SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भुवन Lal ENTREMEMODEL DIL MER पे, तिष्टति छिद्रमवलोकयन्. ततोऽन्यदा श्रुत्वा राज्ञः सम्यक्त्वांगीकारं पूर्वपरिचिततया सामर्षः समाः / / समान चरित्रं यातो बहिरुयाने शिक्षितानेकदुष्टविद्यामंत्रजातो बहुकूटकपटकुशलश्च विश्वभृतिनामत्रिदंडी, तेन चाज्ञा- नतपस्याविद्यामंत्रादिकूटैश्चाक्षिप्तः समागच्छन् प्रायः सोऽपि नगरलोकः, राजा च सम्यक्त्वमालिन्य भयात्कदाचिदपि न गच्छति. ततो भाणितं तेन तस्य नृपस्य कस्यापि पार्थायदुत तस्य तावतः पूर्वपरिचयस्य किमेतत्पर्यवसानमापन्नं ? येनैकमपि वारं दर्शनमात्रमपि न क्रियते? किमेतावतापि विनश्यति / | किंचित् ? ततः पूर्वदाक्षिण्यात्तद्वचनोपरोधाच्च गतस्तदंतिके राजा, दर्शितानि च तेन महाक्षेप जनितानि / | विद्यामंत्रकौतुकानि. ततो निजावसरं ज्ञात्वाधिवासितो नरपतिः कुदृष्टिरागेण, तत्संनिधानाच्च रंजितो. ऽसौ किमपि त्रिदंडिना. अन्यदिने चागतस्य तस्य तेनान्यान्यापूर्वतरकोतुकानि दर्शितानि. बघाति राज्ञः परिजनस्य च / | कंडगानि, करोति रक्षाः, प्रयति च भूरिप्रत्ययं तावद्यावत्तेन कुदृष्टिरागरूपधारिणा रागकेसरिणा तथा | वासितोऽयं नृपो यथा विरक्तसम्यग्दर्शनो वदति सकलजनसमक्षमेव न किंचिद्विदंत्यमी श्वेतभिक्षवः, | अस्य तु भागवतस्त्रिदंडिनः प्रत्यक्ष एव ज्ञानप्रत्यय इत्यादि. ततचिंतितं सम्यग्दर्शनेनाहो कुदृष्टिरागस्नेह [DEO IS THE MEIDOSE OLD IS OICID HERE
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy