SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ भुवन B| निजोत्साहेन श्रुताध्ययनार्थमेव त्वं व्रतं प्रतिपन्नोऽसि. नरकादिदुःखनिवारकमपवर्गसुखसंदोहगेहं जिन-6] चरित्रं प्रणीतमिदमधीत्य श्रुतरत्नं किमनर्थमेव निःशेषनारकतिर्यगवमनरसुखदुःखनिवहैककारणे निद्रासुखलन // 95 // | वमात्रेऽतिरतो हारयसि ? ततो निद्धंसीभृतोऽसौ वदति भगवन् ! कः किल निद्रारतः? असंगतं केनापिन कथितं भवादृशां. यतः कल्येऽप्येतावदेव मया गणितं. ततो गुरुणा चिंतितमहो एतदपरमधिकं यत्प्रत्य| क्षमप्यपहुते, सत्यमपि न जल्पति. ततोऽन्यदा विषघूर्णित इव, प्रहारमूर्छित इव महतापि शब्देनोत्तर| मप्रयच्छन्नानाविधस्वप्नान् दिवापि पश्यन्, मुखेन बह्वसंबंधं लपन्निर्भरं शयानो गुरुभिर्बहुशब्दान् कृत्वा व प्रबोध्याभिहितः पुंडरीक! त्वमेव वदसि यन्नाहं स्वपिमि तत्किमेतत् ? स प्राह किमेतत? किल सुप्तोऽह- | मिति भवतां भ्रांतिरेव. केवलं निश्चलीभृयाद्याप्यहं सूत्रमेव गणयंस्तदर्थमेव मनसि परिभावयामि, a भवतां तु सर्वेषामपि भ्रांतिरुत्पद्यते यत्सुप्तोऽयमिति. ततो बादरमृषाभाष्ययमिति विरक्ता गुरवः सर्वसाHधवश्च. प्रेर्यमाणश्च सोऽपराण्यसंबंधानि जल्पति, बहुतरं द्वेषमुपगच्छतीत्युपेक्षितः स सर्वैरपि. ततश्चोपa| र्युपरि मोहराजप्रेषितापरापरस्वसुभटास्तत्समीपमुपगच्छंति, तदा वैमुख्यापन्नः सर्वथा दूरीभूतः सदागमः, | | / / 95 // प्रणष्टः सद्बोधश्चारित्रधर्मसहितः, विरज्य गता प्रथममेव सर्वविरतिस्तावद्यावत प्रपलायितः सोऽपि सम्य-al
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy