________________ भुवन / / 32 // | वेशा मदांधवास्तं वराकं पुनः पुनर्व्यावर्तयति. तदीदृशे गृहविरोधे किमहं करोमि ? न चैकेनेव मया कृतंज चरित्रं | किंचिदिह भवति, किंतु तथा भव्यत्वस्वभावलोकस्थितितत्पूरुषाकारकालपरिनत्यादयोऽप्यत्र व्याप्रियंते, न | ततस्तैः सह पर्यालोच्य समये भवतामपि सर्व करिष्यते समोहितं, न हि ममात्मप्रतिपन्नं किंचिद्वि. | स्मृतं. तत्किलेदानीं धर्मबुद्धिस्तदंतिके गता श्रूयते, तथाप्यस्माकं किमद्यापि समयो न भविष्यति? इति | सद्बोधेनोक्ते कर्मभूपालेन स्वभावनाम्नो निजामात्यस्य करतले तालं दत्वोच्चर्विहस्योक्तमहो! सत्या धर्म| बुद्धिः सा! पश्यत सद्बोधोऽपि कथं जल्पति! महापापबुद्धिरेव सा, हिंसैव केवलं. नाममात्रेणात्मनो धर्मबुद्धित्वं प्रख्याप्य नामसादृश्यमात्रभ्रमितं वंचयति वराकं सर्वमपि जगदेतत. यां तु सम्यग्दर्शनद|हितृरूपां धर्मबुद्धिं त्वमवगच्छसि सा वन्यैव, यतः पीयूषवृष्टिः प्राणिनां युष्मदभ्युदयहेतुश्च सा. एषा | तु तेषाममंत्रभेषजमहाकालकूटविषकंदली, समृलोन्मूलनहेतुश्च भवतां, नामतस्तुल्या अपि पदार्था 9 जगति परस्परविपरीतस्वभावा वर्तते. सद्योघातिनि गरले जीवनीये च तुल्यमेव विषमिति नाम, धत्तर- पणे नागवल्लीदले च सममेव पत्राभिधानं, कांस्यत्रपुताम्रादिमये रजतकनकादिकृते च रूपकादिनाणके व एकरूपैव रूप्यकाख्या. आने निंबादौ च सदृशो वृक्षध्वनिः, दधिदुग्धघृतादो सर्षपकरंजतैलारनालादो ||