________________ भुवन चरित्र कल ना लामा नि / / 52 // जनविस्मयकरं प्रेम परिजने च, किं बहुना! गृहसत्कं दास्यादिकमपि मानुषं यदि बहिस्तादागतो न जा पश्यति. तदा संभ्रांतः पृच्छति कामुको गतः? ततो बुभुक्षादीनवगणय्यैवं तावदन्वेषयति यावत्तं प. श्यति, तदनंतरमेव स रतिं लभते. पुढे तु यः प्रतिबंधोऽस्य जातः स किमुच्यते ? तथाहि-बालकाला. दारभ्य गृह्णात्यमुमुत्संगे, गाढमाश्लिष्यति, नासिकामलखेलादिखरंटितं च तन्मुखं मुहुर्मुहुर्चुबति, तल्लान लमलमूत्रपुरीषादिभिः खरंटितानि स्वांगवस्त्रादीनि स्वयमेव क्षालयति. मलादिभिः खरंटितं तं बाल| मपि स्वयमेव निर्मलीकरोति. तं कटीतटे समारोप्य तेन सह परिभ्रमति त्रिकचत्वरादिषु, ग्रहगृहीत इव न लक्षयति जनोपहासान, न भुक्त दिवा लग्नस्तत्परिचेष्टासु, न शेते सम्यग्निशि तत्संस्थापनव्य. | प्रतया. बृहत्तरे च जाते तस्मिन् स्निग्धमधुरं खाद्यं पेयं च सर्वमप्याहत्य भाजनाद् गृहीत्वा स्वयमेव तं | भोजयति, किंचिदधीयाने च तस्मिन् व्रजति स सममेव लेखशालायां, उपविशति च तत्र तत्समीप| स्थितः, शरीरपीडाकारणं च यदि पुत्रस्य कथमप्युत्पद्यते तर्हि तिष्टति तत्पार्श्वस्थ एवाहर्निशं, आह्वय| त्यनेकवैद्यान, प्रयोजयति विविधौषधानि, आनयत्याहतो गणकभौतिकमंत्रवियादिवेतन् , कारयति तेभ्यः | | कुटलविटलशतानि, यावच्चायाप्यस्य गुणो नोत्पद्यते, तावदेन्यमापन्नः शोचति, हा हता वयं ! न जाने / REEEEE / / / 52 / /