________________ भुवन चरित्रं // 33 // ID HEREFORE SIDE alaram च सदृशी रससंज्ञा. अथ चैषां स्वभावविसंवादः सर्वत्र प्रतीत एव. एतच्चास्माकं वक्तुं न युज्यते यद- स्मभ्रातृसचिवदुहिता हिंसा, परं शत्रौ मित्रे च यथावब्रुवतामप्यस्माकं न काचिद्धानिः. ततः स्वभावामात्येनोक्तं, देव! किमनेन ? न खल्वनुभवंत एव न जानत्यमी सर्वमपि तच्चेष्टितं. ततः शिरो विधूय नखाच्छोटिकां च कृत्वा प्रोक्तं कर्मपरिणामभृपेन, अहो सत्यमुक्तं त्वया, सद्बोधो ह्यसौ, न न किमस्य विदितं न ? जानाति परं धूर्तस्तरुणश्चायं बृहत्पुरुषान् भणित्वा विप्लावयति चास्मान्. ततः कर्णों व पिधाय सद्दोधेनोक्तं, आः ! नैवमादिशत यूयं, युष्मत्प्रसादः सर्व एवायं, तद्गच्छामो वयं, यदस्मद्योग्यं / किमप्यत्र भवति तदादेष्टव्यं. ततः भूपतिनाभिहितमेवं करिष्यते, व्रजत यूयं. शिवा वः पंथानः संतु. न इति गतोऽसौ, निवेदितं च सर्वमपि निजस्वामिनस्तेन. इतश्च मातापित्रादिमरणदुःखदुःखितो वैश्रमणः व कुदृष्टिपुत्रिकया कारितो विशेषत एव धर्मकरणनिश्चयं, नीतश्चाकृष्य तन्नगरनिवासिस्वयंभूनाम्नस्त्रिदंडिनो न मठे, श्रावितस्तद्धर्मः, ग्राहितश्च प्रतिदिनमागमनाभिग्रहं, आगच्छंश्च पुनः पुनस्तावद्वासितो यावजग्राह | / तदीक्षां. ततो ग्राहितस्तेन स्वशिक्षा, करोति शोचवादं, स्नात्यगलितेषु नद्यादिजलेषु, प्रतिदिनमेव वारजा त्रयं, क्षालयति पुनः पुनस्ताम्रभाजनकोपीनाथुपकरणानि. ततश्चोपरते गुरौ जातस्तत्स्थाने, दिशत्यनव OTEESE BEDEO DEDEO DAOOLEE HD l // 33 //