प्रभवंत्यमी मोहादिशत्रवः. ततः केवलिना प्रोक्तं महाराज! अनादिकाला प्रभवंत्यस्खलिता इस्थममी. अत एव सर्वेऽपि केवलिन इत्थं प्ररूपयंति-सम्मत्तदेसविरया। | पत्तिअस्स असंखभागमित्ताओ | अभवाउचरित्ते / अणंतकालं च वमएत्ति // 1 // सम्यग्दृष्टयो देश| विरताश्च प्रत्येक क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणान् भवान् भ्रमंति. अष्टौ भवांश्चारित्रसामा| यिकं प्राप्नुवंति. श्रुतसामायिकं तु सम्यग्दृष्टिमिथ्यादृष्टिभावेनाविशेषं सामान्येन द्वींद्रियादिष्वनंतान् / | भवान् प्राप्यत इत्यर्थः. ततो राज्ञाभिहितं हे भगवन् ! पुनरसौ संसारिजीवः किं सर्वविरतिकन्यकां परि| णीय चारित्रमहाराजसैन्यसहायी भविष्यति? ततः केवलिना प्रोक्तं स्तोकांतरमत्र, समाकर्णयत्ववहितो | महाराजः. ततो राजा प्राह एषोऽहमवहितोऽस्मि. कथयंतु प्रसादं विधाय भवंतः, ततः केवलिना प्रोक्तं // 86 / / Page #89 -------------------------------------------------------------------------- ________________ भुवन चरित्रं / / 87 // नललान नि लालाब निज नि विविवान MEDIO | हे महाराज ! समस्तीह मनुष्यक्षेत्रे इंद्रपुरं नाम नगरं, तत्र समीरणो नाम राजा, तस्य जयंती नाम भार्या., समानीतश्चान्यदा तद्गृहे कर्मपरिणामेनासो संसारिजीवः, जातस्तयोः पुत्रः, कृतं चास्य अरविंद इति व | नाम, अधीतास्तेन कलाः, प्राप्तश्च यौवनं. आनीतश्च तनावसरे कर्मभुपेन गुरुः, दृष्टश्चायमुद्याने पर्यटतारविंदकुमारेण. ततो गतोऽसौ तत्समीपे, सहर्ष प्रणम्योपविष्टश्च. ततः कर्मनृपतिना समर्पितोऽस्य शुभतमाध्यवसायलक्षणः करवालः, तेन च छिन्नमेतेन मोहादिशत्रूणां संख्येयसागरोपमस्थितिलक्षणं शरीर| खंडं. ततः सम्यग्दर्शनचारित्रधर्मानुपदिश्य गुरुणा वर्णितास्तस्य समीपे सर्वविरतिकन्यागुणाः. ततः समु.। | त्पन्नतदनुरागेण निःशेषानप्यपरान् मातापितादिसंगान समुत्सृज्य गुरुप्रदत्तवेषेण परिणीता तेन सा पर| मविभृत्यारविंदकुमारेण. ततः प्रमुदितं समस्तमपि चारित्रधर्मनृपतिसैन्यं, स्थितोऽस्य सन्निधौ समानंदितः | | सद्बोधः, स्थिरीभूतः सम्यग्दर्शनः, परिचितीभवति प्रतिदिनं सदागमः, अभ्यासीभवति प्रत्युपेक्षणादि| क्रियाकलापः, अलंक्रियते चैष प्रशमेन, मंड्यते मार्दवेन, विभृष्यते आर्जवेन, संशोभ्यते संतोषेण, कुरुते / चासौ तपःपरिचयं प्रकर्षेण, रमते संयमेन, प्रिययति सत्यपक्षं, भाव्यते शौचेन, न मुच्यते क्षणमप्या किंचन्यब्रह्मचर्यादिभिः. एवमेतेषां मिलितः सद्दोधसदागमोत्साहितः प्रणिहंति प्रतिदिनमेव मोहवलं, [ dai alag DDDDDDDDDDDD / / 87 // Page #90 -------------------------------------------------------------------------- ________________ भुवन // 88 // DEREREENERNMENDMERE / कथमपि समारोहत्यप्रमादमहागंधहस्तिनं, समारोपयति शुद्धमनोवृत्तिधनुर्यष्टिं, तद्विनिर्मुक्तैः प्रहरति / | सद्भावनामहानाराचैः, विध्यति च मर्मसु मोहमहाराज, ताडयति हृदि मदनमहामांडलीकं, घूर्णयति | रागकेसरिणं, आराटीमोंचयति द्वेषगजेंद्र. एवमयं चायं च तवेत्थं महाशत्रुरित्येवं सन्निहितसद्दोधसदा| गमाभ्यामुपलक्ष्यापितं, परानपि वैश्वानरशैलराजबहुलीसागरहिंसामृषावादस्तेयमैथुनमुर्छादिरिपूनहर्निशं | तुदयत्येषः. अन्यदा नाम्यते क्वचित्सहसैवाभिमुखोत्थितेनासो प्रमादरिपुदंडाधिपेन, पुनरप्यवष्टभ्य प्रहरन् बाध्यते, क्वाप्येककाले बहुभिः समुत्थितैः क्षुत्पिपासादिपरिषहैरपि खिद्यते, स्वस्थीभूय च पुनयु| ध्यमानः स तान् दूरीकरोति. क्वचिदिव्यमानुषतिर्यगुपसर्गसुभटैर्बाध्यते. परं सदागमवचनैश्च स स्थिरी | भवति, पुनरपि तैः शत्रुभिः सोऽस्थिरीक्रियते, गच्छगतबालतरुणवृद्धसाधुस्मारणवारणप्रेरणसमुत्थसंज्व लनकषायरिपुवर्गेणापि पीडयते, परं प्रशममार्दवादिकृतसाहाय्यः कथमपि स पुनः स्थिरीभवति. पुन | रपि तैमोहसुभटैः समरभूमो स क्वापि विह्वलीक्रियते शब्दरूपगंधरसस्पर्शलोल्याध्यवसायप्रतिपक्षः, परं | संतोषेणोत्साहितः पुनः पराजयति तत् शत्रुबलं. एवं जयपराजयेषु वर्तमानेषु यावजयलक्ष्मीमवाप्स्यति चारित्रधर्मसैन्यसहितोऽरविंदसाधुस्तावद्गुरुभिरसो क्वचिदपराधे गाढतरं किंचित्प्रेरितोऽवसरोऽयमित्यस्यांगे // 88|| Page #91 -------------------------------------------------------------------------- ________________ भुवन MEDID चरित्रं // 89 // प्रविश्याप्रत्याख्यानावरणक्रोधाभ्यां मर्मणि गृहीत्वा स पीडितः, तत्पीडावशेन च लग्नो कथयितुं गुर्वभिः | - मुखं, किमाचार्य! मया विनाशितं? यदि परिभावयिष्यसि तदा नास्ति मदीयः कोऽप्यपराधः, एवमेव / वदतः पुनस्तव को निवारयिता? एतदर्थं किमेकमेव मां निषेधयसि? न चान्यं निषेधयसि? किं त्वद्गनच्छेऽन्यः कोऽप्येवं न करोति ? मया साधैं प्रबजिताः सर्वेऽप्येवं कुर्वति. ततो यदि स्थविराः शिक्षयंति, भो महाभाग ! राजकुलसत्कुलसंभवस्त्वमिति गुर्वभिमुख तवेत्थमवज्ञया वक्तुं न युज्यत इत्यादिना मम न कुलोद्घाटनं कुर्वत्येते इत्यादिविपरीतमेव परिणमितगाढतरं च कोपाहंकाराभ्यां गृह्यते. ततो यावद्गुवरुणा किंचित्पुनरपि शिक्षितस्तावदभिहितवानहो मां लग्नाः सर्वेऽपि यूयमुच्चाटयितुं, ततो गृह्णीतात्मीय | मिदं पिच्छटकमिति वेषं परिहार्य हठाद्गले गृहीत्वा स नीतस्ताभ्यां प्रत्याख्यानावरणक्रोधमानसुभटाभ्यां / समर्पितश्च मोहबले. सरोषैश्च तत्सैनिकैः सर्वैरपि मिलित्वा गृहस्थवेषमात्रं किंचित्कारयित्वा प्रतिग्राम / प्रतिगृहं च धिक्कार्यमाणः परगृहेषु कर्माणि कुर्वन् भिक्षां च परिभ्रमन्नतिदुःखितो भ्रामितः सुचिरं. ततः - पर्यंते पापिष्टेन भ्रष्टबुद्धिना मया यदुभयलोकयोरप्येकांतेन दुःखावहं तदाचीर्णं, तत्फलमनुभवामीदमि| त्यात्मानं निंदन मृत्वासौ समुत्पन्नो ज्योतिष्कदेवेषु. ततोऽपि च्युत्वा भ्रांतो भूरिभवान्. अन्यदा पुनरपि / REE / / 89 // Page #92 -------------------------------------------------------------------------- ________________ भुवन चरित्रं / / 90 // | राजपुरनगरे समुत्पन्नः परमश्रावकमहर्द्धिकामात्यपुत्रतया, जातं च तत्र चित्रमतिरिति तस्य नाम, उप-|| - रतेषु च मातापितृषु कुटुंबं स्वपुत्रे निवेश्य संविग्नेन गृहीतं सद्गुरुसंनिधाने तत्रापि तेन व्रतं, पालितं / च पूर्वोक्तविधिना मोहबलं विनिघ्नता प्रभृतदिनानि. पर्यते च विषयसुखशीलताप्रमादेन विजितः संयम विराध्य समुत्पन्नः सौधमें हीनर्द्धिकः पल्योपमायुर्देवः, ततोऽपि च्युत्वा भवं परिभ्रम्य समुत्पन्नोऽन्यदा कांचनपुरे नगरे क्षेमंकरराजसूनुर्विजयसेननामा, तत्रापि च तेन सद्गुरुसमीपे धर्म श्रुत्वा मातापित्रा| दींश्च मोचयित्वा तथैव सर्वविरतिकन्यकां परिणीय गृहीता जिनदोक्षा. प्रमुदितास्तथैव सद्बोधसदागमा| दयः, प्रारब्धं तथैव मोहबलेन सह महासमरं, ततः क्रमेणातिपरिचितीभृते सदागमे, निबिडीभृते सद्दोधे, व अंगांगिभावमापन्नेऽप्रमादे, स्थिरीभृते संतोषे समारूढोऽप्रमत्तगुणस्थानलक्षणं सप्तमं सिद्धिसोपानं विज यसेनसाधुः. तत्र कर्मपरिणामानुकूल्येन केनचित्प्राप्तस्तेनोपशमश्रेणिमहावनदंडः. ततः समुल्लसितप्रचंड* वीर्यविशेषेण तेन मस्तके समाहत्य पातिताश्चत्वारोऽपि हि तावदनादिकालमहावैरिणोऽनंतानुबंधिक्रोधजमानमायालोभाः, कृताश्च भस्मपुंजावष्टब्धाग्निकणवन्निश्चेष्टाः. ततो मिथ्यादर्शनोऽपि विशुद्धार्धविशुद्धा| विशुद्धरूपत्रयान्वितस्तथा समाहतो यथा तथैव निश्चेष्टोभूय पतितः. ततश्च गतोऽवसावपूर्वकरणगुणस्था Talaजानववियच नवल विचलन OOOOODMDodaaaaaaaaaa Page #93 -------------------------------------------------------------------------- ________________ भवन चरित्रं / / 91 // || नलक्षणं सिद्धिसौधस्याष्टमसोपानं. ततोऽपि गतोऽनिवृत्तिबादरसंपरायनामकं नवमं सोपानं. तत्र चाहत्य || | निश्चेष्टां नीतो नपुंसकवेदः, ततोऽपि स्त्रीवेदः, तदनंतरं हास्यरतिभयशोकजुगुप्सात्मकं रिपुषट्कं, ततः | व पुरुषवेदः. ततोऽप्रत्याख्यानप्रत्याख्यानावरणो द्वौ क्रोधी, संज्वलनक्रोधश्चाहत्य निश्चेष्टोकृतः. ततोऽप्रत्यान ख्यानप्रत्याख्यानावरणौ मानौ संज्वनमानश्च. ततोऽप्रत्याख्यानप्रत्याख्यानावरणे माये संज्वलनमाया च. | ततोऽप्रत्याख्यानप्रत्याख्यानावरणौ लोभी संज्वलनलोभश्च. अयं च ताड्यमानः सूक्ष्मीभूय नष्ट्वा निली| नः सूक्ष्मसंपरायनामके दशमे सोपाने. तत्राप्यनेन पृष्टतो गत्वायमपि पातयित्वा निःस्पंदीकृतः. तत | - एतैरष्टाविंशत्यापि कारणभृतैः कुटुंबमानुषैः पतितैर्मूलस्कंधशाखादिपातैर्वृक्ष इव तन्मयशरीरजीवितः पतितो व निश्चेष्टीभूय मोहराजः. तदेवमुपशमश्रेणिमहावज्रदंडेनाहत्य सकुटुंबे निश्चेष्टीकृते मोहमहाचरटे निराकुलीभृतः परमानंदसुखमनुभवन्नारूढो विजयसेनसाधुरुपशांतमोहगुणस्थानलक्षणं सिद्धिसोधस्यैकादशं महा- | | सोपानं. यावच्च तत्रासौ केवलिसमानविशुद्धचारित्रोऽनुत्तरविमानोपपातयोग्यः सकलसुरपूजाहं पदं प्राप्तों- | Hतर्मुहूर्तं तिष्टति, तावल्लोभेन किंचित्सचेतनीभूय प्रकुपितेनात्मशरीरादप्यव्यतिरिक्तातिवल्लभा देहोपकर- | मणमूर्छाभिधाना प्रेषिता तत्समीपे निजदुहिता, तया च प्रकुपितया कारितदेहमूर्छामात्रो गले गृहीत्वा Dalaनि निजिवन HERE // 91 // Page #94 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 92 // [Deletal EPORTEREDiwali | दशमसोपनादिनयनक्रमेण पश्चान्मुखस्तावत्पातितो यावत् प्रथमसोपाने नोत्वा समर्पितोऽसौ महादुष्टः / / ना मिथ्यादर्शनसचिवस्य. व्यावर्तमानस्य चास्य ते पूर्वप्रहताः सचेतनीभूय प्रकुपिता विलग्नाः सर्वेऽपि शत्रवो विजयसेनस्य पृष्टे. ततः कारितभृरिपापो नीतोऽयमेकेंद्रियादिषु, भ्रामितश्च नरकगत्यादिभूरिभवं. ततश्चास्ति मनुजभूमो ब्रह्मपुरं नाम नगरं, तत्र च परमश्रावकोऽपरिमितर्द्धिनायकश्च सुनंदो नाम समस्तपोरप्रधानः श्रेष्टी, तस्य च धन्या नाम भार्या, जातश्च तयोः स संसारिजीवः पुंडरीकनामा पुत्रः, तस्य च | तत्रातिशायिनी प्रज्ञा बभूव. ततः पठितास्तेन स्वल्पैरेव दिवसैः समस्तकलाः. ततः स्वल्पमेतदध्येतव्य. | मित्येतावताऽसंतुष्यन् पृच्छति कस्यचित्साधोः समीपे, व पुनरेतासां कलानां महान् विस्तरः? ततस्ते| नोक्तं द्वादशांगे चतुर्दशपूर्वेषु, ततस्तेनोक्तं कियंति पुनस्तानि पूर्वाणि भवंति? साधुना प्रोक्तं गुरुन् पृच्छस्व ? ततस्तेन ते पृष्टाः, कथितश्च तैः पूर्वगतो विस्तरः, ततः समुत्पन्नं पुंडरीकस्य तदध्ययने मह कौतुकं, भणिताश्च गुरवो मामनुग्रहं कृत्वा पाठयत तानि पूर्वाणि ? गुरुणा प्रोक्तं गृहीतव्रता एव तानि व पठंति, न गृहस्थाः. ततोऽनेनाभिहितं व्रतमपि तर्हि प्रयच्छत ? ततो मातापित्राद्यनुज्ञातस्य महाविभृत्या गुरुभिः प्रदत्ता तस्य दीक्षा, गृहोता च तेन प्रज्ञाप्रकर्षात्तूर्णं समस्ता शिक्षा, अधीतानि च स्वल्पेरेव दिव Page #95 -------------------------------------------------------------------------- ________________ भुवन l चरित्रं / / 93 // THEMRAREETIDARSHEELETED for ID / सेस्तेन चतुर्दशापि पूर्वाणि. ततः स्वस्थानस्थेन मोहचटरेन दीर्घ निःश्वसितं, पृष्टं च समागतैः किमेव तद्देव! ततो हस्ततलेन स्वभालफलकमाहत्य प्रोक्तमनेन हता वयं, यतः सोऽस्मन्महावैरी सदागमः सर्वाव मनापि संगृहोतोऽनेन संसारिजंतुना. तदनेन कथितानि सर्वाण्यपि ज्ञास्यंत्येषोऽन्योऽपि सर्वजनोऽस्म न्मर्माणि, तत उत्पाटयिष्यते सपुत्रगोत्राणामस्माकमिदानी कंदः. न च तं कमपि पश्यामि य एनं विघ| टयिष्यति दुष्टसंयोगतः. एवं सखेदं निजस्वामिनमवलोक्यालस्यवैकल्यांगभंगमुखमोटनज़ंभास्वप्नदर्शन-- | स्मृतिभ्रंशादिनिजपरिकरान्विता वामपार्वादुत्थिता निद्रा. ततस्तया हस्तो योजयित्वा प्रोक्तं देवाद्यापि च | स्वदासीमात्रसाध्ये तस्मिन् किमेतावान् खेदः क्रियते? किं कल्येऽपि स न दृष्टो देवेन गलग्राहं गृहीत्वा | | एकादशसोपानात्पात्यमानो मूर्छया, तदिदानी मञ्चेष्टितमपि पश्यतु किमपि देवः. ततो विहस्योक्तं मोहेन न साधु, वत्से ! गच्छ त्वं? सिद्धथंतु तवापि समीहितानि. ततो गतासो सपरिकरा चतुर्दशपूर्वधरसमीपे, अवतारितं च प्रथममेवालस्यं तच्छरीरे, तद्वशवर्तिनश्चास्य न प्रतिभाति सूत्रपरावर्तनं. न सुखयति तदर्थचिंता. एवं द्वित्रिषु दिनेषु गतेषु स्थविरैः स कथमपि संप्रेर्य बलादुपवेशितो पूर्वपठितगुणनाय, ततः प्रेषितो निद्रया शेषोऽपि निजपरिकरः, ततो व्याप्तोऽसौ ज़ुभाभिः, मोटयति पृष्टं, ऊवीकरोति बाहू, भनक्त्यं / " / / 93 // Page #96 -------------------------------------------------------------------------- ________________ भुवन चरित्र // 94 // laaaaaaaaaaaaaaaaaaaaaa | गुलीः, पादाद्यंगानि मोटयति. एवं निद्रया गले गृहोतो नाम्यतेऽधस्तात्, भ्रम्यतेऽग्रतः पृष्टतः पाश्वतः - सर्वतश्च. तदेवं समिलित्वा गले गृहीतस्य भणतामपि यत्नतः स्थविराणां न निर्गतं तस्य वदनादक्षरं. ततो रात्री समाक्रांतो निद्रया संस्तारकादिविरहे यत्र तत्र प्रदेशे विसंस्थुलं पतितः काष्टखंड इवाचेत. नीभृतः, प्रभातप्रतिक्रमणेऽपि कष्टेनोत्थाप्यते. एवमन्यस्मिन् दिने स्थविरैः संनिहितैर्भूत्वो/कृत्य स सूत्रं परावर्तयितुमारब्धः. ततो निद्रया पातयित्वा तस्य भग्ने जानुनी, रगडिते कूपरे, स्फोटितं च मस्तकं. | एवं च यावन्न किंचिद्वदति स तावत्तष्गी व्यवस्थिताः स्थविराः. ततो निद्रातिव्याप्तो सत्यां प्रतिक्रमणा. | दिक्रियाकालेऽपि बहुभिर्मुखविकारैर्नानाविधैनेंत्रभंगेश्चित्रैः करपादविक्षेपेन्द्रिया नर्तयमानोऽसौ करोति | सकलजनप्रेक्षणीयमात्मानं, आनयति वश्यात्मनापि स्फुटितहास्यं, जनयति विदिततत्वानामपि किमेत| दिति महाविस्मयं. तदित्थं निद्रयात्मवशीकृतस्यापरावर्तमानस्याचिंतयतः सछिद्रहस्तजलमिव विगलत्यन- | वरतमेवास्य श्रुतं. विस्मरंति सूक्ष्मगहनार्थाः, ततो यथा यथास्य भ्रस्यति सूत्रं तथा तथा निराकांक्षोभE वन्निद्रासुखमर्थतः कालकूटादप्यधिकमज्ञानतोऽमृतमिव मन्यमानो यथा रात्रौ तथा दिवापि निर्भरं | पतितः शेते तावद्यावद्गलतिस्म समस्तमपि श्रुतं. ततो गुरुणा प्रोक्तं वत्स पुंडरीकमुने! तेन तथाविधेन IDEADERWELDEEEEEDEDEEI EINDI // 94 // Page #97 -------------------------------------------------------------------------- ________________ भुवन B| निजोत्साहेन श्रुताध्ययनार्थमेव त्वं व्रतं प्रतिपन्नोऽसि. नरकादिदुःखनिवारकमपवर्गसुखसंदोहगेहं जिन-6] चरित्रं प्रणीतमिदमधीत्य श्रुतरत्नं किमनर्थमेव निःशेषनारकतिर्यगवमनरसुखदुःखनिवहैककारणे निद्रासुखलन // 95 // | वमात्रेऽतिरतो हारयसि ? ततो निद्धंसीभृतोऽसौ वदति भगवन् ! कः किल निद्रारतः? असंगतं केनापिन कथितं भवादृशां. यतः कल्येऽप्येतावदेव मया गणितं. ततो गुरुणा चिंतितमहो एतदपरमधिकं यत्प्रत्य| क्षमप्यपहुते, सत्यमपि न जल्पति. ततोऽन्यदा विषघूर्णित इव, प्रहारमूर्छित इव महतापि शब्देनोत्तर| मप्रयच्छन्नानाविधस्वप्नान् दिवापि पश्यन्, मुखेन बह्वसंबंधं लपन्निर्भरं शयानो गुरुभिर्बहुशब्दान् कृत्वा व प्रबोध्याभिहितः पुंडरीक! त्वमेव वदसि यन्नाहं स्वपिमि तत्किमेतत् ? स प्राह किमेतत? किल सुप्तोऽह- | मिति भवतां भ्रांतिरेव. केवलं निश्चलीभृयाद्याप्यहं सूत्रमेव गणयंस्तदर्थमेव मनसि परिभावयामि, a भवतां तु सर्वेषामपि भ्रांतिरुत्पद्यते यत्सुप्तोऽयमिति. ततो बादरमृषाभाष्ययमिति विरक्ता गुरवः सर्वसाHधवश्च. प्रेर्यमाणश्च सोऽपराण्यसंबंधानि जल्पति, बहुतरं द्वेषमुपगच्छतीत्युपेक्षितः स सर्वैरपि. ततश्चोपa| र्युपरि मोहराजप्रेषितापरापरस्वसुभटास्तत्समीपमुपगच्छंति, तदा वैमुख्यापन्नः सर्वथा दूरीभूतः सदागमः, | | / / 95 // प्रणष्टः सद्बोधश्चारित्रधर्मसहितः, विरज्य गता प्रथममेव सर्वविरतिस्तावद्यावत प्रपलायितः सोऽपि सम्य-al Page #98 -------------------------------------------------------------------------- ________________ भुनन // 96 // ग्दर्शनः. लब्धावकाशीभृतः प्रवृत्तो विजूंभितुं मिथ्यादर्शनः. इत्येवं सर्वैरपि मिलित्वा पर्यंतकाले निद्राघू. चरित्रं वर्णनायां क्षिप्तो मरणोपसंहृतो निगोर्दकेंद्रियादिषु, भ्रमितः संसारे. इतश्चित्तवृत्तिमहाटव्यां विवेकगिरि| शिखरेऽप्रमत्तकूटे जैनपुरे नगरे निरानंदाः प्रणष्टोत्साहा मिलिताः सर्वेऽपि चारित्रधर्मभृपालादयः, उप| विष्टाश्चैकत्र देशे वदंति परस्परं पश्यताहो किमत्र विधीयते? मोहचरटेनानेकेऽभव्यदूरभव्याः स्वसहाया लब्धाः संति. ते मुलादेवास्खलिताः सर्वत्रास्मत्पक्षमुच्छेदयंतः परिभ्रमंति. अस्माभिस्त्वयमेक एव स. हायो लब्धः सोऽपि तावदस्माकं को जानाति कियता कालेन मिलिष्यति? किंचास्माभिर्यावदसो महता करेन कथमपि गुणेष्वारोप्यतेऽस्मत्सहायतां च कांचित्प्रतिपद्यते, तावत्तस्य महाभागस्य पनरपि स कोऽपि | विपर्यासः समुत्तिष्टते येन मिलति तेषामेव मोहादिशत्रूणां, विडंब्यते च तैस्तथैव बाढमतिदुःखितः, वयं |तु केवलं तस्यैव सुखित्वकरणाय यतामहे, परं विपर्यस्तोऽयमेतदपि न वेत्ति. अपरं च येऽत्रोपशांतमो. |हचतुर्दशपूर्वधरादिपदेष्वप्यारोपिताः प्रतिपत्य मोहादिमहादुष्टानां मिलंति. तत्र किं वयं ब्रमः? क वा H याम इति. ततः सद्बोधेन विहस्य प्रोक्तं किं भोः! निरर्थकेयं भवतामार्तिः, किं नूतनमिदं ? किं चाना- 15 दिकालप्ररूढोऽयं व्यवहारः, यत्संसारिजीवैद्यापि बहुतरं भवोदधौ भ्रमिष्यते भवतां हितं कुर्वतामपि, | // 96 / IoED MEMEDHEtatalaDEOWEREDE Page #99 -------------------------------------------------------------------------- ________________ भुवन | | गुरुतरेषु पदेष्वारोपयतामपि च. यदुपशांतमोहचतुर्दशपूर्वधरादयोऽपि प्रतिपत्य पूर्वशत्रूणां मिलिता न भ्रमंत्युत्कृष्टतोऽपार्धपुद्गलपरावर्तमान संसारं, निश्चितश्चानादिमता कालेनानंतानां जीवानामयं व्यवहारः, न तत्कोऽत्र विस्मयः? न चैवं भवद्वशानां मध्यात्कोऽपि पतिष्यति, अतस्तटस्थाः पश्यंतो यूयं किं न तिष्टथ? - मिथ्याभिमानमात्रं तदस्ति किंचित् यदमुष्य सहायेन वयं शत्रपक्षक्षयं कृत्वा कथमपि प्रकटीभवामोऽमुं | | न च सुखिनं कुर्म इत्येतदपि, सेत्स्यति स यदास्य सुखित्वप्रातिर्भविष्यति, यदप्युच्यतेऽस्माभिरयमेक एव च न सहायो लब्ध इत्येतदप्यचिंत्यं, यतो बहुसहाया अपि मोहादयो भवतां रोधमात्रमेव कर्तुं समर्था भवंति, - यूयं त्वेकसहाया अपि शत्रूणां सर्वथा क्षयमेव कुरुथेति, अतो दृक्ष्यथ यदयमेकोऽपि करिष्यति, किमा कुला भवथ ? ततो यावत्सर्वेऽपि वदंत्यहो साधु सद्बोधेनोक्तं साध्विति, तावत्कर्मपरिणामेनाख्यापितं तेषां न व यदुतोत्पादितो मया मनुजक्षेत्रे पद्मस्थले नगरे सिंहविक्रममहानरेंद्रस्य कमलिनीनाम्न्या भार्यायाश्च पुत्रः / स युष्मत्सहायः, कारितं चास्य सिंहरथनामेति. ततो भवद्भिर्महावर्धापनकं कारणोयं. येनात्र जन्मन्यसौ केवलं युष्मत्पक्षमेव पोषयिष्यति, सद्बोधसदागमप्रकटितेषु गुणेष्वारोहन्न केनचित्प्रतिपातयितुं शक्यते. मया ह्यस्मिन् भवे तस्य केवलं पुण्योदय एव सहायो दत्तोऽस्तीत्ययमपि च तमेव सर्वप्रकारैः पोषयि ETTEMENDOMBORDERED TED DRE DEIR RECEO DD HIDEED Page #100 -------------------------------------------------------------------------- ________________ भुवन / / 98 // व्यति, न पापोदय, ततो न मनागपि मोहादिरिपुयोग्यो भविष्यति तावद्यावन्निवृत्तिपुर्यां तस्य प्रवेश / / a इति. तदाकर्ण्य हृष्टाः समुत्थिताः सर्वे सम्यद्गर्शनादयः, गताश्च जैनेंद्रपुरे, तत्र सर्वत्रोत्तंभयंतिस्म तोरAणानि प्रतिगृहद्वारं, पद्मपिधानान् कनककुंभान कारयंति, हट्टशोभाथै व्यलंबयंति वंशाग्रेषु प्रवरवस्त्राणि, | सिंचयंति मृगमदघनसारोन्मिश्रश्रीखंडरसेन राजमार्गान् , दापयंति राशीकृतकनकरत्नमहादानानि प्रवः | तयंत्यभयदानानि, वादयंति तूर्याणि, कारयंति प्रेक्षणीयकानि च. इतश्च सिंहरथो बालकालादपि हृष्टः सन् प्रणमतिस्म देवान्, नमस्यति गुरून् , गच्छति पित्रा सह a जैननिकेतनेषु, हृष्यति तेषु स्नात्रायवलोकनेन. तुष्यति मुनिदर्शनेन. आनंद्यते तद्वचनश्रवणेन. आहा| द्यते तद्दीयमानाशनादिदानसंवीक्षणेन. एवं च पुष्यत्यस्य प्रतिदिनं पुण्योदयः, तत् सान्निध्येन चाल्फरेव दिवसैरधीतास्तेन समस्ता अपि कलाः, जातश्च योवनाभिमुखः. मदनातिशायी चास्य रूपं अभिनवोत्पन्नसुरातिरिक्तं च तस्य ललितं, तथापि न रमतेऽसो विषयेषु, न सुखयत्यस्य स्त्रीणां कथापि, | न वांछति मनसापि चैष तत्परिणयनं. केवलं सेवते मुनीन , शृणोति तदंतिके धर्मशास्त्राणि, पारभाव4 वयति भवस्वरूपं, विरज्यते प्रतिक्षणं तस्मादपि. कांक्षत्यभीक्षणं मोक्षसुखानि. ततोऽन्यदा चतुर्ज्ञानकलिते || नि / / 98 // Page #101 -------------------------------------------------------------------------- ________________ भुवन DDDDDDDD | गुणनिधिनामकमुनिपतौ समायाते श्रुत्वा विशेषतो धर्मविस्तारं, मोचयित्वा युक्तिभिर्मातापितरो पूर्वा- 10 चरित्र - भिहितेनैव विधिना महाविभृत्या जग्राह सिंहस्थस्तदंतिके दीक्षां, ततः प्रहृष्टाः परिवारयति तस्य सर्वेऽपि / / 99 // चारित्रधर्मसैनिकाः, तथाहि-गाढमनुरक्ताभवत्समपत्रिभुवनसाम्राज्यदायिनी सर्वविरतिः, क्षणमपि | | संनिधानं न मुंचति सद्बोधः, अंगांगिभावेनागतः सम्यग्दर्शनसंबंधः, ततः कृतप्रशममहाकवचो लब्ध. | | संतोषशिरस्त्राणः, सद्भावनावप्रमध्यप्रविष्टः, तथैवाप्रमादमहासिंधुरसमारूढः, अष्टादशशीलांगसहस्ररक्षिः | a तशरोरः पुरोव्यवस्थापितप्रतिदिनोपचीयमानपुण्योदयमहादंडनायकः, प्रतिक्षणोल्लसदसंख्यशुभाध्यवसा| यपदातिपरिवृतः प्रवृत्तो योध्धुं सह मोहबलेन सिंहरथसाधुः. तत्र च विध्यत्यनवरतमेवामृढत्वाभिधान- || | निशितकुंताग्रेण मोहमहाचरटहृदयं, ताडयति वक्षसि समकालमेव ज्ञानदर्शनचारित्रत्रिशूलेन रागके. सरिद्वेषगजेंद्रमदनमहामांडलिकान् , हिनस्ति सर्वभूतदयापरिणामबाणेन हिंसाध्यवसायसामंतं, चूरयति सर्वथा सत्यभाषणमुद्गरेण मृषावादचरटमस्तकं. भिनत्ति शौचमल्लेन स्तेयमहादुष्टहृदयं, ब्रह्मचर्याग्निशस्त्रेण शलभमिव मैथुनं, दलयति निरीहया महागदया परिग्रहमहासामंतं, कीलयति क्रोधयोधं तद्वैगु // 99 // जण्यचिंतनादितोमरेण. भनक्ति मानाभिधानसामंतं, मार्दवाभिधदंडेन, दूरमुत्सारयति मायामही ऋजुता-|| TO LODDED Page #102 -------------------------------------------------------------------------- ________________ भुवन चरित्रं 00 / II भल्लीप्रक्षेपेण, स्फोटयति लोभशिरः संतुष्टियष्ट्यभिघातेन, गाढमवलंब्य सत्त्वं देहनिःसारत्वचिंतनादिः / / न शस्त्रैर्लीलयैव पराजयते परीषहान्. एवं सर्वत्रास्खलितप्रतापेन मोहबलं निघ्नतानेन गमितश्चिरकाल. - ततः क्षीणरीणप्रणष्टप्रायेषु शत्रुषु परितोषेणातिप्रसरति सम्यग्दर्शने, अतिहर्षेण वर्धिते सदागमे, सम्यगारा-- | धिते क्रियाकलापे, प्रबोध्य मोहविडंबनाभ्यो मोचितेषु बहुषु भव्यसत्वेषु. दीक्षितेषु प्रचुरशिष्येषु, अति| पुष्टीमानीते पुण्योदये, आसन्ने च विज्ञाते पर्यंतसमये कृता द्रव्यतो भावतश्च सिंहरथसाधुना संलेखना. | ततो गीतार्थतपोधनैः सह गतो बहिः पर्वतनितंबे, प्रत्युपेक्षितं तत्र विपुलशिलातलं. संस्तृतस्तत्र दर्भमयः | संस्तारकः, तत्र पर्यंतनिषण्णः शिरोविन्यस्तकरकुद्मलो वंदते शकस्तवेन समस्ततोर्थान् , ततो वर्तमान| तीर्थाधिपं, ततोऽपि निजगुरून्. तदंतिके च पूर्वं प्रत्याख्यातान्यपि प्रत्याख्यात्यष्टादशपापस्थानानि, निय| मयति चतुर्विधमाहारं, परिहरति शरीरमात्रेऽपि प्रतिबंध. एवमालोचितप्रतिक्रांतप्रत्याख्यातसर्वाहारो देवमानुषतिर्यगुपसर्गानधिसहमानो मासं पादपोपगमनेन स्थित्वा चरमोच्छ्वासावधिपरिपालितनिष्कलंक व श्रामण्यः समाधि प्राप्तः कालं कृत्वा समुत्पन्नो महाशुक्रकल्पे सप्तदशसागरोपमायुरिंद्रसामानिको महद्धिको देवः, तत्रापि तीर्थंकरादीनां समवसरणविरचननंदीश्वराद्यष्टाह्निकादिनातिशयेन पुण्योदयं परिपोष्य IT IS HOMEMEEM HOMEHEIRE aaaaaaaaaaaaaaaaaaaaaee // Page #103 -------------------------------------------------------------------------- ________________ भुवन // 101 / / LETTER ELED ID E जिEERNE बिलि | दिव्यान् महाभोगान् भुक्त्वा आयुःक्षये च्युत्वा पूर्व विदेहे कमलाकराख्यनगरे श्रीचंद्राख्यमहानगराधि-1B | चरित्रं पस्य कमलाख्यायाश्च तद्भार्यायाः समुत्पन्नोऽसौ भानुनामा पुत्रः. तत्रापि सद्बोधसम्यग्दर्शनाद्यनुगतो, बालकालादपि धर्मनिरतश्चातिशयेन पुपोष पुण्योदयं, ततश्चोपरते पितरि समधिष्टितराज्यः सुचिरं / न्यायेन नरेंद्रभोगान् भुक्त्वा सुराणामपि श्लाघनीयं श्रावकधर्म पालयित्वा, समये च पुत्रस्य राज्यं / दत्वा सद्गुरुसमीपे महाविभूत्या जग्राह दोक्षां भानुभूपालः. ततः प्रमुदितं समस्तं चारित्रधर्मसैन्यं, सदागमं चातिपरिचितं कृत्वा प्रागुक्तविधिनैव मोहबलं दलयित्वा, पुण्योदयमतिपुष्टिं नीत्वा प्रभूतकालमकलंक श्रामण्यं पालयित्वा क्षीणप्राये मोहबले तथैवानशनं कृत्वा समाधि प्राप्तः समुत्पन्नो नवमग्रेवेयकेषु. तत्राप्येकत्रिंशत्सागरोपमाण्यायुः पालयित्वा समुत्पन्नः पूर्वविदेहे पद्मकुंडनगरे सीमंतमहाराजस्य | द्रदत्तनामा पुत्रः, तत्रापि महानरेंद्रभोगान् भुंक्त्वा तथैव श्रामण्यं गृहीत्वा बहुक्षिप्तप्राये मोहबलेऽतिपु. ष्टिमानीते च पुण्योदये पूर्वोक्तानशनविधिनैव परमसमाधि प्राप्तः समुत्पन्न स सर्वार्थसिद्धविमाने परमद्धिं प्राप्तोऽहमिंद्रदेवः. इतश्चास्त्यस्मिन्नेव गंधिलावतीविजये विलासवेषविभृतिभिः शक्रनगरीव चंद्रपुरीनाम | महानगरी, तस्यां च प्रणतानेकभूपालमौलिमसृणीकृतचरणारविंदः शक्तिसमृद्धिसोंदर्यादिभिः शक्र इवा 01 // Page #104 -------------------------------------------------------------------------- ________________ सुनन 1.2 // INDEMODDEDDDESISE | कलंको नाम महानरेंद्रः. तस्य च श्रीमजिनेंद्रचरणयुगपंकजचंचरीकस्य चंद्रकरावदातसम्यग्दर्शना सुद. जर्शनाभिधानाग्रमहिषो. तस्या अन्यदा रजनिविरामावलोकितमुखप्रविशञ्चंद्रकरधवलपंचाननायाः सुरेंद्रद चरित्रं व त्तमुनिजीवः सर्वार्थसिद्धविमानात् त्रयस्त्रिंशत्सागरोपमाण्यायुः पालयित्वा च्युतो गर्भे समुत्पन्नः पुत्रत्वेन. | a | ततस्तया प्रहृष्टचित्तया निवेदितः स्वप्नो नरपतये. तेनापि निमित्तपाठकानां, तैरप्युक्तं भविष्यति देवस्य पंचाननपराक्रमो मंदरमथ्यमानक्षीरनीरधिडिंडिरपिंडपांडुरयश-प्रसरधवलितदिगंतः सकलभूमंडल. भोक्ता पुत्रः, ततः परितुष्टो राजा पारितोषिकमहादानेन परितोष्य निमित्तपाठकान् विसर्जयतिस्म. राज्ञी / न च परितुष्टा सुखेन वहति गर्भ. देवपूजाभयदानाद्यनेकसंपूरितदोहदा च संपूर्णेषु दिवसेषु प्रसूतिवासरे / रत्नपुंजमिव स्वप्रभाविस्तरसमुद्योतितसूतिगृहं सूतेस्म प्रमुदितासो पुत्रं, निवेदितं च तजन्म हर्षोत्तालप्रव धानस्तनतटलुठन्मुक्ताहारया चंद्रधाराभिधानया दास्या नरपतये. दत्तं तत्श्रवणदृष्टेन तेन तस्याः सप्तमकुला-- | वधिनिर्वाहकारितोषदानं, प्रवर्तितं च सर्वस्यामपि नगर्यो वादितानंदमदलसंदोहमहावर्धापनकं, दापितानि / | हिरण्यादिमहादानानि, शोधितानि सर्वाण्यपि कारागृहाणि, मुक्तन्यशेषाण्यपि बंदीकृतजनवृंदानि. तदेवं गी तवादननर्तनखादनपानप्रदानादिप्रमोदेन निवर्तितप्राये पुत्रजन्ममहोत्सवे सिद्धार्थनामा ज्योतिःशास्त्रपरमर| हस्यवेदको नरपतिना समाहूय पृष्टो यथा निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशी गृहावलोकनेति. ततस्ते- " 102 / / Page #105 -------------------------------------------------------------------------- ________________ बिबिज - नोक्तं यदाज्ञापयति देवः, समाकर्णयत तावदयमानंदनामा संवत्सरः, ऋतुः शरत्कालः, मासः कार्तिकः, चरित्र | तिथिर्भद्राद्वितीया, वारो बृहस्पतिः, नक्षत्रं तु कृतिका, राशिर्वृषः, योगो धृतिः, प्रशस्तग्रहनिरीक्षितं लग्नं, // 103 // उच्चस्थिताः सर्वे ग्रहाः, ऊर्ध्वमुखा होरा, एकादशस्थानस्थाः शुभदाः पापग्रहा इतीदृशे राशौ जातः कुमा / रोऽयं. ततो हे देव भविष्यत्ययं विपुलश्रीरपरिमितविक्रमादिगुणो महानरेंद्र इति. ततो राज्ञा प्रोक्तं हे आर्य न के एते राशयः? के चामीषां गुणा इति ज्ञापयत तावद्यदि संगतं भवति. सिद्धार्थेनोक्तं देव! राशयस्ताव वदेते द्वादश भवंति, तद्यथा-मेषो, वृषो, मिथुनः, कर्कटः, सिंहः, कन्या, तुला, वृश्चिको, धनुः, मकरः, कुंभो, मीन इति. गुणाश्च संक्षेपतोऽमीशाममी, तद्यथा-चक्षुलोलो बलो रोगी / धर्मार्थकृतनिश्चयः // जलभीरुः प्रियः स्त्रीणां / कृतज्ञो राजपूजितः // 1 // चंडकर्मा मृडुश्चांते / प्रवासी मेषसंभव // अथ मृ. व त्युभवेत्तस्य / किलाष्टादशवत्सरे // 2 // पंचविंशतिवर्षाणां / पर्यते वा कथंचन // भ्रष्टताभ्यां पुनर्जीवे19 च्छतमेकं यतस्ततः // 3 // कृतिकास्वर्धरात्रेऽसो। चतुर्दश्यां च मंगले // भोगी दाता शुचिर्दक्षः / स्थूल- | E] गंडो महाबलः // 4 // अर्थवानल्पभाषी च / स्थिरचित्तो जनप्रियः // परोपकारी कांतश्च / बहुपुत्रश्च | व शौर्ययुक् // 5 // तेजस्वी रागबहुलः | कंठरोगी सुमित्रकः / सविलासगतिः सत्यो / लांछनी स्कंधगंडया | 103 // Page #106 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 104 // // 6 // एवं गुणगणोपेतो। वृषजातो भवेन्नरः // स समानां शतं जीवेत् / पंचविशतिको यदि // 7 // न मृतश्चतुष्पदतो / मरणं रोहिणीबुधे // मिष्टान्नो दृष्टिलोलश्च / मैथुनासक्तमानसः // 8 // धनाढ्यः करुवणोपेतः / कंठरोगी जनप्रियः // गांधर्वनाट्यकुशलः / कीर्तिभागी गुणोत्कटः // 9 // दुःखितः प्रथमं भृत्वा। न पश्चात श्रीमान् भवत्यसौ // कुतुहली प्रगल्भश्च / विज्ञानी स भवेत्तथा // 10 // गौरो दीर्घः पटुचि / / a मेधावी च दृढव्रतः // समर्थो न्यायवादी च / मिथुनोभृतमानवः // 11 // जले तस्यापमृत्युः स्या-द्वत्सरे किल षोडशे // अशीतिको म्रियेतासी / पोषमासे जलानले // 12 // कार्यसारो धनासारो / धर्मिष्टो गुरु-नि | वत्सलः // शिरोरोगी महाबुद्धिः / कृशांगः कृतवेदकः // 13 // प्रवासशीलकः पांथो / बाल्ये दुःखी सुमि-19 त्रकः॥ भृत्यसेव्यो महान् वक्रो / बहुभार्यः पुत्रवांस्तथा // 14 // हस्ते श्रीवत्सशंखाभ्यां / युक्तः कर्कटकोद्भवः // पतनेन म्रियेतासौ। वर्षाणां विंशतौ नरः // 15 // दशवर्षस्य वा मृत्यु-स्त्रयोविंशतिकस्य वा॥ | अशीतो वा पुनः पौषे / मृगशीर्षे सिते निशि // 16 // श्रीमान् मानी क्रियायुक्तो / मद्यमांसप्रियस्तथा॥ देशभ्रमणशीलश्च / विनीतः शीतभीरुकः // 17 // क्षिप्रकोपी सपुत्रश्च / जननीजनवल्लभः // व्यसनी प्रकटो लोके / पिंगनेत्रः क्षुधार्तिकः // 18 // अल्पप्रज्ञो नृपे भक्तो / मिष्टान्नी विक्रमी तथा // पश्चाद्वि To RIDDOO GOODOO ROOOOOD 104 // Page #107 -------------------------------------------------------------------------- ________________ भुवन जिन METERMS M 5 रागी जायेत / सिंहे जातो मनुष्यकः // 19 // पंचाशत्को म्रियेतासो / यदिवाशीतिको मघो // मघासु | चरित्रं | जीवितं मुंचे-पुण्यक्षेत्रे शनैश्चरे // 20 // विलासिनीजनालाद-दायको धनपूरितः // दाता दक्षः कविः। वृद्ध-भावे धर्मपरायणः // 21 // सर्वलोकप्रियो नाटथे / गांधर्वव्यसने रतः // प्रवासशीलः स्त्रीदुःखी / / नेत्ररोगी च निर्भयः // 22 // कटयुदरविशालश्च / कन्याजातो भवेन्नरः // शिरोरोगाजलादनेः / शस्त्राविंशतिवार्षिकः // 23 // त्रयोविंशतिको वापि / म्रियेतासो ततः परं // अशीतो मूलनक्षत्रे / वैशाखे बुध वासरे // 24 // अथातिरोषणो दुःखो / स्फुटभाषी क्षमान्वितः // चलाक्षश्रललक्ष्मीको / गृहे दर्शितवि-न क्रमः // 25 // वाणिज्यदक्षो देवानां / पूजको मित्रवत्सलः // प्रवासी सुहृदामिष्ट / उदारः सत्यभाषणः / // 26 // अलुब्धः संविभागी च / दीर्घनेत्रो दयापरः // निपुणः संग्रही चैव / तुलाजातो भवेन्नरः // 27 // म्रियते विंशतौ कुड्य-पातादिभ्योऽथवा पुनः // अशोतावनुराधासु / ज्येष्टमंगलवासरे // 28 // बाल्यप्र. वासी क्रूरात्मा / शूरः पिंगललोचनः // परदाररतो मानी। निष्ठुरः स्वजने जने // 29 // सहसावातलक्ष्मीको / जनन्यामपि दुष्टधीः // धूर्तश्चौरोऽफलारंभी। वृश्चिकोदभूतमानवः // 30 // वृश्चिकाद्वाहेश्चौराद्वा | म्रियतेऽष्टादशाब्दकः // पंचविंशतिको वापि / ततो जीवति सप्ततिं // 31 // शूरः सत्यो धिया युक्तः / / |" ADHE / 105 Page #108 -------------------------------------------------------------------------- ________________ E भुवन चरित्र / 106 // MER of कि जिन मिल जा सात्विको जननंदनः // शिल्पविज्ञानसंयुक्तो / धनाढ्यो वरनायकः // 32 // मानी चारित्रसंपन्नो / ललि-10 | ताक्षरभाषकः // तेजस्वी स्थूलदेहश्च / कुलनो राजपूजितः // 33 // दरिद्रः पश्चिमे काले / मित्रद्वेषी | कलिप्रियः // छिद्रपादांगुलीयुक्तो / धनुर्जातो भवेन्नरः / / 34 / अष्टादशे भवेन्नो चे-मृतोऽसौ तर्हि सप्ततौ // आषाढमासे म्रियेत / श्रावणे शुक्रवासरे // 35 // स्वजनेष्टो वशः स्त्रीणां / पंडितः शीलसंयुतः॥ गीतज्ञो लांछनी गुह्ये / पुत्राढयो मातृवत्सलः। 36 // धनी त्यागी सुरूपश्च / शीतालभरिबांधवः // परिचिंतितसौख्यश्चा-स्थिरारंभः कुतुहली // 37 // मकरोत्थो मृतो नो चे-द्विशतौ सप्ततौ ततः // रेवत्यां म्रियते शला-नभस्ये शनिवासरे // 38 // दातालसः कृतघ्नश्च / गजेंद्रतुरगस्वनः॥शालूरकृक्षिनिर्भीको। धनभोगी सुसक्थिकः / 39 // स्तब्धदृष्टिश्चलो हस्ते / मानविद्याकृतोद्यमः // पुण्याढयः स्नेहहीनश्च / भोगी शुरः कविस्तथा // 40 // गुणज्ञः परकायें च / भाषकः कुंभसंभवः // सप्तविंशतिवर्षे चे-व्याघेण न हतस्तदा // 41 // सप्ताशीतितमे वर्षे / मासे भाद्रपदे तथा / म्रियते मानवः क्वापि / नीरपतनसंभवात् // 42 // गंभीरचेष्टितः शूरः / पटुवाक्यो नरोत्तमः॥ क्रोधी राज्ञो रणश्रेष्टो / न त्यागी बंधुवत्सलः॥४३ / / गांधर्ववेदको नित्यं / सेवकश्चेतरे जने // गच्छति त्वरया मागें / निर्लजः प्रियदर्शनः // 44 // सत्यो Offaloo ME DEDEO DODESI Maa EL al|| 106 // Page #109 -------------------------------------------------------------------------- ________________ भुवन // 107 // देवगुरूपास्ति-रतः प्रभूतशत्रूकः // विभूषानिरतो दक्षो / लोलाक्षः पारदारिकः // 45 // धन प्रयोऽ. a स्थिरो नम्रो / मीने जातो मनुष्यकः // मृत्युरष्टादशे वर्षे / पंचोनाशीतिकस्य च // 46 // तदेवं देव ये। प्रोक्ता / मेषादीनां गुणा मया // एते पूर्व स्वशिष्येभ्यः / सर्वज्ञेन निवेदिताः // 47 // तद्यथा-ज्योतिवर्ज्ञानं निमित्तं च / तथान्यदपि तादृशं // अतींद्रियार्थ तच्छास्त्रं / सर्वं सार्वज्ञपूर्वकं // 48 // ततोऽत्र | व्यभिचारो यः। केवलं नरदोषतः / विभागं ही न जानाति / शास्त्रस्याल्पश्रुतो नरः / / 49 // एवं च स्थिते-ऋरग्रहैन दृष्टाश्च / बलवंतश्च राशयः॥ ततोऽमीषां गुणाः सत्या / नान्यथेत्यवधारय / व ततोऽकलंकराजेनोक्तमेवमेतन्नास्त्यत्र संदेहः, सम्यगावेदितमायेंणेति दानसन्मानादिना संपूज्य विसर्जितः / a सिद्धार्थः, प्रतिष्टितं च महानंदपुरस्सरं समुचितसमये कुमारस्य बलिरिति नाम. वर्धते चासौ पंचधात्रीव परिगृहीतः सन्निहितपुण्योदयो महासुखेन, बालादप्यतिपरिचितीभृतः संनिहितोऽस्य सद्बोधः, न मुक्तं / न च पूर्वभवादेव सन्निधानं सम्यग्दर्शनेन, ततोऽत्यर्थममुं हर्षयति देवदर्शनं, सुखयति गुरुजनांहिवंदनं, प्रणयति स्वाध्यायादि श्रवणं. ततः पुण्योदयादिप्रभावेन तेन शीघ्रमेवाधीताः कलाः, कौमार्यादपि च | | पुष्टपुण्योदयाकृष्टा संनिहितीभूताऽस्य गुरुता, न मुंचति क्षणमपि स्थिरता, अभ्यर्णीभवति गंभीरता, [MRDOG DECID OICE IS ME TO E CHRID RIDE Page #110 -------------------------------------------------------------------------- ________________ भुवन // 108 // / प्राप्तश्चानुक्रमेण यौवनभरं रूपसौभाग्यप्रकर्ष च. ततस्तिष्ठति सदैव स कलावद्भिः कुमारैः सह शास्त्रवि- / / || चरित्र - नोदेन, कारयति देवगृहेषु स्नात्राणि, प्रवर्तयति पूजाः, विधापयति रथयात्राः, उत्सर्पयति गीतवादित्रव नृत्यपेक्षणीयादिभिर्जिनशासनं, दापयति दीनादीनां दानानि, शृणोति गुरुणां समीपे सदागम, तत्र च न | तस्य परिचितीभवति समस्तमपि चारित्रधर्मसैन्यं. ततो भीतभीतं भ्रमति दूरेण मोहमहाचरटबलं, ततो व | न स्पृशत्यमुं विषयरागः, न संचरति सन्निधाने द्वेषः, न यति समीपं वैश्वानरः, नासन्नमागच्छति | शैलराजः, न वसति चेतस्यपि पिशुनता, न दृष्टिविषयं भवति लोभः, न बाधते तस्य स्पर्शाभिलाषः | न जानात्यसो वार्तामपि रसलोलतायाः, न शृणोति कथामपि गंधवृद्धः, न क्षिपति चक्षुरपि मनोज्ञरूपेषु, न भाव्यते श्रोत्रमपि मधुरशब्देन, न निकटीभवति स्वप्नेऽपि कृपणता, न परिवसत्यंगेऽप्यविनयः. ततः | / केवलं विनयोपशममार्दवार्जवसंतोषजितेंद्रियत्वौदार्यगांभीर्थस्थैर्यशौर्यादिगुणमयशरीरस्य तस्य प्रसरति दिगंतमपि कोर्तिः, स्निह्यतोऽत्यर्थमेव तद्विनयादिगुणरंजितौ पितरो, नेच्छतः क्षणमपि तद्विप्रयोग. | प्रवर्तते च तस्य प्रतिगृहं गुणकथा. गीयंते सुरसुंदरीभिरपि सोत्कंठाभिस्तद्गीतानि, पव्यतेऽमरबंदिदै- | रपि सुकविकाव्योपनिबद्धानि शरच्चारूणि तच्चरितानि. तदेवं बलिकुमारगुणमयतां गते सर्वस्मिन्नपि 108 // PO INDIEO MOTEET RID ODOOR TEDO Page #111 -------------------------------------------------------------------------- ________________ भुवन चरित्रं / भुवने गाढं तदनुरागाक्षिप्ता मदनपरवशीकृतमानसाः स्वसोंदर्यातिशयतिरस्कृतरतिरंभारूपगर्वाः समग्र-19 | गुणरत्नरोहणभूमयो निजमहाविभूतिकलिताः समायाता युगपदेव बहुभवोपचितमहाभोगफलपुण्योद| याकृष्टाः स्वयंवरा एवानेकमहाभूपालवरकन्यकाः. दयितास्तासामतिप्रहृष्टेनाकलंकनरेंद्रेणावासप्रासादाः. | ततो देव्या सुदर्शनया राज्ञा च द्वाभ्यामपि लक्षिततद्वतप्रतिपत्तिभावाभ्यां युगपदर्शयित्वा महाप्रश्रय-न | मेकांजलिं बध्ध्वा प्रार्थितो बलिकुमारः, वत्स यदावां पितरौ गणयसि, धर्मस्य च सारमवैषि, एताश्च | त्वदगुणश्रवणाकृष्टमनसो महानरेंद्रर्निजदहितरः प्रेषिताः समायाता निराशीभूय व्यावृत्य गच्छंत्य महच्चित्तबाधाकारणमित्यवगच्छसि. तदा गृहाण तावदेतासां मंगलपूर्वकं पाणीन, दर्शय च बृहन्मनोरथैः / जसमायातानामेतासां वराकीणां स्वराज्यसंभोगसुखानि. दृष्टभवद्राज्यसुखेष्वमासूपरतेषु परिपाल्य विपु. H लराज्यं, निवेश्य तद्भारं निजपुत्रे यदन्यस्किमपि चिंतितं तदपि कुर्यास्त्वं. इत्येवमपि पितृवत्सलस्य तव न Hन किमपि शूणं भविष्यतीति. ततो बलिकुमारेण चिंतितमहो महानिर्बधः पित्रोः, एक एवाहं चानयोः / #पुत्रः, ततो यद्येतद्वचनं लंघयामि तदा महदार्तमेतयोरुत्पद्यते. तस्माद्यन्मया चिंतितं तत्कालांतरेऽपि | निश्चितं करिष्यामि. सांप्रतं तावदेतयोः समाधानमुत्पादयामीत्येवमुपभोक्तव्यानि भोगफलकर्माणीत्यु HEROबन जEDETERMORNER // 109 // Page #112 -------------------------------------------------------------------------- ________________ भुवन चरित्रं // 110 // / त्पन्नाभिप्रायेण प्रतिपन्नं मातापितृवचनमकामेनापि बलिकुमारेण. ततस्ताभ्यां ताभिः सहास्य कारितो || - विशिष्टलग्ने महाविभृत्या पाणिग्रहणात्सवः. ततोऽकलंकराजेन कारितं कुमारयोग्यं क्रीडाशैलशिखरजल- वाहिनीसरःपंक्तिपुष्करिणीसंयुतं महोपवनशोभितं रमणीयं मध्ये महाभवनमेकं. पार्श्वतस्तु तद्भार्याणां | | योग्याः कारिता रम्यमहाप्रासादाः. ततो द्वात्रिंशत्पात्रनिबद्धनाटकानि प्रेक्षमाणस्ताभिः सह पूर्वभवो न चितदेवलोकोपमविपुलान् भोगाननुभुवन् प्रागुक्तविधिना धर्म च कुर्वाणो गमयतिस्म बलि कुमारो बहुनि / | दिनानि. ततश्विरपालितराज्येन भवविरक्तमनसाऽकलंकराजेन जिनदीक्षां जिघृक्षुणा निवेशितः स्वपदे जो सौ, स्वयं तु प्रतिपन्नो भगवतः कुवलयचंद्रकेवलिनः समीपे दीक्षा, कृत्वा च ती तपश्चरणं स्वल्पैरेवन न दिवसैमोहादिरिपुक्षयं कृत्वा जगाम निर्वृतिपुरीमसौ. देवी सुदर्शनापि राज्ञा सह दीक्षा प्रतिपद्य शुद्धां च तां परिपाल्य गता देवलोकं. बलिरपि तेनातिपुष्टीभृतपुण्योदयेन विहितो महानरेंद्रः, साधिताश्च तेन तत्पूर्वजैरप्यसाधिता अनेके मांडलिकसामंतसीमालचरटाः. ततः पालितं तेनोपशांतिडिंडिमडंबरं चत्वारिंशत्पूर्वलक्षाणि निःकंटकं महाराज्य, विंशतिश्च पूर्वलक्षाणि तेन कौमार्येऽतिक्रांतानि. एवं षष्टिपूर्वल णे यावदतिगुव्यों देवानामपि मनश्चमत्कारिण्यः कारितास्तेन जिनशासनोत्सर्पिण्यः, विहित // Page #113 -------------------------------------------------------------------------- ________________ भुवन तस्थानेषु तेन जिनमंदिरजीणोंद्धाराः, कारितानि च स्वदेशेऽनेकग्रामादिषु नूतनान्यपि महाजिनायत-- चरित्र नानि. सर्वत्र वर्तिता महत्यो रथयात्राः, दूरं वृद्धिमुपनीतो जिनधर्मः, भुक्ताश्च सुराणामपि स्पृहणीया मन 111 / हाभोगाः. ततोऽन्यदा चतुर्दशीदिवसे उपोषितेन सूर्यास्तप्तमये देवार्चनं कृत्वा रजनिं स्वाध्यायादिनिर तेन सामायिकपौषधविधिना शुभभावेनातिवाह्य तद्विरामे विशेषतः संनिहिते सबोधादिचारित्रधर्मसैन्ये चिंतितं बलिनरेंद्रेण, पश्यताहो इतरेणेव मयापि विषयामिषलवमात्रगृद्धेन लब्ध्वाप्यतिदुर्लभमिदं बहु / - हारितं मनुष्यजन्म, यैश्च सागरोपमादिकालपर्यंतैरपि सुरलोकभोगैः प्राणिनो न तृप्यंति, तैः पंचदिन भाविभिरत्यसारैर्विडंबनाकल्पैरिहोपभुक्तः कथमिव तृप्तिरवाप्यते? तेनेह तस्वबुद्धया परिभाव्यमाने न | किमपि जीवलोके रमणीयमवलोक्यते. यद्यपि भ्रांतिमात्रतः किमपि रमणीयमिवाभाति देहिनांतदप्य| नित्यतामहाव्याधीवक्त्रकुहरगतमेव सर्व. तथाहि| मन्यते मृढा रूपयौवनाभ्यां रमणीयं निजशरीरं, ते च रूपयौवने कुष्टादिरोगैस्तथा विनाश्येते | यथा पूर्व सुरसुंदरीणामपि स्पृहणीयो भृत्वा भवति मातंगीनामपि जुगुप्सनीयः, रोगाभावे त्ववस्थितान | एव प्रतिक्षणं तद्विध्वंसका जरादयः. याप्याग्दशां सर्वेषामपि सारा प्रतिभाति लक्ष्मीः सापि महाक्लेशा To OEM जब जEO IS ME Page #114 -------------------------------------------------------------------------- ________________ रित्र भुवन // 112 नपि कुर्वतां न भवति, भवति चेत्तर्हि पश्यतामपि तथा विघटते यथा तत्सद्भावे जगतोऽपि गौरव्यो। व भृत्वा करोति पश्चात्परगृहेषु दासतां, दैवतः कथमप्यविघटितोऽपि म्रियमाणः सर्वथा परिहृत्यैव श्रियं न जति जन्मांतरे, तत्कस्तस्यां प्रतिबंधः? योऽपि प्रभुत्वाभिमानः सोऽप्यविवेकविलसितमेव, यतश्चक्रव. यपि क्षीणपुण्योदयो जीवन्नपि कोऽपि भिक्षां भ्रमतीति श्रूयते, दृश्यते च तदन्यप्रभुष्वध्यक्षमेवेदं. अथ न जीवन्न भ्रश्यति प्रभुभावात्तर्हि मृतश्चक्राधिपोऽप्युत्कृष्टतः सप्तमनरकपृथ्वीनारको भवति, तत्कथमितरेषां | प्रभुत्वसारताभिमानः! यद्यपि ममाज्ञाविधायिनो बहवः पुत्राः, स्नेहवती सुरूपा च भार्या, निदेशमात्रवर्ती शेषोऽपि परिजन इति मे श्लाघ्यः कुटुंबिभाव इति परिभावयंतः केचिद्यत्प्रेमपरवशीभवंति तदप्यविचारितरमणीयमेव. यतः स्वकार्यनिष्ट एव सर्वः पुत्रकलत्रादिकोऽभीष्टलोकः, स च तद्विसंवादे विसंव. न दत्येव, न चात्यंताभीष्टो रोगजगमरणादिभी रक्षितुं क्षमति. नियमाणैश्च स्तोकदिनांते सर्वमेव पुत्रादिच कमवश्यं परित्यज्यते, इति किं तद्रमणीयत्वेन ? यदप्यहं शृणोमि श्रव्यगीतानि, पश्यामि रमणीयरूपाणि, जिप्रामि सुगंधिगंधान्, आस्वादयामि मनोज्ञरसान्, स्पृशामि कोमलाभीष्टस्पर्शानिति केषांचिद्वि मणीयताभिमानः सोऽप्यज्ञानविजूंभितमेव. यतोऽस्मिन् क्षणे प्राप्ताः परिभुज्यमाना विषया यत्सुख Page #115 -------------------------------------------------------------------------- ________________ भुवन // 113 - मुत्पादयंति, ततोऽनेकगुणमेव समयांतरे तैरप्राप्यमाणैर्दुःखं, निरंतरप्राप्ती वा मृतानामकृतपुण्यकर्मणा-15 मवश्यं भाविनि तभ्रंशेऽनंतगुणमेव तद्विपाकजं दुःखं. एवमन्यदपि यत्किमपि कस्यचित्सांसारिकं वस्तु | भ्रांतिमात्रतो रमणीयमाभाति सत्सर्वमनंतदुःखफलमनित्यं चेत्यहमिदानीममि. तन्नूनं प्रेमदंडाभिघा तमर्छितेनेव. राजसखमदिरामत्तेनेव, विभवधत्तुरखादनविपर्यस्तेनेव निरर्थकान्यनर्थफलानि गोमतान्ये| तावंति दिनानि. तदपि यदि पश्याम्यधुना कथमपि भगवंतं कुवलयचंद्रकेवलिनं, ये चात्र भवमहो दधौ प्रवहणायिता अकलंकमहाराजस्य, तदा निश्चितमद्यापि स्वकार्यमहमप्यनुतिष्टामीत्यादिशुभचिं| तया प्रभाते पारितपौषधादिवतः शुचित्वमापन्नो देवार्चनं विधाय समुपविष्ट आस्थानमंडपे. भगवान् / चा कुवलयचंद्रकेवल्यपि बलिनरेंद्राभिप्रायं समयं च विज्ञाय समायातश्चंद्रपुरीनगर्यां बहिर्वर्तिनि मृगरमण | नाम्नि रमणीयोद्याने, विरचितं तदैव तत्र देवैः सुवर्णकमलं, उपविष्टस्तत्र भगवान् केवली, समागता- | च स्तत्र सुरखेचरनिवहाः, प्रारब्धा तेन तेषाममृतस्यंदिनी धर्मदेशना. तदागमनवार्ती च श्रुत्वा समागत. स्तत्र सर्वसामग्या हर्षोदंचितशरीरो बलिनरेंद्रः, तत्र पंचविधाभिगमेन त्रिप्रदक्षिणीकृत्य भक्तितः प्रणम्य, न चोपविष्टः शुद्धभूतले. ततो धर्म श्रुत्वावसरे प्रोक्तमनेन, भगवन्निरर्थकमेव बहु हारितेऽस्मिन्मनुष्यज-".११३॥ REE DOE HELP DESIDE REE DEO DED Page #116 -------------------------------------------------------------------------- ________________ भुवन चरित्र // 114 // MERMANEERINE - मनि मयेदानीं शरणमवातमिदं युष्मच्चरणयुगलं. ततः सफलीकुर्वतु भगवंतो मम कथमप्यधुनाप्येत- / / |न्मनष्यजन्मशेषमिति. ततः केवलिनाभिहितं हे महाराज! कियदेतदत्र जन्मनि त्वया हारितं! प्राक्तनं न किं किमपि न हारितं? यत्कथ्यमानमपि भयजनकं सकलभुवनाश्चर्यकारि च. ततो बलिनरेंद्रेणोक्तं स्वा| मिस्तदिदमेव तावत् श्रोतुमिच्छामि, तत्प्रसादं विधाय निवेदयंतु भगवंतः. केवलिना प्रोक्तं महाराज! सर्वायुषाप्येतत्कथयितुं न शक्यते, केवलं यदि भवतां कुतूहलं, तर्हि समाकर्णय संक्षिप्य किंचित्कथ्यते --इतोऽनंतकालात्परतो भवान् किल चारित्रधर्मसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्म. परिणामेनासंव्यवहारनिगोदपुरान्निःकाश्य समानीतो व्यवहारनिगोदेषु. ततो विज्ञातैतव्यतिकरैमोहादिभिः प्रकुपिते तस्तेष्वेव त्वमनंतकालं. ततः पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपंचेंद्रियतिर्यक्षु नरकेष्वना मनुष्येषु च नीतस्त्वं कर्मपरिणामेन, पुनः पुनरंतरा प्रकुपितैमोहादिभिर्व्यावर्त्य नोतोऽसि पश्चान्मुर निगोदादिषु. एवं तावद्यावामितोऽसि अतिदुःखितस्तैरनंतानंतपुद्गलपरावर्तान्, ततश्चार्यक्षेत्रेऽपि लब्धं | मनुष्यत्वमनंतवारान्, किंतु हारितं क्वचित् कुजातिभावेन क्वापि कुलदोषेण, क्वचिज्जात्यंधबधिरखंज| त्वादिवैरूप्येण, क्वापि कुष्टादिरोगः, क्वचिदल्पायुष्कत्वेन. एवमनंतवारान् धर्मनामाप्यज्ञात्वा भ्रांतस्तथैव च // 114 // RODODCOMDMRETED Ear Page #117 -------------------------------------------------------------------------- ________________ भुवन / / 115 // पराङ्मुखो व्याव-नेकपुद्गलपरावर्तानेकेंद्रियादिषु. ततोऽन्यदा श्रीनिलयनगरे धनतिलकप्रेष्टिनो जात-1 | / स्त्वं वैश्रमणनामा पुत्रः. तत्र च स्वजनधनभवनयौवनवनिताद्यनित्यमिदमखिलं ज्ञात्वापत्त्राणसहं धर्म / न शरणं भजत लोका इति वचनश्रवणाजाता ते धर्मकरणबुद्धिः, परं केवलं सापि कुदृष्टिसंभवा महापाप बुद्धिरेव परमार्थतः संजाता, तद्वशीकृतस्त्वं स्वयंभूनाम्नस्त्रिदंडिनः शिष्यत्वं प्रतिपन्नः, ततस्तदपि मानु षत्वं हारयित्वा व्यावर्तितो भ्रमितः संसारेऽनंतपुद्गलपरावर्तानिति. ततोऽनंतकालात्पुनरप्यंतरा लब्धं | / त्वया मानुष्यं. परं न निवृत्तासौ कुधर्मबुद्धिः शुद्धधर्मश्रवणाभावात्, तद्भावेऽपि सद्गुरुयोगाभावात्, क्वचिकि दालस्यमोहहेतुकलापात, क्वचित् शुद्धधर्मश्रवणेऽपि न निवृत्ताऽसौ शून्यतया तदर्थानवधारणाच्च, ज क्वचिच्चाश्रद्धानेन, ततः कुधर्मबुध्ध्युपदेशाद्धर्मच्छलेन पशुवधादिमहापापानि कृत्वा भ्रांतस्तथैवानंतa पुद्गलपरावर्तान्. _ ततो विजयवर्धनपुरे सुलसश्रेष्टिपुत्रेण नंदनेन सता त्वया यथाप्रवृत्तिकरणेन तच्छित्वा कृतान्यतः| सागरोपमकोटाकोटोस्थितिकान्यायुर्वर्जमोहादिसप्तकर्माणि, गतश्च ग्रंथिप्रदेशं यावत्, परं तां छेत्तुं नाल| मभवः ततो व्यावर्तितस्तथैवाश्रद्वानरागद्वेषादिभिरेवं यावदनंतवारान् व्यावय॑ धृतस्त्वं प्रतिवेलमनं- " 115 // Page #118 -------------------------------------------------------------------------- ________________ भुवन चरित्रं TaTola TET IT IS THEIR RELETET MERITa Tool in IE तकालं. अन्यदा मलयपुरे इंद्रराजसूनिविश्वसेनभवेऽपूर्वकरणेन भिन्नो ग्रंथिस्त्वया. ततोऽनिवृत्तिकरण | प्रवेशादिक्रमेण लब्धमेतावतः कालात् सम्यक्त्वरत्नं त्वया. ततो मोक्षतरुमूलमतिदुर्लभमपीदमवाप्य | हारितं त्वया कुदृष्टिरागवशेन. पुनः कदाचिद्धनश्रेष्टिसुतसुभगभवे लब्ध्वैतन्नाशितं स्नेहरागात्, गृहपति| पुत्रसिंहजन्मनि ध्वंसितं विषयरागात्, जिनदत्तदुहितृजिनश्रीभवे समुच्छेदितं द्वेषात्. ततो ब्राह्मणज्वल|नशिखधनंजयराजपुत्रकुबेरधनाढ्यसुतपद्मसोमदत्तभवेषु यथासंख्यमेव च हारितं त्वया सम्यक्त्वरत्नं / | क्रोधमानमायालोभेभ्यः. एवमन्यत्रापि मोहादिशत्रुवशाद्भवता हारितमेतदसंख्यातभवेषु. धर्मश्रेष्टिसुत संदरजन्मनि हिंसातः, देशविरतिर्माणिभद्रभवे तु मृषावादात्, सोमदत्तभवेऽदत्तादानात्, दत्तजन्मनि | न मैथुनात्, धनबहुलश्रेष्टिभवे परिग्रहात्, रोहिणीश्राविकाजन्मनि विकथानर्थदंडात्. एवं देशविरतिरप्यपवारापरमोहादिदोषतो निःशेषसुखहेतुभृता हारिता त्वयासंख्यभवेषु. ततोऽरविंदकुमारजन्मनि सर्वगुणो. परिवर्तिनी कथंकथमपि प्राप्ता सर्वविरतिरपि नाशिता त्वया क्रोधमानाभ्यां. पुनरमात्यसुतचित्रजन्मनिल हारिता सापि विषयसुखशीलतया. विजयसेनराजपुत्रभवे तु लब्ध्वा सर्वविरतिमारूढोऽसि त्वमेकादशगुणस्थाने. ततोऽपि व्यावर्तितो देहोपकरणमूर्छामात्रेण केनचिदिति. ततः श्रेष्टिपुत्रपुंडरीकभवे पुनः प्राप्ता | 116 // Page #119 -------------------------------------------------------------------------- ________________ सुनन // 117 // त्वया सर्वविरतिः, अधीतानि चतुर्दशापि पूर्वाणि, एतावत्यपि पदवी नाशिता त्वया निद्रावशगेन. तदेव | चरित्र मनंतानंतपुद्गलपरावतेष्वित्थं मोहादिशत्रुवशगेन, हारितं निरर्थकमेव भवतानंतवारान्मनुष्यजन्म. ततः। | पद्मस्थलनगरे जातस्त्वं सिंहविक्रमराजसूनुः, तत्र पुनरप्यवाप्ता त्वया सर्वविरतिः, सा तत्र भवे चारा-1B | धिता सम्यक्, कृतश्च बहुमोहाद्यपचयः, नीतश्च पुष्टिं पुण्योदयः. ततो महाशुक्रदेवलोकं गत्वा समुत्पन्नः / | कमलाकरनगरे श्रीचंद्रनरपतेर्भानुनामा पुत्रः, तत्रापि तथैवाराधिता सर्वविरतिः, कृतश्चाधिकतरो मोहा द्यपचयः, विशेषतः पुष्टिं नीतश्च पुण्योदयः, ततो नवमग्रैवेयकेषु गत्वा संजातस्त्वं पद्मखडनग हो त्तमहाराजः, तत्रापि सर्वविरतिं सम्यगाराध्य मोहाद्यपचयं पुण्योदयपुष्टिं च परमप्रकर्षाद्विधाय जातः / न सर्वार्थसिद्धमहाविमाने. ततोऽपि च्युत्वा समुत्पन्नस्त्वमत्र महाबलिनरेंद्र इति. तदेतन्निजचरितं श्रुत्वा a संभ्रांतः समुत्थाय बलिनरेंद्रो लग्नः कुवलयचंद्रकेवलिनः पादयोः, अभिहितवांश्च हे भगवन्नतिदुष्टान मोहादिशत्रवः, ततो यावदद्याप्यस्मिन्नपि भवे मां न तथैव ते छलयंति तावत्प्रसाद विधाय मिलयत न चारित्रधर्मसैन्ये, उपायं च तं कथय येन ते मम न प्रभवंति, अहं तु करोमि तेषां विनाशं. ततः केवनलिना प्रोक्तं राजन् युक्तमिदं भवादृशां, अतो गृहाण मच्छिष्यवेषं, येन मेलये त्वां समीहितसैन्ये, उपा-"११७॥ Page #120 -------------------------------------------------------------------------- ________________ भुवन / / 118 OM DEEEEEEMEMEEMBER / यश्चायं रिपुक्षये-प्रतिपद्यस्व शेशसंत्यागेन चारित्रधर्ममेव शरणं, मात्याक्षीः क्षणमपि सर्वविरतिसंग, || चरित्र | अतिसंनिहितांश्च कुरु सद्बोधसम्यग्दर्शनसदागमान्, शेषमपि प्रशममार्दवार्जवसंतोषतपःसंयमसत्यशौचा|किंचन्यब्रह्मचर्यशीलांगादिबलमुत्कर्षय ? ततः सद्बोधसदागमोपदिष्टविधिना गाढमवलंबितसत्वो यथोक्ताव नंतसैन्यसहितस्तैमोहादिशत्रुभिः सह कुर्यास्त्वमहर्निशं महासमरं, ततश्चारित्रधर्मसैनिका भवतः सहाया / / भविष्यति, स्वमपि तेषां सहायो भृत्वा सर्वथैव मोहारिबलक्षयं कृत्वा भविष्यसि निर्वृत्तिपुरिपरमेश्वर / इति. तदेतत्केवलिवचनमाकर्ण्य हृष्टेन दुर्घटाः खल्वीदृश्यः सामग्यूः पुनरपीति परिभाव्य ज्ञाततत्वेनैव बलिनरेंद्रेण पट्टमहादेवीरतिसुंदरीसंभवस्य नयसाराभिधस्य ज्येष्टपुत्रस्य कृता स्वपदे स्थापननिरूपणा. स्वयं न तु जिनायतनपूजामहादानामारीसमुद्घोषणनिरूपणादिमहोत्सर्पणापूर्विकां नृपतिमांडलिकमंत्रिसामंतपो राणां पंचभिः शतैः कतिपयांतःपुरीकाभिश्च सह केवलिसमीपे विधिवजग्राह दीक्षा, अनुष्ठितवांश्च सर्वाःमेव गुरुप्रदत्तशिक्षां. सद्बोधपुण्योदयप्रभावाच्च स्वल्पैरेव दिवसैरधीतानि तेन द्वादशाप्यंगानि. जातश्चाने कातिशयसंपन्नः, ततः समयं विज्ञाय कुवलयचंद्रकेवलिना निजपदे व्यवस्थापितोऽसो. समर्पितश्च सों ऽपि तस्य गच्छः, स्वयं तु शैलेशीकरणभवोपग्राहिकर्मनिर्जरणक्रमेण गतो निर्वृत्तिनगीं. बलिराजर्षिसू. " 118 // Saateia MainaliaWEREE HERa Dhoo Page #121 -------------------------------------------------------------------------- ________________ 119 // नाला न जानामिन D जरिरपि सद्बोधसदागमोपदिष्टविधिना समरे मोहारिवलं निःकंदयन्ननेकग्रामदेशेषु तद्विडंबनाभ्यो भूरि- || चरित्रं a लोकं विमोचयन् विजहार. अन्यदा स्वप्रमत्तगुणस्थानकमागतेन प्राप्तोऽनेनाकस्मादपि विशुद्धाध्यवसाय- लक्षणः क्षपकश्रेणिखड्गयष्टिः, तया निर्मूलत एव निहताश्चत्वारोऽप्यनंतानुबंधिनः क्रोधादयः, ततः समूलकाषंकषितोऽविशुद्धमिश्रविशुद्धरूपत्रययुक्तो मिथ्यादर्शनः, ततोऽपूर्वकरणगुणस्थानं स्पृष्ट्वा गतोऽसा| वनिवृत्तिबादरगुणस्थानं, तत्र च प्रारब्धा मूलत एवोच्छेदयितुं प्रत्याख्यानावरणाभिधाना अष्टो कषायाः, | | तेषु चाहतेष्वेव नरकगतिनरकानुपूर्वीतिर्यगानुपूर्वी. एकद्वित्रिचतुरिंद्रियाणां चतस्रो जातयः, आतपो-- व द्योतस्थावरसूक्ष्मसाधारणेतिनामकर्मणस्त्रयोदश भेदाः, निद्रानिद्राप्रचलास्त्यानर्धिलक्षणास्तिस्रो निद्राश्च / क्षयं नीताः, ततोऽर्धक्षपिता अष्टो कषायाः निःशेषिताः, ततो नपुंसकवेदः, तदनंतरं तु हतं हास्यरत्यर- | प्रतिशोकमयजुगुप्सालक्षणं भयषट्कं, ततः पुरुषवेदः, ततः संज्वलनक्रोधः. ततो मानः. ततो माया, तI तोऽपि निहतः संज्वलनलोभः, यश्च निहन्यमानः सूक्ष्मीभ्य नष्ट्वा निलीनः सूक्ष्मसंपरायनाम्नि दशमे | सोपाने, तत्रापि तेन पृष्टतो गत्वा निहतः सोऽपि क्षपकश्रेणिखडगयष्ट्या. . तदेवमष्टाविंशतिसोदर्यमनुष्यारमके पतिते मोहराजे अस्खलितश्चलितो बलिराजर्षिः सूरिरुत्पत्य 119 // OMHDDOODLED MODM DID LADEI ELEGE Page #122 -------------------------------------------------------------------------- ________________ सुनन नलिन / / 120 // निज निज निजि MRREE गतः क्षीणमोहगुणस्थानके सिद्धिसोधस्य द्वादशे सोपाने, तत्र मतिश्रुतावधिमनःपर्यायकेवलावरणपंच चरित्रं रूपो निहतो ज्ञानावरणसामंतः, तथा दानलाभभोगोपभोगवीर्यातरायरूपः पंचप्रकारांतरायः, तथा निद्राप्रचलाचक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणा निहता षड्भेदा दर्शनावरणस्य. तदेवं घातिकर्मचतुष्टंय| लक्षणे महानायकचतुष्टये पतिते जातमनायकमकिंचित्करं च प्रायो रिपुसैन्यं, ज्ञानदर्शनावरणाभ्यां | चावृत्य धृतपूर्वे प्रकटीभृते बलिराजर्षिमहासूरेः सकलपदार्थसार्थावभासके केवलज्ञानकेवलदर्शने. ततः / | समारूढोऽसौ सयोगिकेवलिगुणस्थाननाम्नि त्रयोदशसोपाने. ततः प्राप्ताः सर्वेऽपि चारित्रधर्मादयः परमो | त्कर्ष, न मात्यंगेषु कोऽपि तत्सैन्ये. बलिकेवलिनापि ततःप्रभृति सविशेषाणि मोहादिमर्माणि प्रकाश्य | | बहुतरेषु देशेषु मोचितास्तद्विडंबनाभ्यः प्रचुरलोकाः. सांप्रतमत्र युष्मत्प्रभृतिलोकानां तद्विमोचनार्थमा| यातः स च मोहारिबलिकेवली दुःखमोचितपरितुष्टैः कृतापरभुवनभानुनामाहमेवास्मीति. तदेतदाकर्ण्य हर्षभरतो रोमांचितशरीरश्चंद्रमौलिभूपालः समुत्थाय तच्चरणयोर्विलग्य च प्रोक्तवान्. भगवन् ! साधूपकृता व वयं निजागमनेन. विशेषतस्त्वनेनागमसर्वस्वरूपावबोधदेन निजचरितकथनेन. ततः केवलिना प्रोक्तं महाराज! निजचरितं स्वयमेव कथयितुं न युक्तं, तत्कथने हि स्वगुणोत्की-|१२० / / DDDDDDDDDDDal Page #123 -------------------------------------------------------------------------- ________________ भुवन - चरित्रं // 121 // / तनकर्तव्यमापद्यते. तच्च धर्मनीतिविरुद्धं. परं युष्मदादीनामुपकारकमवेक्ष्य संक्षेपतस्तदपि कथितं, वि स्तरतो हि सर्वायुषाप्येतत्कथयितुं न शक्यते, यतो न केवलमेवंविधं ममेवैकस्य चरितं, किंतु प्रायः सर्वजीवानामप्येवंविधमेव चरितं विज्ञेयं. चतुर्दशरज्ज्वात्मके लोके न तदेकेंद्रियेषु स्थानं, न तद् द्वित्रिचतु| रिंद्रियाणां रूपं, नासौ जलस्थलखचरपंचेंद्रियतिरश्चां व्यक्तिः, न सा नरकपृथ्वी, न स एतासु नरका वासः, न तन्मनुष्यग्रामनगरादिस्थानं यत्रानंतशो वारानीमे जीवाः समुत्पन्नाः. भवनपतिव्यंतरज्योतिष्कच सौधर्मशानदेवलोकेष्वपि नास्ति तत्स्थानं यत्राप्यनंतशो नोत्पन्नाः. सनत्कुमारादिष्वपि देवलोकेषु नव-न | ग्रैवेयकपर्यंतेष्वपि देवेषु प्रायो नास्त्यसौ देवो यत्स्थानेऽनंतवारान् सर्वे जंतवो नाभवन्. इह संसारे न / तत्सुखं दुःखं वा यदनंतशस्तैर्नानुभूतं. आर्हतमपि लिंगं द्रव्यतोऽनंतवारान् एकैकेनापि प्रतिपन्नं त्यक्तं च.न एतच्च सर्वमस्मजीवस्यापि सामान्यतोऽनंतकालांतरालभवभ्रमणेन भणितमिष्टव्यं, व्यक्तितस्तु नोक्तं अनंतकालभणनीयत्वात्, आयुषस्तु संख्येयत्वात, वाचश्च क्रमवर्तित्वादिति. तस्मादशरणेन मयाप्यनंतदुःखलक्षाण्यनुभूतानि, प्रतिपन्नकुधर्मशरणेनापि तथैव सविशेषाणि. // 121 // ततोंगीकृतसम्यग्जिनधर्मशरणेन वासुदेवत्वसुमानुषत्वचक्रवर्तित्वसुखान्येवानुभूतानि, अथानंतानि / " WEREDEER Page #124 -------------------------------------------------------------------------- ________________ भुवन - शाश्वतानि च निर्वृतिपुरीसुखान्यनुभविष्यामीत्यस्माकमपि स एव सम्यग्जिनधर्मः शरणमस्तु, तवापि सन। चरित्र एव शरणं भविष्यति, नान्यः. ततः संवेगभरप्रवृत्तवाष्पजलप्लावितलोचनेन प्रोक्तं चंद्रमौलिक्षितिपालेन / / यथा पूज्यैरादिष्टं तथैवैतत्, परोपकारैकचित्तवृत्तिभिर्भवद्भिर्मदनुग्रहायैव कृतोऽयं व्यापकगंभीरार्थनिजच-न | रितकथनप्रयासः, अन्यथा भवजलधितीरमागतानां सिद्धिनिःशेषस्वकार्याणां भवतां किमेतेन ? परं भगवनव्यवहारनिगोदेभ्यः कियंतो जीवा एककालं निर्गच्छंति ? केवलिना प्रोक्तं-सिझंति जत्तिया खलब / / इहयं ववहाररासिमझाओ // इंति अणाइ वणस्सइ-मज्झाओ तत्तिया चेव // 1 // ततो राजाभि| हितं भवत्वेवं, केवलं सर्वेऽपि तन्निर्गता जीवाः किमेतावतः कालात् सिध्ध्यंति ? केवलिना प्रोक्तं, बहवो भव्यास्तावदेतावतः कालात सिद्धयंति. अन्ये तु स्वल्पात्, अपरे तु स्वल्पतराद्यावत्केचिन्मरुदेवास्वामि| नीवत्स्वल्पेन कालेन सिध्यंति. अभव्यास्तु कदाचिदपि न सिध्ध्यंति. ततो निःसंदेहपरिणतधर्मेणोक्तं - चंद्रमौलिराजेन, हे भगवन् ! स तर्हि सम्यग्जिनधमों मम शरणं युष्मच्चरणसाक्षिकमेव साधु भवतु, न किमिह विलंबितेन? मुच्यतामेषोऽपि जनो युष्मत्प्रसादेन मोहारिबलविडंबनाभ्यः. ततो बलिकेवलिना। भ्यधायि राजन्नेतदेव युक्तं. ततः प्रहृष्टात्मना तेनापि चंद्रवदनाभिधानं स्वपुत्रमात्मपदे व्यवस्थाप्य क-" 122 // Page #125 -------------------------------------------------------------------------- ________________ भुनन चरित्रं // 123 // 回回回回回回回回回回回回回回回回回回回回 म तिपयकलत्रमंत्रिसामंतादिसमन्वितेन प्रतिपन्नस्तथैव महद्विभृत्या तदंतिके संयमः, गृहीता चाल्पदिनैरेव ज सर्वापि शिक्षा, अधीतानि चतुर्दशापि पूर्वाणि, समारुढो गुरुगुणेषु, समये च निवेशितोऽसौ केवलिना व स्वपदे, समर्पितश्च तस्य सर्वोऽपि गच्छः, स्वयं तु देशोनानि चत्वारिंशत्पूर्वाणि सर्वपर्यायं परिपाल्य त-न ज दंते शैलेशीकरणकरवालेन मोहारिबलस्य हतशेषवेदनीयायुर्नामगोत्राख्यभवोपग्राहिकर्मचतुष्टयं निःशेष-- यित्वा चारित्रधर्मसैन्यं सर्वमपि प्रकर्षवतीभुन्नतिं नीत्वा समस्तसंसारदुःखप्रपंचविप्रमुक्तः सर्वशरीरकर्मसंबंधं प्रविहाय संजातो निवृत्तिपुरोपरमेश्वरो बलिमहानरेंद्रर्षिकेवली. // इति श्रीमदिंद्रहंसगणिविरचितं श्रीभुवनभानुकेवलिचरित्रं समातं // श्रीरस्तु // आ ग्रंथनी प्रति जामनगरना अचलगच्छना ज्ञान-भंडारमांथी मुनिमंडलाग्रेसर श्री गौतमसागरजी महाराज मारफत मली तेथी तेमनो आभार मानवामां आवे छे. आ ग्रंथ श्रीजामनगरनिवासी शाह विठलजी होरालाले स्वपरना श्रेयमाटे पोताना श्रीसूर्योदय | छापखानामां छापी प्रसिद्ध कयों छे. // श्रीरस्तु // // 123 // Page #126 -------------------------------------------------------------------------- ________________ SN // इति श्रीभुवनभानुकेवलिचरित्रं समाप्तम् //