SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 37 // || निष्टां प्राप्तो मतिश्रुतज्ञाने, बहिर्बहुशालकाभिधानोद्याने स नीतः कर्मपरिणामेन. विद्यते च तत्र सदा-19 व गमान्वितो गुणजलधिनामा सूरिः, ततः शुद्धसिद्धांतश्रुत्युत्कंठिताः समागच्छंति तदंतिके राजामात्य श्रेष्टीसार्थवाहादयः. ततो यावत्किल सुमित्रोऽपि तत्र गमिष्यति, तावद्विज्ञातैतझ्यतिकरो रे गृह्णीतामुं al संसारिजीवं. अन्यथा हता वयं सऽपोति ब्रवाणः ससंभ्रम उत्थाय मोहमहीपतिः प्रेष्यति तन्निवारणाय - सुभटसमुहं. तद्यथातथं निरूपयति-आलस्यं प्रेषयति, गृहकुटुंबादिस्नेहमूढतालक्षणं मोहं प्रेरयति, किमेतेऽपि जानंतीतिरूपामवज्ञामुत्साहयति, जात्यादिमदं प्रोल्लासयति. क्रोधं प्रवर्तयति, प्रमादमुत्सुकa यति, कार्पण्यं समुल्लासयति. व्युत्सृजति नरकादिदुःखश्रवणभयं, मुत्कलयति शोकं, उज्ज्वलयति कुट-- |ष्टिदेशनोद्भवाज्ञानं. चपलयति गृहहदृकृष्टिसेवाविषयव्याक्षेपान्, उन्मुद्रयति नटदर्शनादिकुतुहलानि, संवाहयति यूतादिक्रीडाः, इत्यादिभिः कृतकिलकिलारावैः सर्वैरपि तत्र गत्वा तेषां मध्यात्केनापि / न कस्मिंश्चिदिने गुरुसमीपं गच्छन् स सुमित्रो गले गृहीत्वा हठान्निरुष्ट्य धृतः. ततोऽन्यदिने गुरुजरप्यन्यत्र विहृतः. ___ततः कदाचित्स सुमित्रोऽपि प्रेतपतेः प्राघूर्णतामुपागतः, भ्रांतश्च तथैवेकेंद्रियादिष्वनंतं कालं. ततः |" to Eara Saalia Mara RTE ना॥३७॥
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy