SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 38 // समानीतोऽसौ पुनरपि मनुष्येषु, आनीतो च पुनः कथमपि तत्पावे सद्गुरुसदागमो, परं न लब्ध आ-1 #लस्यादिबाधितेनामुना वराकेण तथैव श्रुतिसंगमः. ततो नीतः पश्चान्मुखः कुदृष्टिदुहितृभ्यां पुनरप्येकें| द्रियादिष्वनंतकालं, एवं तावद्यावदनंतवारा जाताः. अन्यदा च जनितोऽसौ पुनरवंतिनामिकायां नगयाँ / | गंगदत्तनाम्नो गृहपतेः सिंधुदत्तनामा पुत्रः. प्राप्तो यौवनभरं, समानीतो तत्र तथैव सद्गुरुसदागमौ, नि| षिध्य हठादालस्यादीन् नीतोऽसौ कर्मपरिणामेन कथमपि सद्गुरुसदागमसमीपे. ततो विज्ञायैतन्महा|चिंतासागरमवगाढभिंतयति मोहक्षितिपालो वदति चाहो मंत्रिसामंताः ! भस्त्रायां यानि कांडान्यासं. स्तानि मुक्तानि, किमिदानी प्रेषयामि तस्य वैरिणः पावे ? यतो लग्नोऽस्त्यस्य श्रुतिसंगमः, तदा ज्ञाना-न | वरणसामंतेनोत्थायाभिहितं, मैवमादिशतु देवः, अनंतं हि देवस्य सैन्यं, भृतजलधेरयापि बिंदुरपि नाकृष्टः, a | इदानीं तु मदीयदुहितुः शून्यतायास्तत्रावसरः, तत्सन्निधाने हि संपन्नोऽपि श्रुतिसंगमो निष्फल एव | | संपद्यते, तदादिश्यतामेवैषा, कृतं तथैव मोहनरेंद्रेण, गता च सा तत्र, जातश्च सिंधुदत्तस्य सद्गुरुसदा| गमसन्निधानात् श्रुतिलाभः, कथिताश्च तया विस्फार्य मिथ्यादर्शनकुदृष्टिदुहितृदोषाः. वर्णिताः सम्यग्दHशनदुहितगुणाः. कथितानि मोहमर्माणि, निवेदितानि तत्सैन्यविलसितानि. प्रख्यापिताश्चारित्रधर्मप्रसा HERERDERIENDS // 38 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy