SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्र // 84 // | तन्मुखवस्त्रिका, तदिदं तदधीतं, ईदृश एवामीषां धर्मः. यदसद्भूतानपि परदोषान् गृह्णद्भिरेतैः स्थीयते, / परतप्तीश्च ते सदा कुर्वति, इत्येवं खिंगजनादात्मानं धर्म च खिंसयंती विगुप्यमाना निर्गता रोहिणी नगरात्. ततः स्मरंतो तं पितृविभवविस्तरं, चिंतयंतो तानि मातुर्लालितानि, परिभवावयंती बंधुजनगो. रवं, तां च ध्यायंती परिजनपूजनीयतां, शोचंती पुनः पुनः सद्गुरुविप्रयोगं, मुहुर्मुहुर्मूच्छंती, पतंती, प्र| लपंती, ग्रामानुग्रामं भिक्षामटंती सुकुमारतया स्फुटितचरणतलशोणितप्रवाहेण महीं सिंचंती, अप्रत्याख्या नावरणकषायोदयातध्यानवशादेशविरतिगुणभ्रंशेन विराधितसम्यक्त्वा मृत्वा हीनापरिगृहीतव्यंतरदेवीषु गत्वातिदुःखभाजनं भृत्वा, ततोऽप्युध्धृत्यैकेंद्रियादिषु सर्वथा क्वचिजिह्वाभावात्, क्वचित्तच्छेदनानुभवनेन भ्रांता सा भूरिभवमिति. ततो मोहराजेन महामृढताभार्या हस्ते तालां दत्वोक्ता दृष्टः प्रिये तस्या नि| बिडश्राविकाया वृत्तांतः! तया प्रोक्तं देव! किमिह दृष्टव्यं ? यस्मादियं वराकी स्त्री मानुषमात्रं चतुर्दश| गुणस्थानसोपानस्य च सिद्धिमहासोधस्य पंचमसोपानमात्रमेव यावदारूढा देवेन प्रतिपातिता. येऽपि शकचक्रिणामपि पूज्याः, देवानामप्यक्षोभ्याः, असदृशपुरुषाकाराः सिद्धिमहासोधस्यैकादशसोपानमारूढाः पुरुषा हुंकारमात्रेणेव देवेन प्रतिपातिताः संति. एते च देवस्य पुरतो रुलंतः पादयोलग्नास्तिष्टंत्यनंताः. | 1184 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy