SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भुवन // 34 // ialS HOTEL Tella fafa जिन रतमेवोन्मार्ग, दूषयति सन्मार्ग, द्वेष्टि सद्धर्मचारिणः, बहु मन्यते सर्वदेवात्मानं ततोऽन्यदेत्थं कुधर्मबुज चरित्र - दिवशीकृतो मठादिमूर्छितमानसश्च मृत्वा व्यावर्त्य गत एकेंद्रियादिषु, भ्रांतस्तेषु पुनः पुनरनंतपुद्गलपरावर्तान् यावत्. ततो रंजिता स्वपुत्रिकायेंण कुदृष्टिः, तया च तोषितो मिथ्यादर्शन , तेनाप्यानंदितो मोहराज इति. ततः पुनरप्यानीतोऽसौ कर्मपरिणामेन कथमपि मनुष्येषु. कृतो ब्रह्मदत्तब्राह्मणपुत्रः सोम| दत्तनामा द्विजः, तत्रापि स्थिता समागत्यातिसंनिहिता कुदृष्टिः स्वपुत्रिकां भर्तारं मोहराजप्रेषितं स्वप्स| हायभृतं कुग्रहादिपरिजनं च पुरस्कृत्य. ततस्तया तत्रापि प्रगुणीकारितोऽयं यज्ञारंभे, प्रावर्तितः पशुवधे, | प्राशितस्तन्मांसानि, नियुक्तो हललोहलवणसंसक्ततिलकर्पासोपानहतुरगगोभूमिकाशस्त्रादिव्यापारमहारंभे, | प्रेरितः कर्तुं कन्योद्वाहनानि, एवमन्यान्यपि धर्मच्छलेन कारयित्वा प्रचुरपापानि पातितोऽसौ नरकेषु. | ततो नीत्वैकेंद्रियादिषु रुध्ध्वा च तत्र भ्रामितः सोऽनंतपुद्गलपरावर्तान् यावत्. एवमन्यान्यसोगतादिद र्शनानुगतं तं विधाय, धर्मव्याजेन च भृरिपापानि कारयित्वा मिथ्यादर्शनसचिवेन सकुटुंबेनावर्तितः स E वराको वारंवारं निक्षिप्त एकेंद्रियादिषु, भ्रामितश्च तत्रानंतपुद्गलपरावर्तान् यावत्. ततोऽन्यदा मनुज क्षेत्रांतःपातिनि सोभाग्यपुरे नगरे सुंदरगृहपतिगृहे तं वरुणाभिधानपुत्रतया समुत्पाय चिंतितं कर्मपरि-II EDIO DEBEDDED DEEE DOD LE EDIMAGE
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy