SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ चरित्रं भवन - दसंपत्तयः, प्रकटितस्तत्सैन्यप्रादुर्भवत्सुखसंदोहः. परं शून्यतासन्निधानादनेन कोऽहं ? का एषा? किमिदं / | कथ्यते? इत्येतावदपि न विज्ञातं, दूरे तिष्टतु तद्भाषितार्थः. तत उत्थितायां पर्षदि स पृष्टः केनापि भोः // 39 // | किं श्रुतं त्वया ? तेनोक्तं न किंचिज्जानामीति. ततोऽन्यान्यदिनेष्वपि मित्राद्युपरोधेन कथंचिद्गतोऽसो | गुरुसमीपे, जातः श्रुतिसंगमः, परं शून्यतासन्निधानाच्चालिन्यां जलमिव न किंचित्तत्र स्थितं. ततो जगतावन्यत्र गुरुसदागमो. ततः सिंधुदत्तः कुदृष्टिधर्मबुद्धिभ्यां भागवतादिसन्निधाने यदा नीयते तदा | त्यजति तत्सन्निधानं शून्यता, शृणोति सर्वमपि तदाख्यातं, करोति च तदुक्तं. इत्युपचितमहापापः | | पुनरपि स उत्पाट्य विधृत एकेंद्रियादिष्वनंतं कालं यावत्. ततोऽन्यदा चिंतितं कर्मभूपालेनन | अहो! न लभतेऽयं वराकः कथमपि चारित्रधर्मसैन्यप्रवेशं, यतो बलिनोऽद्यापि महांधवाः, तेषां | | चाबलत्वं यथा भवति तथा जानाम्यहं, केवलं तथा क्रियमाणे तेषां महान् शरीरापचयः, अस्माकं च |la शरीरादप्यव्यतिरेकास्ते, तच्छरीरक्षये च ममैव परमार्थतोऽसौ संपद्यते, तत्किमिदानीं करोमि ? यदि | वा प्रतिपन्नं निर्वाहयतो मम यद्भवति तद्भवतु, किमनया चिंतया? यतः-देहेऽपि जनितदाहं / सिंधु[ वडवानलं शशी शशकं॥ न त्यजति कलंककरं / प्रतिपन्नपरा हि सत्पुरुषाः // 1 // उपकृते राभसिकतया / RamNREa जिEMENDEDE RE / / 39 / /
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy