SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं // 14 // DEEM ED निजि जन MDM मेन विकलेंद्रियेषु. ज्ञात्वा चैतत्पृष्टतः समागतैमोहादिभिर्बध्ध्वासो स्खलितस्तत्राप्यसंख्येयानि वर्षसह| स्राणि. ततः प्रकुपितोहादिभिः पुनरसौ नीत्वा क्षिप्तः पूर्वोक्तनिगोदायेकेंद्रियेषु, निरुध्य च तत्र विधृत तोऽसौ तथैवासंख्येयपुद्गलपरावर्तान् यावत्. पुनरागतः कदाचिद्विकलेन्द्रियेषु सोऽसंख्येयकालं यावध्धत्वा / तत्र तैः कदर्थितः. एवं विकलेंद्रियेषु गतागतं कुर्वाणोऽसावनंतान् पुद्गलपरावर्तान् यावत्तैः कदर्थितः / कदाचित्कस्मिंश्चिदंतरे कथमपि नीतोऽसौ कर्मपरिणामेन संमूर्छिमपंचेंद्रियेषु. तत्रापि धावित्वा प्राप्तैमोन हादिभिरष्टसु भवेषु पूर्वकोटिपृथक्त्वं यावन्निरुध्यमानः कथचित्पुरतश्चारित्रधर्मसैन्यमस्य समासन्नीभविष्यतीति भीतैः पुनरपि स क्षिप्तः पूर्वाभिहितैकेंद्रियेषु, ततस्तथैव तेषु विकलेंद्रियेषु संमृर्छिमपंचेंद्रियेषु / च. तत्र गतागतं कुर्वाणो निरुद्धोऽसावनंतान् पुद्गलपरावर्तान्. ततोऽन्यदा कथमप्यानीतोऽसौ कर्मभृपेन / | गर्भजपंचेंद्रियतिर्यक्षु. तत्रापि त्वरितमागतैमोहादिभिरष्टसु भवेषु पूर्वकोटीपृथक्त्वं यावद्विधृत्य प्रबलोज्ज्वलितकोपैः पुनीत एकेंद्रियादितस्तिर्यपंचेंद्रियपर्यंतेषु, निरुद्धश्च तथैवानंतान् पुद्गलपरावर्तान्. - अन्यदा पंचेंद्रियतिर्यक्षु मत्स्यादिभवमागतममुं वोक्ष्य चिंतितं मोहादिभिः, अहो ! न स्थास्यत्येष कर्मपरिणामोऽमुमग्रतोऽग्रतश्च संचारयन्, दर्शयिष्यति च कदाचिद्रिपुपक्षमपीति तैः प्रकुपितैः प्रवर्ति- ADM 14 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy