SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भुवन // 113 - मुत्पादयंति, ततोऽनेकगुणमेव समयांतरे तैरप्राप्यमाणैर्दुःखं, निरंतरप्राप्ती वा मृतानामकृतपुण्यकर्मणा-15 मवश्यं भाविनि तभ्रंशेऽनंतगुणमेव तद्विपाकजं दुःखं. एवमन्यदपि यत्किमपि कस्यचित्सांसारिकं वस्तु | भ्रांतिमात्रतो रमणीयमाभाति सत्सर्वमनंतदुःखफलमनित्यं चेत्यहमिदानीममि. तन्नूनं प्रेमदंडाभिघा तमर्छितेनेव. राजसखमदिरामत्तेनेव, विभवधत्तुरखादनविपर्यस्तेनेव निरर्थकान्यनर्थफलानि गोमतान्ये| तावंति दिनानि. तदपि यदि पश्याम्यधुना कथमपि भगवंतं कुवलयचंद्रकेवलिनं, ये चात्र भवमहो दधौ प्रवहणायिता अकलंकमहाराजस्य, तदा निश्चितमद्यापि स्वकार्यमहमप्यनुतिष्टामीत्यादिशुभचिं| तया प्रभाते पारितपौषधादिवतः शुचित्वमापन्नो देवार्चनं विधाय समुपविष्ट आस्थानमंडपे. भगवान् / चा कुवलयचंद्रकेवल्यपि बलिनरेंद्राभिप्रायं समयं च विज्ञाय समायातश्चंद्रपुरीनगर्यां बहिर्वर्तिनि मृगरमण | नाम्नि रमणीयोद्याने, विरचितं तदैव तत्र देवैः सुवर्णकमलं, उपविष्टस्तत्र भगवान् केवली, समागता- | च स्तत्र सुरखेचरनिवहाः, प्रारब्धा तेन तेषाममृतस्यंदिनी धर्मदेशना. तदागमनवार्ती च श्रुत्वा समागत. स्तत्र सर्वसामग्या हर्षोदंचितशरीरो बलिनरेंद्रः, तत्र पंचविधाभिगमेन त्रिप्रदक्षिणीकृत्य भक्तितः प्रणम्य, न चोपविष्टः शुद्धभूतले. ततो धर्म श्रुत्वावसरे प्रोक्तमनेन, भगवन्निरर्थकमेव बहु हारितेऽस्मिन्मनुष्यज-".११३॥ REE DOE HELP DESIDE REE DEO DED
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy