________________ भुवन // 53 // जिन वत्सस्य किं भविष्यतीत्यादि. तदुपरि चोत्तारणादि करोति, स्वयं लंघयति, शयानस्त्वहनिशं जागर्ति चरित्र न एवं स्नेहमृढमानसेनाऽमुना योवनाभिमुखः परिणायितोऽसो, निवेशितश्च हट्टे, शिक्षितश्च संनिहितेन समस्ता अपि वणिक्कलाः. उपरते च धनदत्तश्रेष्टिनि समर्पितं सर्वमप्युत्खातनिखातं सुभगेन तस्य / स्वपुत्रस्य, नियोजितश्च सर्वस्मिन्नपि गृहव्यापारेऽसो. जातश्च स्वयमकिंचित्करः. एवं च पुत्रपरिचेष्टामूढ मनसस्तस्य सुभगस्य विस्मृता देवाः, न दृष्टा दर्शनमात्रेणापि गुरवः, गलितानि चित्तादपि तद्धितव- | | चनानि. न सुखयंति वदंतः साधर्मिकाः, न प्रीतिमावहंत्युपदिशंतः शिष्टाः, वैरिणीव प्रतिभाति धर्मकथा, | जायते सम्यग्दर्शननाम्नाप्यस्य व्यथा. ततः स्नेहरागरूपधारिणो रागकेसरिणो विज्ञाय तत्ताग्विलसितं व तथैवादर्शनीभूतः सम्यग्दर्शनः, प्रविष्टः सकुटुंबः सानुचरो मिथ्यादर्शनः, लब्घोदयेन चाधिष्टितस्तेन न सुभगः. प्रौढताप्राप्तेन च लब्धप्रसरेण पुत्रेण कलनादिवचनादेकपदे एव नाशयित्वा सर्वाण्यपि प्रोपव कृतानि, सर्वदोद्वेगकारी त्वमस्माकं सर्वानर्थमूलं, न सुखेन स्थातुं ददासि मामित्यादिदोषजालमुद्भाव्य | जनिष्कासितो गृहात्सुभगः. ततश्च मिथ्यादर्शनानुगतः सद्धर्मबुद्धिवियुक्तः प्रतिगृहं कवलघूटादिकं याच // 53 // || मानोऽतीव दुःखितो दीनमनोवाकायोऽर्जितभृरिपापस्तथैवानीत एकेंद्रियादिषु, धृतश्च तत्र भूरिकालं. | " WHEELERSaaaaaaaaa are